Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asyeto 1
asyudyatah 1
at 53
ata 73
ataamah 1
atac 1
atacchilya 2
Frequency    [«  »]
73 67
73 69
73 abhyasasya
73 ata
72 36
72 65
72 acah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ata

   Ps, chap., par.
1 1, 1, 45 | vyadhikaraṇo bahuvrīhiḥ /~ata eva nipātanāc ca saptamyā 2 1, 1, 45 | kr̥te tasya sthānivad-bhāvāt ata upadhāyāḥ (*7,2.116) iti 3 1, 1, 45 | bhūt /~upadhā-pradeśāḥ--ata upadhāyāḥ (*7,2.115) ity 4 1, 1, 45 | atibhavatī /~varṇagrahanam--ata (*4,1.95), dākṣiḥ /~plākṣiḥ /~ 5 1, 2, 58 | abhidhāne ekavacanam eva prāptam ata idam udyate /~jāter ākhyā 6 1, 3, 17 | grahaṇena gr̥hyante tena aṭā na asti vyavadhānam /~nyaviśata /~ 7 2, 2, 3 | 2.11) iti pratiṣedhaś ca ata eva anyatarasyāṃ grahaṇa- 8 2, 4, 18 | pradhānasya abhidheyaval-liṅgatā, ata idam ucyate /~anukta-samuccayārthaś 9 2, 4, 58 | 4,1.112), tasmād yūni ata (*4,1.95), tasya lug 10 2, 4, 63 | padaka /~varmaka /~etābhyām ata (*4,1.95) /~bhalandanaśabdāt 11 2, 4, 68 | vāṅkharayaś ca bhānḍīrathayaś ca, ata (*4,1.95), tasya luk, 12 2, 4, 68 | pāphakayaś ca nārakayaś ca, ata (*4,1.95), tasya luk, 13 2, 4, 68 | śvāgudapariṇaddhayaś ca, ata (*4,1.95), tasya luk, 14 2, 4, 68 | bakanakhaśvagudapariṇaddhāḥ /~ubja-śabdāt ata (*4,1.95), kakubha-śabdāt 15 2, 4, 68 | lāṅkayaś ca śāntamukhayaś ca, ata (*4,1.95) tasya luk, 16 2, 4, 68 | bhrāṣṭakayaś ca kāpiṣṭhalayaś ca, ata (*4,1.95), tasya luk, 17 2, 4, 68 | ca kārṣṇasundarayaś ca, ata (*4,1.95), tasya luk, 18 2, 4, 68 | 4,1.105), dāserakaśabdāt ata (*4,1.95), tayorluk, 19 3, 4, 3 | khadūramaṭa, sthālyapidhānam aṭa ity eva ayam aṭati, imāv 20 3, 4, 3 | bhrāṣṭramaṭa, maṭhamaṭa, khadūram aṭa, sthālyapidhānam aṭa+ity 21 3, 4, 3 | khadūram aṭa, sthālyapidhānam aṭa+ity eva tvam aṭasi, yuvām 22 3, 4, 3 | yūyam aṭatha /~bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, 23 3, 4, 3 | bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, sthālyupidhānam 24 3, 4, 3 | aṭa, maṭham aṭa, khadūram aṭa, sthālyupidhānam aṭa ity 25 3, 4, 3 | khadūram aṭa, sthālyupidhānam aṭa ity eva aham aṭāmi, āvām 26 3, 4, 5 | na adriyate /~bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, 27 3, 4, 5 | bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, sthālyupidhānam 28 3, 4, 5 | aṭa, maṭham aṭa, khadūram aṭa, sthālyupidhānam aṭa ity 29 3, 4, 5 | khadūram aṭa, sthālyupidhānam aṭa ity eva ayam aṭati ity atra 30 3, 4, 95 | āta ai || PS_3,4.95 ||~ _____ 31 3, 4, 96 | anantaro vidhir apekṣyate /~āta ai (*3,4.95) ity etad viṣayaṃ 32 3, 4, 106| 4.106:~ liṅādeśasya iaḥ ata ity ayam ādeśo bhavati /~ 33 3, 4, 110| sidhddhe niyama-arthaṃ vacanam, āta eva sijlugantāt, na anyasmāt 34 4, 1, 78 | kaumudagandhyā /~varāhasyāpatyam /~ata (*4,1.95) /~vārāhiḥ /~ 35 4, 1, 95 | ata || PS_4,1.95 ||~ _____ 36 4, 2, 62 | anubrāhmaṇinaḥ /~mattvarthena ata ini-ṭhanau (*5,2.115) iti 37 4, 3, 156| prāgvateṣṭhañ (*4,1.18) ity ata ārabhya krītārthe ye pratyayāḥ 38 5, 2, 115| ata iniṭhanau || PS_5,2.115 ||~ _____ 39 5, 2, 118| gauśatikaḥ /~gausahasrikaḥ /~ata ity eva ekaviṃśatir asya 40 5, 4, 38 | śaturvasuḥ (*7,2.36) ity ata eva jñāpakāt pākṣiko vasvādeśaḥ /~ 41 6, 1, 36 | dvirvacanam, uradatvam, ata ādeḥ (*7,4.70) iti dīrghatvam /~ 42 6, 1, 37 | ekayogalakṣanam api samprasāraṇam ata eva vacanāt prathamaṃ parasya 43 6, 1, 80 | lauyamāniḥ /~pauyamāniḥ /~ata (*4,1.95) /~evakārakaraṇam 44 6, 1, 85 | samprasāraṇapūrvatvasya ādivadbhāvāhāvāt āta au ṇalaḥ (*7,1.34) iti na 45 6, 1, 94 | andhuḥ śakandhuḥ /~kula aṭā kulaṭā /~sīmantaḥ keśeṣu /~ 46 6, 1, 98 | avyakta-anukaraṇasya ata itau || PS_6,1.98 ||~ _____ 47 6, 1, 112| tābhyāṃ parasya ṅasiṅasoḥ ata ukārādeśo bhavati /~sakhyurāgacchati /~ 48 6, 1, 114| 1.114:~ haśi ca parataḥ ata uttarasya rorukārādeśo bhavati /~ 49 6, 2, 36 | apiśalasyāpatyamāpiśalirācaryaḥ, ata (*4,1.95) /~tena proktam 50 6, 2, 37 | kaṭukasya apatyam iti ata (*4,1.95), tasya bahvaca 51 6, 3, 9 | gaviyudhibhyāṃ sthiraḥ (*8,3.95) ity ata eva vacanād aluk /~adantāt - 52 6, 3, 52 | ajer vībhavo na bhavati ata eva nipātanāt /~pādābhyāṃ 53 6, 4, 22 | iti kim ? abhāji /~rāgaḥ /~ata upadhāyāḥ (*7,2.116) iti 54 6, 4, 110| ata ut sārvadhātuke || PS_6, 55 6, 4, 120| ata ekahalmadhye 'nādeśāder 56 6, 4, 122| trapa ity eteṣām aṅgānām ata ekārādeśo bhavati, abhyāsalopaś 57 6, 4, 174| naḍādiṣu na paṭhyate, teṣām ata eva nipātanāt phagapi bhavati /~ 58 7, 1, 6 | syād adādeśo na syād ity ata eva ayam ādeśasya āgamo 59 7, 1, 9 | etvam bhisi paratvāc ced ata ais kva bhaviṣyati /~kr̥te ' 60 7, 1, 34 | āta au ṇalaḥ || PS_7,1.34 ||~ _____ 61 7, 2, 2 | samīpau tadantasya aṅgasya ata eva sthāne vr̥ddhiḥ bhavati /~ 62 7, 2, 5 | yathā jāgarayati ity atra ata upadhāyāḥ (*7,1.113) ity 63 7, 2, 116| ata upadhāyāḥ || PS_7,2.116 ||~ _____ 64 7, 3, 20 | prayojanam asya āsyahaitikaḥ /~ata eva vacanādasya samudāyasya 65 7, 3, 34 | bhavati /~kiṃ ca uktam ? ata upadhāyāḥ (*7,2.116) iti 66 7, 3, 44 | pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3. 67 7, 3, 66 | arcyam /~r̥dupadhād api r̥cer ata eva nipātanāt ṇyat bhavati /~ 68 7, 3, 85 | ārabhyate /~tasmin kr̥te ata upadhāyāḥ (*7,2.116) vr̥ddhiḥ 69 7, 4, 60 | mamlau /~papāca /~papāṭha /~āṭa, āṭatuḥ, āṭuḥ /~ādiśeṣanimitto ' 70 7, 4, 70 | ata ādeḥ || PS_7,4.70 ||~ _____ 71 7, 4, 70 | pararūpatvasya apavādaḥ /~āṭa, āṭatuḥ, āṭuḥ /~ādeḥ iti 72 7, 4, 71 | ānañjuḥ /~dvihalaḥ iti kim ? āṭa, āṭatuḥ, āṭuḥ /~r̥kāraikadeśo 73 8, 2, 3 | udāttena+udāttaḥ (*8,2.5) iti, ata svarito 'nudātte padādau (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL