Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratisiddhayam 3 pratisiddhe 9 pratisidhyante 1 pratisidhyate 72 pratisidhyete 1 pratisidyate 9 pratisinah 2 | Frequency [« »] 72 acah 72 arambhah 72 kan 72 pratisidhyate 72 udattah 71 27 71 39 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratisidhyate |
Ps, chap., par.
1 1, 1, 41 | dik-śabda (*6,2.168) iti pratiṣidhyate /~tasmin pratiṣiddhe pūrvapada- 2 1, 1, 45 | sthānivad-bhāva eteṣu vidhiṣu pratiṣidhyate /~padānta-vidhiṃ praty-aj- 3 1, 2, 19 | 7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate /~vibhāṣā bhāva-ādikarmaṇoḥ (* 4 1, 3, 58 | yogena prāptam ātmanepadam pratiṣidhyate /~anupūrvāj jānāteḥ sannantād 5 1, 3, 62 | pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- 6 1, 3, 89 | ātmanepadaṃ tad-avasthitam eva, na pratiṣidhyate /~pā dami aṅyama āṅyasa 7 1, 3, 89 | pariveṣaṇe iti mitsañjñā pratiṣidhyate /~aṅyasa - āyāsayate /~parimuha - 8 1, 4, 4 | pūrvaṇātiprasaktā nadīsañjñā pratiṣidhyate /~sthitiḥ sthānam /~iyaṅ- 9 2, 3, 69 | 3.65) iti prāptā ṣaṣṭhī pratiṣidhyate /~la u uka avyaya niṣṭhā 10 2, 4, 15 | yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate /~daśa dantoṣṭhāḥ /~daśa 11 2, 4, 41 | yakārasya samprasāraṇaṃ pratiṣidhyate /~vaś ca anyatarasyāṃ kiti (* 12 2, 4, 61 | 61:~anantareṇa prāpto luk pratiṣidhyate /~taulvaly-ādibhyaḥ parasya 13 2, 4, 67 | 2,4.64) iti luk prāptaḥ pratiṣidhyate /~gaupavanāḥ /~śaigravāḥ /~ 14 2, 4, 83 | 83:~ pūrveṇa luk prāptaḥ pratiṣidhyate /~dantād avyayībhāvād uttarasya 15 3, 1, 47 | 47:~ pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate /~dr̥śeḥ dhātoḥ parasya 16 3, 1, 89 | bhavataḥ /~duher anena yak pratiṣidhyate /~ciṇ tu duhaś ca (*3,1. 17 3, 2, 23 | bhavati /~hetvādiṣu prāptaḥ pratiṣidhyate /~śabdakāraḥ /~ślokakāraḥ /~ 18 3, 2, 152| bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~knūyitā /~kṣmāyitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 2, 153| anudāttettvāt prāptaḥ pratiṣidhyate /~sūditā /~dīpitā /~dīkṣitā /~ 20 3, 4, 87 | sthānivadbhāvāt pittvaṃ prāptaṃ pratiṣidhyate /~lunīhi /~punīhi /~rādhnuhi /~ 21 3, 4, 110| pratyayalakṣanena jus prāptaḥ pratiṣidhyate, tulyajātīyāpekṣatvān niyamasya /~ 22 4, 1, 4 | tadanta-vidhinā ṭāp prāptaḥ pratiṣidhyate /~grahaṇavatā prātipadikena 23 4, 1, 10 | yataḥ prāpnoti sa sarvaḥ pratiṣidhyate /~pañca brāhmaṇyaḥ /~sapta /~ 24 4, 1, 11 | prāpto manaḥ iti sūtreṇa pratiṣidhyate /~dāmā, dāmānau, dāmānaḥ /~ 25 4, 1, 22 | 22:~ pūrveṇa ṅīp prāptaḥ pratiṣidhyate /~aparimāṇa-antāt dvigoḥ 26 4, 1, 57 | 1.55) iti ca prāpto ṅīṣ pratiṣidhyate /~saha nañ vidyamāna evaṃ 27 4, 1, 89 | prāgdīvyatīye viśayabhūte pratiṣidhyate /~gargāṇām chātrāḥ gārgīyāḥ /~ 28 4, 1, 94 | plākṣī /~kiṃ punar atra pratiṣidhyate ? yadi niyamaḥ, striyām 29 4, 1, 94 | bhavati /~yuvasañjñā+eva pratiṣidhyate, tena strī gotrapratyayena 30 4, 1, 178| anena striyāṃ luk prāptaḥ pratiṣidhyate /~prācyebhyaḥ kṣatriyebhyas 31 4, 1, 178| yaudheyādibhyo luk prāptaḥ pratiṣidhyate ? pāñcamikasyañaḥ, parśvādiyaudheyādibhyām 32 4, 2, 113| bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~paiṅgīyāḥ /~pauṣṭhīyāḥ /~ 33 4, 3, 151| chandasi (*4,3.150) iti prāptaḥ pratiṣidhyate /~mauñjaṃ śikyam /~gārmutaṃ 34 5, 1, 20 | prātipadikena tadantavidhiḥ pratiṣidhyate ? niṣkādiṣv asamāsa-grahaṇaṃ 35 5, 4, 155| bhavati /~pūrveṇa prāptaḥ pratiṣidhyate /~viśve devā asya viśvadevaḥ /~ 36 5, 4, 156| bhavati /~sarvā prāptiḥ pratiṣidhyate /~bahavaḥ śreyāṃsaḥ asya 37 6, 1, 3 | tadantarbhāvāt prāptaṃ dvirvacanaṃ pratiṣidhyate /~nakāradakārarephā dvitīyaikāco ' 38 6, 1, 11 | hrasvasya sthānivadbhāvān na pratiṣidhyate /~yo hy anādiṣṭād acaḥ pūrvaḥ 39 6, 1, 37 | kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /~samprasāraṇam iti vartamāne 40 6, 1, 40 | abhyāsasya, ataḥ ubhayaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 41 6, 1, 112| sakhiśabdasya kevalasya ghisañjñā pratiṣidhyate, na tadantasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 42 6, 1, 121| yadi-hanta iti nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 6, 1, 154| suṭ ca /~mā kriyate yena pratiṣidhyate sa maskaro veṇuḥ /~veṇugrahaṇaṃ 44 6, 1, 182| vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /~sugunā, sugave, sugubhyām /~ 45 6, 1, 182| pūjāyām (*6,4.60) /~iti pratiṣidhyate nalopaḥ /~prāñcā /~prāṅbhyām /~ 46 6, 1, 183| 6,1.171) iti vā prāptiḥ pratiṣidhyate /~jhali iti kim ? divā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 6, 2, 19 | pūrveṇa prāptaḥ svaraḥ pratiṣidhyate /~bhūpatiḥ /~vākpatiḥ /~ 48 6, 2, 101| prācām (*6,2.99) iti prāptiḥ pratiṣidhyate /~hāstinapuram /~phalakapuram /~ 49 6, 3, 28 | ity uttarapadavr̥ddhiḥ pratiṣidhyate /~idvr̥ddhau viṣṇoḥ pratiṣedho 50 6, 4, 19 | bahiraṅgamantaraṅge iti nājānantarye iti pratiṣidhyate /~jhalādau chasya - pr̥ṣṭaḥ /~ 51 6, 4, 39 | dīrghaḥ prāpnoti, so 'pi pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 52 6, 4, 108| bhakurchurām (*8,2.71) iti pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 6, 4, 126| ca ayam akāraḥ iti etvaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 7, 2, 5 | ca neṭi (*7,2.4) iti na pratiṣidhyate /~na ca antaraṅgatvād atra 55 7, 2, 5 | ya vr̥ddhiḥ prāpnoti sā pratiṣidhyate /~atha guṇavidhānasamarthyād 56 7, 2, 73 | vr̥ddhiḥ prāptā sā neṭi pratiṣidhyate /~parasmaipadeṣu ity eva, 57 7, 3, 27 | yatra hi taddhite vr̥ddhiḥ pratiṣidhyate, sa vr̥ddhinimittaṃ na bhavati 58 7, 3, 27 | bhavati iti puṃvadbhāvo na pratiṣidhyate, yathā vaiyākaraṇī bhāryā 59 7, 3, 30 | ity uttaro bhāvapratyayaḥ pratiṣidhyate /~tatra śucyādibhyaḥ eva 60 7, 3, 85 | praptirasāvānantaryād viciṇṇalṅitsu pratiṣidhyate /~yā tu jusi ca (*7,3.83), 61 7, 3, 85 | iti ca prāptiḥ , sā na pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 62 8, 1, 37 | purrveṇa atra nighātaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 8, 1, 60 | tiṅantasya atra nighātaḥ pratiṣidhyate /~kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam (* 64 8, 2, 4 | lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti /~udāttasvaritayoḥ iti 65 8, 2, 8 | pratyayalakṣaṇena prātipadikasañjñā na pratiṣidhyate iti jñāpyate, bhasañjñā 66 8, 2, 55 | lāgherudo 'nyaḥ upasarga pratiṣidhyate /~utphullasamphullayor iti 67 8, 2, 57 | saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 68 8, 3, 112| 3.67) iti prāptaṃ ṣatvaṃ pratiṣidhyate /~pratistabdhaḥ /~nistabdhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 8, 3, 114| iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /~stambhu - paryatastambhat /~ 70 8, 4, 48 | ca (*8,4.47) iti prāptiḥ pratiṣidhyate /~putrādinītvam asi pāpe /~ 71 8, 4, 49 | dve (*8,4.46) iti prāptiḥ pratiṣidhyate /~karṣati /~varṣati /~ākarṣaḥ /~ 72 8, 4, 67 | bhavati /~pūrveṇa prāptaḥ pratiṣidhyate, agārgyakāśyapagālavānāṃ