Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhyasarupam 1 abhyasasakarasy 1 abhyasasakarasya 1 abhyasasya 73 abhyasat 6 abhyasavikaresu 1 abhyasavikaresv 1 | Frequency [« »] 73 62 73 67 73 69 73 abhyasasya 73 ata 72 36 72 65 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhyasasya |
Ps, chap., par.
1 3, 1, 6 | badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||~ _____START 2 3, 1, 6 | dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati /~ 3 3, 2, 109| prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya yaṇādeśaḥ /~ 4 6, 1, 7 | tathābhūtāḥ te tujādayaḥ, teṣām abhyāsasya dīrghaḥ sādhur bhavati /~ 5 6, 1, 12 | caricalipativadīnāṃ dvitvamacyāk ca abhyāsasya /~carādīnāṃ dhātūnām api 6 6, 1, 12 | pratyaye parataḥ dve bhavataḥ /~abhyāsasya āgāgamo bhavati /~āgāgamavidhānasāmarthyāc 7 6, 1, 12 | pratyaye parato dve bhavataḥ, abhyāsasya ca hakārasya ca ghatvam, 8 6, 1, 12 | ṇiluk cok ca dīrghaś ca abhyāsasya /~pāṭer aci parato dve bhavato 9 6, 1, 12 | bhavato ṇiluk ca bhavati /~abhyāsasya ca ūgāgamo dīrghaś ca bhavati /~ 10 6, 1, 17 | liṭy abhyāsasya+ubhayeṣām || PS_6,1.17 ||~ _____ 11 6, 1, 17 | aviśeṣaḥ /~akidarthaṃ ca+idam abhyāsasya samprasāraṇaṃ vidhīyate /~ 12 6, 1, 30 | dhātor na bhavati tadā liṭy abhyāsasya+ubhayeṣām (*6,1.17) ity 13 6, 1, 30 | ubhayeṣām (*6,1.17) ity abhyāsasya api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 1, 36 | hānau ity asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ nipātyate /~ 15 6, 1, 40 | dhātoḥ prāptam akityapi liṭy abhyāsasya+ubhayeṣām (*6,1.17) ity 16 6, 1, 40 | ubhayeṣām (*6,1.17) ity abhyāsasya, ataḥ ubhayaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 1, 46 | saṃvivyāya /~savivyayitha /~liṭy abhyāsasya+ubhayeṣām (*6,1.17) iti 18 6, 1, 46 | ubhayeṣām (*6,1.17) iti abhyāsasya samprasāraṇam /~ṇali aco 19 6, 1, 68 | tipi ślau bhr̥ñāmit ity abhyāsasya ittvam /~ajāgar bhabān /~ 20 6, 1, 73 | cicchiduḥ ity atra tuk abhyāsasya grahaṇena na gr̥hyate iti 21 6, 4, 78 | abhyāsasya asavarṇe || PS_6,4.78 ||~ _____ 22 6, 4, 78 | START JKv_6,4.78:~ abhyāsasya ivarṇovarṇāntasya avasarṇe ' 23 7, 4, 4 | lopaḥ pibater īcca abhyāsasya || PS_7,4.4 ||~ _____START 24 7, 4, 4 | upadhāyāḥ lopo bhavati, abhyāsasya īkārādeśo bhavati /~apīpyat, 25 7, 4, 58 | bhavati /~tathaiva udāhr̥tam /~abhyāsasya ity etac ca achikr̥taṃ veditavyam 26 7, 4, 58 | ita uttaraṃ yad vakṣyāmaḥ abhyāsasya ity evaṃ tad veditavyam /~ 27 7, 4, 58 | sanvadbhāvāt prāpnoti /~sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, tadartham 28 7, 4, 59 | 7,4.59:~ hrasvo bhavati abhyāsasya /~duḍhaukiṣate /~tutraukiṣate /~ 29 7, 4, 59 | aḍuḍhaukat /~atutraukat /~abhyāsasya anaci /~abhyāsasya yad ucyate 30 7, 4, 59 | atutraukat /~abhyāsasya anaci /~abhyāsasya yad ucyate anaci tad bhavati 31 7, 4, 60 | START JKv_7,4.60:~ abhyāsasya halādiḥ śiṣyate, anādir 32 7, 4, 60 | ayam artho 'sya jāyate, abhyāsasya anāder halo nivr̥ttiḥ bhavati 33 7, 4, 61 | START JKv_7,4.61:~ abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, 34 7, 4, 62 | START JKv_7,4.62:~ abhyāsasya kavargahakārayoḥ cavargādeśo 35 7, 4, 63 | START JKv_7,4.63:~ kavateḥ abhyāsasya yaṅi parataḥ cuḥ na bhavati /~ 36 7, 4, 64 | chandasi viṣaye yaṅi parataḥ abhyāsasya cuḥ na bhavati /~karikr̥ṣyate 37 7, 4, 65 | dhr̥ṅo vā ślau yaṅluki vā abhyāsasya dīrghatvaṃ ṇilopaś ca /~ 38 7, 4, 65 | evaṃ dardharti /~ślau ruk abhyāsasya nipātyate /~tathā dardharṣi 39 7, 4, 65 | iti - iyarteḥ laṭi sipi abhyāsasya halādiḥ śeṣāpavādo rephasya 40 7, 4, 65 | āṅpūrvasya yaṅlugantasya śatari abhyāsasya nīk nipātyate /~saṃsaniṣyadat 41 7, 4, 65 | saṃpūrvasya yaṅluk, śataryeva abhyāsasya nik, dhātusakārasya ṣatvaṃ 42 7, 4, 65 | cleḥ aṅādeśaḥ, dvirvacanam abhyāsasya, cutvābhāvaḥ, nigāgamaś 43 7, 4, 65 | śatari jasi rūpam etat /~atra abhyāsasya vigāgamaḥ r̥kāralopaś ca 44 7, 4, 65 | dyuteḥ yaṅlugantasya śatari abhyāsasya amprasāraṇābhāvaḥ attvam, 45 7, 4, 65 | śatari ślau ṣaṣṭhyekavacane abhyāsasya rigāgamaḥ nipātyate /~sarīsr̥patam 46 7, 4, 65 | śatari ślau dvitīyaikavacane abhyāsasya rīgāgamaḥ nipātyate /~varīvr̥jat 47 7, 4, 65 | ślau rīgāgamaḥ nipātyate abhyāsasya /~marmr̥jya iti - mr̥jeḥ 48 7, 4, 65 | marmr̥jya iti - mr̥jeḥ liṭi ṇali abhyāsasya rugāgamaḥ dhātoś ca yugāgamo 49 7, 4, 65 | āṅpūrvasya gamerlati ślau abhyāsasya cutvābhāvaḥ nīgāgamaś ca 50 7, 4, 66 | JKv_7,4.66:~ r̥varṇāntasya abhyāsasya akārādeśo bhavati /~vavr̥te /~ 51 7, 4, 67 | dyuti svāpi ity etayoḥ abhyāsasya samprasāraṇaṃ bhavati /~ 52 7, 4, 70 | START JKv_7,4.70:~ abhyāsasya ādeḥ akārasya dīrgho bhavati 53 7, 4, 73 | START JKv_7,4.73:~ bhavater abhyāsasya akārādeśo bhavati liṭi parataḥ /~ 54 7, 4, 74 | parasmaipadaṃ vugāgamaḥ abhyāsasya ca atvaṃ nipātyate /~sasūva 55 7, 4, 75 | 75:~ nijādīnāṃ trayāṇāṃ abhyāsasya guṇo bhavati ślau sati /~ 56 7, 4, 76 | 76:~ bhr̥ñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau 57 7, 4, 77 | arti piparti ity etayoḥ abhyāsasya ikārādeśo bhavati ślau /~ 58 7, 4, 78 | 7,4.78:~ chandasi viṣaye abhyāsasya ślau bahulam ikārādeśo bhavati /~ 59 7, 4, 81 | plavati cyavati ity eteṣām abhyāsasya oḥ avarnapare yaṇi vā ikārādeśo 60 7, 4, 82 | yaṅi yaṅluki ca igantasya abhyāsasya guṇo bhavati /~cecīyate /~ 61 7, 4, 83 | cātra apavādatvān nuki kr̥te abhyāsasya anajantatvād eva dīrghatvaṃ 62 7, 4, 84 | pata pada skanda ity eteṣām abhyāsasya nīgāgamo bhavati yaṅi yaṅluki 63 7, 4, 86 | daśa bhañja paśa ity eteṣām abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ 64 7, 4, 87 | cara phala ity etayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ 65 7, 4, 88 | pamphulīti /~parasya iti kim ? abhyāsasya mā bhūt /~ataḥ iti kim ? 66 7, 4, 89 | sumanasaḥ /~yaṅyaṅlukoḥ, abhyāsasya iti ca anuvartamānam api 67 7, 4, 94 | dīrghā bhavati laghoḥ abhyāsasya laghuni ṇau caṅpare anaglope /~ 68 7, 4, 95 | mrada str̥̄ spaśa ity eteṣām abhyāsasya at ity ayam ādeśo bhavati 69 7, 4, 96 | veṣṭi ceṣṭi ity etayoḥ abhyāsasya vibhāṣā at ity ayam ādeśo 70 7, 4, 97 | START JKv_7,4.97:~ gaṇeḥ abhyāsasya īkārādeśo bhavati caṅpare 71 8, 3, 64 | svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 ||~ _____START 72 8, 3, 64 | abhiṣiṣikṣati, pariṣiṣikṣati /~abhyāsasya iti vacanam niyamārtham, 73 8, 3, 115| asti, sthādiṣv abhyāsena ca abhyāsasya (*8,3.64) iti niyamāt /~