Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 677 1 678 1 679 1 68 74 680 1 681 1 682 1 | Frequency [« »] 75 etesu 75 prati 74 31 74 68 74 71 74 sarvam 73 20 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 68 |
Ps, chap., par.
1 Ref | prayoga-artham a a (*8,4.68) iti śāstra-ante pratyāpattiḥ 2 Ref | m pratyayavac ca (*6,3.68) iti ikāreṇa /~eco 'y-av- 3 1, 1, 45| ti-sy-apr̥ktaṃ hal (*6,1.68) iti su-lopo na bhavati //~ 4 1, 1, 45| śabdasya aśabda-sañjñā (*1,1.68) /~śāstre svam eva rūpaṃ 5 1, 2, 68| svasr̥-duhitr̥bhyām || PS_1,2.68 ||~ _____START JKv_1,2. 6 1, 2, 68| START JKv_1,2.68:~ yathā saṅkhyaṃ bhrātr̥- 7 1, 3, 8 | śakāraḥ, kartari śap (*3,1.68) - bhavati, pacati /~kavargaḥ, 8 1, 3, 67| 68]~ 9 1, 3, 68| smyor hetubhaye || PS_1,3.68 ||~ _____START JKv_1,3. 10 1, 3, 68| START JKv_1,3.68:~ ṇeḥ iti vartate /~akartr- 11 1, 4, 68| astaṃ ca || PS_1,4.68 ||~ _____START JKv_1,4. 12 1, 4, 68| START JKv_1,4.68:~ astaṃ-śabdo ma-kārānto ' 13 2, 1, 68| tulya-ākhyā ajātyā || PS_2,1.68 ||~ _____START JKv_2,1. 14 2, 1, 68| START JKv_2,1.68:~ kr̥tyapratyaya-antās tulyaparyāyāś 15 2, 3, 68| adhikaraṇa-vācinaś ca || PS_2,3.68 ||~ _____START JKv_2,3. 16 2, 3, 68| START JKv_2,3.68:~ kto 'dhikaraṇe ca dhrauvya- 17 2, 4, 68| ādibhyo dvandve || PS_2,4.68 ||~ _____START JKv_2,4.68:~ 18 2, 4, 68| 68 ||~ _____START JKv_2,4.68:~ tika-ādibhyaḥ kitava-ādibhyaś 19 3, 1, 68| kartari śap || PS_3,1.68 ||~ _____START JKv_3,1. 20 3, 1, 68| START JKv_3,1.68:~ kartr̥-vācini sārvadhātuke 21 3, 1, 87| pratipadyate /~kartari śap (*3,1.68) iti kartr̥-grahaṇam iha 22 3, 2, 68| ado 'nanne || PS_3,2.68 ||~ _____START JKv_3,2. 23 3, 2, 68| START JKv_3,2.68:~ chandasi iti nivr̥ttam /~ 24 3, 3, 68| sammadau harṣe || PS_3,3.68 ||~ _____START JKv_3,3. 25 3, 3, 68| START JKv_3,3.68:~ pramada sammada ity etau 26 3, 4, 68| āplāvya-āpātyā vā || PS_3,4.68 ||~ _____START JKv_3,4. 27 3, 4, 68| START JKv_3,4.68:~ bhavyādayaḥ śabdāḥ kartari 28 4, 1, 4 | ti-sy-apr̥ktaṃ hal (*6,1.68) iti su-lopaḥ syāt /~ajādi- 29 4, 1, 68| paṅgoś ca || PS_4,1.68 ||~ _____START JKv_4,1. 30 4, 1, 68| START JKv_4,1.68:~ paṅgu-śabdāt striyāṃ ūṅ 31 4, 2, 68| tena nirvr̥ttam || PS_4,2.68 ||~ _____START JKv_4,2. 32 4, 2, 68| START JKv_4,2.68:~ tena iti tr̥tīyāsamarthāt 33 4, 3, 68| yajñebhyaś ca || PS_4,3.68 ||~ _____START JKv_4,3. 34 4, 3, 68| START JKv_4,3.68:~ kratubhyo yajñebhyaś ca 35 4, 4, 68| aṇ ānyatarasyām || PS_4,4.68 ||~ _____START JKv_4,4. 36 4, 4, 68| START JKv_4,4.68:~ bhakta-śabdād aṇ pratyayo 37 5, 1, 68| pātrād ghaṃś ca || PS_5,1.68 ||~ _____START JKv_5,1. 38 5, 1, 68| START JKv_5,1.68:~ pātra-śabdād ghan pratyayo 39 5, 2, 13| ālambana-āvidūryayoḥ (*8,3.68) iti /~adya vā śvo vā vijāyate ' 40 5, 2, 68| sasyena parijātaḥ || PS_5,2.68 ||~ _____START JKv_5,2. 41 5, 2, 68| START JKv_5,2.68:~ kan pratyayaḥ ity eva 42 5, 3, 68| bahuc parastāt tu || PS_5,3.68 ||~ _____START JKv_5,3. 43 5, 3, 68| START JKv_5,3.68:~ īṣadasamāptiviśeṣṭe 'rthe 44 5, 4, 68| samāsāntāḥ || PS_5,4.68 ||~ _____START JKv_5,4. 45 5, 4, 68| START JKv_5,4.68:~ adhikāro 'yam /~āpādaparisamāpteḥ 46 6, 1, 68| sy-apr̥ktaṃ hal || PS_6,1.68 ||~ _____START JKv_6,1. 47 6, 1, 68| START JKv_6,1.68:~ lopa iti vartate /~tad 48 6, 2, 2 | tulya-ākhyā ajātyā (*2,1.68) iti karmadharayāḥ /~tatra 49 6, 2, 68| pāpaṃ ca śilpini || PS_6,2.68 ||~ _____START JKv_6,2. 50 6, 2, 68| START JKv_6,2.68:~ pāpaśadaḥ śilpivācini 51 6, 3, 68| mpratyayavac ca || PS_6,3.68 ||~ _____START JKv_6,3. 52 6, 3, 68| START JKv_6,3.68:~ ijantasya ekācaḥ khidante 53 6, 4, 46| nyasya saṃyogādeḥ (*6,4.68) /~sneyāt, snāyāt /~ārdhadhātuke 54 6, 4, 68| nyasya saṃyoga-ādeḥ || PS_6,4.68 ||~ _____START JKv_6,4. 55 6, 4, 68| START JKv_6,4.68:~ ghvādibhyaḥ anyasya saṃyogāder 56 7, 1, 68| durbhyāṃ kevalābhyām || PS_7,1.68 ||~ _____START JKv_7,1. 57 7, 1, 68| START JKv_7,1.68:~ su dur ity etābhyāṃ kevalābhyām 58 7, 2, 16| gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya 59 7, 2, 68| hana-vida-viśām || PS_7,2.68 ||~ _____START JKv_7,2. 60 7, 2, 68| START JKv_7,2.68:~ gama hana vida viśa ity 61 7, 3, 68| niyojyau śakyārthe || PS_7,3.68 ||~ _____START JKv_7,3. 62 7, 3, 68| START JKv_7,3.68:~ prayojya niyojya ity etau 63 7, 4, 68| vyatho liṭi || PS_7,4.68 ||~ _____START JKv_7,4. 64 7, 4, 68| START JKv_7,4.68:~ vyarther liṭi parato ' 65 8, 1, 68| sagatir api tiṅ || PS_8,1.68 ||~ _____START JKv_8,1. 66 8, 1, 68| START JKv_8,1.68:~ sagatir agatir api pūjanebhyaḥ 67 8, 2, 7 | supi (*8,2.69), ahan (*7,2.68) iti repharutvayor asiddhatvāt 68 8, 2, 65| gamahanajanavidaviśām (*7,2.68) iti kvasau iḍāgamasya abhāvaḥ /~ 69 8, 2, 68| ahan || PS_8,2.68 ||~ _____START JKv_8,2. 70 8, 2, 68| START JKv_8,2.68:~ ahan ity etasya padasya 71 8, 3, 68| ālaṃvana-āvidūryayoḥ || PS_8,3.68 ||~ _____START JKv_8,3. 72 8, 3, 68| START JKv_8,3.68:~ avaśabdāt upasargāt uttarasya 73 8, 4, 68| a a iti || PS_8,4.68 ||~ _____START JKv_8,4. 74 8, 4, 68| START JKv_8,4.68:~ eko 'tra vivr̥taḥ, aparaḥ