Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] udattad 7 udattadinam 1 udattagrahanam 3 udattah 72 udattalopah 2 udattam 22 udattanivrrttisvarapavado 1 | Frequency [« »] 72 arambhah 72 kan 72 pratisidhyate 72 udattah 71 27 71 39 71 41 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udattah |
Ps, chap., par.
1 1, 1, 27 | bhedād dviḥ paṭhitaḥ /~ekaḥ udāttaḥ /~dvitīyo 'nudāttaḥ /~kecit 2 1, 1, 37 | antar, prātar, ete anta-udāttāḥ paṭhyante /~punar ādy-udāttaḥ /~ 3 1, 1, 37 | udāttāḥ paṭhyante /~punar ādy-udāttaḥ /~sanutar, uccais, nīcais, 4 1, 1, 37 | sanāt, sanat, tiras, ete ādy-udāttāḥ paṭhyante /~antarā-ayamantodāttaḥ /~ 5 1, 2, 27 | 25) /~vākyasya ṭeḥ pluta udāttaḥ (*8,2.82) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 2, 28 | dhidyte /~vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) --devadatta3 /~ 7 1, 2, 29 | uccair udāttaḥ || PS_1,2.29 ||~ _____START 8 1, 2, 32 | tatra na jñāyate kasminnaṃśe udāttaḥ kasminn anudāttaḥ, kiyān 9 1, 2, 32 | kasminn anudāttaḥ, kiyān vā udāttaḥ kiyān vā anudāttaḥ iti /~ 10 1, 2, 34 | okārāḥ ṣoḍaśa /~teṣu kecid udāttāḥ kecid anudāttāḥ /~ [#40]~ 11 1, 2, 37 | subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 ||~ _____START 12 1, 2, 37 | svaritaḥ prasaktas tasya anena-udāttaḥ triyate /~tad evam indra 13 1, 2, 37 | indra āgaccha iti catvāra udāttāḥ /~paścima eko 'nudāttaḥ /~ 14 1, 2, 37 | ityanayaiva prakriyayā catvāra udāttāḥ dvāv anudāttau /~medhātitheḥ 15 1, 2, 37 | maghavan iti śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ /~ 16 1, 2, 37 | 3.99) iti kyapo vidhāne udāttaḥ iti vartate /~agaccha iti 17 1, 2, 40 | anudātta-grahaṇam anuvartate /~udāttaḥ paro yasmāt sa udāttaparaḥ 18 1, 2, 40 | anudāttaḥ /~apaḥ ity anta-udāttaḥ ūḍ-idaṃ-pad-ādy-ap-pum-rai- 19 3, 3, 96 | paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3.96 ||~ _____START 20 3, 3, 96 | dhātubhyaḥ ktin pratyayo bhavati udāttaḥ /~prakr̥ti-pratyayayoḥ vibhakti- 21 3, 3, 96 | vidhīyate /~mantrād anyatra ādir udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 3, 3, 97 | ūtyādayaḥ śabdā nipātyante /~udāttaḥ iti vartate /~avateḥ jvara- 23 3, 3, 98 | START JKv_3,3.98:~ udāttaḥ ity eva /~vraja-yajoḥ dhātvoḥ 24 3, 3, 98 | bhāve kyap pratyayo bhavati udāttaḥ /~ktino 'pavādaḥ /~vrajyā /~ 25 3, 3, 99 | striyāṃ kyap pratyayo bhavati udāttaḥ sañjñāyāṃ viṣaye /~samajanti 26 3, 4, 104| yāsuḍāgamo bhavati, sa ca+udāttaḥ kidvad bhavati /~prayayasya+ 27 4, 1, 37 | vr̥ṣākapy-agni-kusita-kusidānām udāttaḥ || PS_4,1.37 ||~ _____START 28 4, 1, 38 | START JKv_4,1.38:~ ai udāttaḥ iti vartate /~manu-śabdāt 29 4, 1, 38 | aukāraścāntādeśaḥ, aikāraśca udāttaḥ /~vāgrahaṇena dvāv api vikalpyete /~ 30 4, 2, 109| lit-svareṇa dhāna-śabda udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 31 4, 4, 108| pratyayo bhavati, okāraś ca+udāttaḥ /~śayitaḥ sthitaḥ ity arthaḥ /~ 32 4, 4, 109| śayitaḥ sodaryaḥ bhrātā /~o ca+udāttaḥ iti na anuvartate /~yakāre 33 5, 4, 113| śrūyeta /~ṅīṣi tu sarvatra+udāttaḥ siddho bhavati /~bahuvrīhigrahaṇam 34 6, 1, 158| svaravidhiviṣayā /~yatra anyaḥ svaraḥ udāttaḥ svarito vā vidhīyate, tatra 35 6, 1, 159| karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 ||~ _____ 36 6, 1, 161| START JKv_6,1.161:~ udāttaḥ iti vartate /~yasminn anudātte 37 6, 1, 161| udātto lupyate /~anudātto ṅīp udāttaḥ /~bhasya ṭerlopaḥ (*7,1. 38 6, 1, 169| uttarapadaprakr̥tisvarena citśabdaḥ udāttaḥ /~yas tu vigrahābhāvena 39 6, 1, 173| tasya ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttatvam , 40 6, 1, 175| vīrabandhve /~ūṅ pratyayasvareṇa udāttaḥ /~tena saha ya ekādeśaḥ 41 6, 1, 175| saha ya ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, tasmād 42 6, 1, 187| START JKv_6,1.187:~ udāttaḥ iti vartate /~sijantasya 43 6, 1, 203| kvacit karṣātvato ghaño 'nta udāttaḥ (*6,1.159) iti /~vr̥ṣādir 44 6, 1, 206| START JKv_6,1.206:~ ādiḥ udāttaḥ iti vartate /~śuṣka dhr̥ṣṭa 45 6, 1, 212| yuṣmadasmadoḥ iti vartate, ādir udāttaḥ iti ca /~ṅe ity etasmiṃś 46 6, 1, 216| pakṣe karṣātvato ghaño 'nta udāttaḥ (*6,1.159) ity udāttatvam 47 6, 2, 2 | riti (*6,1.217) iti īkāra udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 6, 2, 5 | vidyāśabdaḥ kyappratyayāntaḥ /~udāttaḥ iti ca tatra vartate, tena 49 6, 2, 20 | prakr̥tisvarapakṣe ādir udāttaḥ /~rañjeḥ kyun iti vartamāne 50 6, 2, 52 | 8,2.6) ity ayam ekādeśaḥ udāttaḥ svarito vā /~[#668]~ parāṅ, 51 6, 2, 64 | ādir udāttaḥ || PS_6,2.64 ||~ _____START 52 6, 2, 64 | START JKv_6,2.64:~ ādir udāttaḥ ity etad adhikr̥tam /~ita 53 6, 2, 64 | ādir iti prāgantādhikārāt /~udāttaḥ iti prakr̥tyā bhagālam (* 54 6, 2, 143| samāsasya+uttarapadasya antaḥ udāttaḥ bhavati ity evaṃ tad veditavyam /~ 55 6, 2, 162| kriyāgaṇane vartamānasya anataḥ udāttaḥ bhavati /~idaṃ prathamaṃ 56 6, 3, 88 | samānodare śayita o ca+udāttaḥ (*4,4.108) iti yat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 6, 4, 71 | luṅ-laṅ-lr̥ṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 ||~ _____START 58 7, 1, 75 | dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||~ _____START 59 7, 1, 77 | īkārādeśo bhavati, sa ca udāttaḥ /~akṣī te indra piṅgale 60 8, 1, 29 | anudāttatve sati sarvatāsir eva udāttaḥ /~yatra tu ṭilopaḥ, tatra 61 8, 2, 3 | ekādeśaḥ /~sa ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttaḥ /~tasya ? 62 8, 2, 3 | udāttena+udāttaḥ (*8,2.5) ity udāttaḥ /~tasya ? siddhatvaṃ vaktavyam /~ 63 8, 2, 3 | ekāraḥ ekādeśa udāttena+udāttaḥ (*8,2.5) iti udāttaḥ /~tasya 64 8, 2, 3 | udāttena+udāttaḥ (*8,2.5) iti udāttaḥ /~tasya siddhatvāt ya punaḥ 65 8, 2, 3 | ekādeśaḥ sa ekādeśa udāttena+udāttaḥ (*8,2.5) iti, ata svarito 66 8, 2, 4 | udāttanivr̥ttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ 67 8, 2, 5 | ekādeśa udātena+udāttaḥ || PS_8,2.5 ||~ _____START 68 8, 2, 82 | vākyasya ṭeḥ pluta udāttaḥ || PS_8,2.82 ||~ _____START 69 8, 2, 82 | ṭeḥ iti, plutaḥ iti ca, udāttaḥ iti ca, etat trayam apy 70 8, 2, 82 | anukramiṣyāmaḥ vākyasya ṭeḥ pluta udattaḥ ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 8, 2, 84 | ṭeḥ pluto bhavati, sa ca+udāttaḥ /~āhvānaṃ hūtam, śabdena 72 8, 2, 102| vicāryamāṇānām (*8,2.97) iti udāttaḥ plutaḥ, upari svidāsīt ity