Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 687 1 688 1 689 1 69 73 690 1 691 1 692 1 | Frequency [« »] 73 33 73 62 73 67 73 69 73 abhyasasya 73 ata 72 36 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 69 |
Ps, chap., par.
1 Ref | savarṇasya ca apratyayaḥ (*1,1.69) ity akāreṇa /~iṇ-koḥ (* 2 Ref | savarṇasya ca-apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ pareṇa /~ 3 1, 1, 41 | khal-artha-tr̥nām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na 4 1, 1, 45 | savarṇasya ca-apratyayaḥ (*1,1.69) /~pareṇa ṇa-kāreṇa pratyāhāra- 5 1, 2, 54 | atra tasya nivāsaḥ (*4,2 69), adūra-bhavaś ca (*4,2. 6 1, 2, 69 | asya-anyatarasyām || PS_1,2.69 ||~ _____START JKv_1,2. 7 1, 2, 69 | START JKv_1,2.69:~ tal-lakṣaṇaś ced-eva viśeṣaḥ 8 1, 3, 13 | bhāve ca akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya 9 1, 3, 69 | vañcyoḥ pralambhane || PS_1,3.69 ||~ _____START JKv_1,3. 10 1, 3, 69 | START JKv_1,3.69:~ ṇeḥ iti vartate /~akartr- 11 1, 3, 71 | 69]~ 12 1, 4, 69 | gaty-artha-vadeṣu || PS_1,4.69 ||~ _____START JKv_1,4. 13 1, 4, 69 | START JKv_1,4.69:~ accha-śabdaḥ avyayam abhi- 14 2, 1, 69 | varṇo varṇena || PS_2,1.69 ||~ _____START JKv_2,1. 15 2, 1, 69 | START JKv_2,1.69:~ varṇaviśeṣavāci subantaṃ 16 2, 3, 49 | hrasvāt sambuddheḥ (*6,1.69) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 2, 3, 67 | niṣṭhākhalartha-tr̥nām (*2,3.69) iti pratiṣedhe prāpte punaḥ 18 2, 3, 69 | khalartha-tr̥nām || PS_2,3.69 ||~ _____START JKv_2,3. 19 2, 3, 69 | START JKv_2,3.69:~ kartr̥-karmaṇoḥ kr̥ti (* 20 2, 4, 56 | sam-udor ajaḥ paśuṣu (*3,3.69) ity ap /~dīrghoccāraṇam 21 2, 4, 69 | nyatarasyām advandve || PS_2,4.69 ||~ _____START JKv_2,4. 22 2, 4, 69 | START JKv_2,4.69:~ upaka ity evam ādibhyaḥ 23 3, 1, 69 | ādibhyaḥ śyan || PS_3,1.69 ||~ _____START JKv_3,1. 24 3, 1, 69 | START JKv_3,1.69:~ div ity evam ādibhyaḥ 25 3, 2, 69 | kravye ca || PS_3,2.69 ||~ _____START JKv_3,2. 26 3, 2, 69 | START JKv_3,2.69:~ kravya-śabda upapade ader 27 3, 2, 159| niṣṭhā-khalartha-tr̥nām (*2,3.69) iti ukārapraśleṣāt ṣaṣṭhī 28 3, 3, 69 | udor ajaḥ paśuṣu || PS_3,3.69 ||~ _____START JKv_3,3.69:~ 29 3, 3, 69 | 69 ||~ _____START JKv_3,3.69:~ samudor upapadayoḥ ajaer 30 3, 4, 69 | akramakebhyaḥ || PS_3,4.69 ||~ _____START JKv_3,4. 31 3, 4, 69 | START JKv_3,4.69:~ laḥ ity utsr̥ṣṭānaubandhaṃ 32 4, 1, 69 | uttarapadād aupamye || PS_4,1.69 ||~ _____START JKv_4,1. 33 4, 1, 69 | START JKv_4,1.69:~ ūru-uttarapadāt prātipadikāt 34 4, 2, 69 | tasya nivāsaḥ || PS_4,2.69 ||~ _____START JKv_4,2. 35 4, 2, 69 | START JKv_4,2.69:~ tasya iti ṣaṣṭhīsamarthān 36 4, 3, 69 | adhyāyeṣv eva rṣeḥ || PS_4,3.69 ||~ _____START JKv_4,3. 37 4, 3, 69 | START JKv_4,3.69:~ r̥ṣi-śabdāḥ pravarnāmadheyāni, 38 4, 4, 69 | tatra niyuktaḥ || PS_4,4.69 ||~ _____START JKv_4,4. 39 4, 4, 69 | START JKv_4,4.69:~ tatra iti saptamīsamarthān 40 5, 1, 69 | kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||~ _____START JKv_5,1. 41 5, 1, 69 | START JKv_5,1.69:~ kaḍaṅkaradakṣiṇā-śabdābhyāṃ 42 5, 2, 69 | aṃśaṃ hāri || PS_5,2.69 ||~ _____START JKv_5,2. 43 5, 2, 69 | START JKv_5,2.69:~ aṃśaśabdān nirdeśād eva 44 5, 3, 69 | prakāravacane jātīyar || PS_5,3.69 ||~ _____START JKv_5,3. 45 5, 3, 69 | START JKv_5,3.69:~ sāmānyasya bhedako viśeṣaḥ 46 5, 4, 69 | na pūjanāt || PS_5,4.69 ||~ _____START JKv_5,4. 47 5, 4, 69 | START JKv_5,4.69:~ yān śabdān upādāya samāsāntā 48 6, 1, 69 | hrasvāt sambuddheḥ || PS_6,1.69 ||~ _____START JKv_6,1. 49 6, 1, 69 | START JKv_6,1.69:~ lopaḥ iti vartate, hal 50 6, 2, 69 | brāhmaṇesu kṣepe || PS_6,2.69 ||~ _____START JKv_6,2. 51 6, 2, 69 | START JKv_6,2.69:~ gotravācini antevāsivācini 52 6, 3, 69 | purandarau ca || PS_6,3.69 ||~ _____START JKv_6,3. 53 6, 3, 69 | START JKv_6,3.69:~ vācaṃyama purandara ity 54 6, 4, 46 | adhikāraḥ /~na lyapi (*6,4.69) iti prāg etasmād yad ita 55 6, 4, 69 | na lyapi || PS_6,4.69 ||~ _____START JKv_6,4. 56 6, 4, 69 | START JKv_6,4.69:~ lyapi pratyaye parataḥ 57 7, 1, 69 | vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||~ _____START JKv_7,1.69:~ 58 7, 1, 69 | 69 ||~ _____START JKv_7,1.69:~ ciṇ ṇamul ity etayoḥ vibhāṣā 59 7, 2, 69 | saniṃsasanivāṃsam || PS_7,2.69 ||~ _____START JKv_7,2. 60 7, 2, 69 | START JKv_7,2.69:~ sanoteḥ sanater vā dhātoḥ 61 7, 3, 69 | bhojyaṃ bhakṣye || PS_7,3.69 ||~ _____START JKv_7,3. 62 7, 3, 69 | START JKv_7,3.69:~ bhojyam nipātyate bhakṣye ' 63 7, 4, 69 | dīrgha iṇaḥ kiti || PS_7,4.69 ||~ _____START JKv_7,4. 64 7, 4, 69 | START JKv_7,4.69:~ iṇo 'ṅgasya yo 'bhyāsaḥ 65 8, 1, 17 | kutsane ca supyagotrādau (*8,1.69) ity etasmāt /~yad iti ūrdhvam 66 8, 1, 69 | supy agotrādau || PS_8,1.69 ||~ _____START JKv_8,1. 67 8, 1, 69 | START JKv_8,1.69:~ padāt iti nivr̥ttam /~ 68 8, 2, 7 | ahobhiḥ /~ro 'supi (*8,2.69), ahan (*7,2.68) iti repharutvayor 69 8, 2, 68 | ahorathantaram /~ro 'supi (*8,2.69) ity asya apavādo rutvam 70 8, 2, 69 | ro 'supi || PS_8,2.69 ||~ _____START JKv_8,2. 71 8, 2, 69 | START JKv_8,2.69:~ ahan ity etasya rephādaśo 72 8, 3, 69 | svano bhojane || PS_8,3.69 ||~ _____START JKv_8,3. 73 8, 3, 69 | START JKv_8,3.69:~ veḥ upasargāt avāt ca+