Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kamyati 2 kamye 2 kamyuh 1 kan 72 kañ 5 kana 4 kanac 1 | Frequency [« »] 72 65 72 acah 72 arambhah 72 kan 72 pratisidhyate 72 udattah 71 27 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kan |
Ps, chap., par.
1 4, 2, 2 | raktaṃ nīlaṃ vastram /~pītāt kan vaktavyaḥ /~pītena raktaṃ 2 4, 2, 131| madra-vr̥jyoḥ kan || PS_4,2.131 ||~ _____ 3 4, 2, 131| madra-vr̥ji-śabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ /~ 4 4, 3, 32 | sindhv-apakarābhyāṃ kan || PS_4,3.32 ||~ _____START 5 4, 3, 32 | śabdād apakara-śabdāc ca kan pratyayo bhavati tatra jāta (* 6 4, 3, 65 | karṇa-lalāṭāt kan alaṅkāre || PS_4,3.65 ||~ _____ 7 4, 3, 65 | karṇalalāṭa-śabdābhyāṃ kan pratyayo bhavati tatra bhavaḥ 8 4, 3, 147| sañjñāyāṃ kan || PS_4,3.147 ||~ _____ 9 4, 3, 147| JKv_4,3.147:~ piṣṭa-śabdāt kan pratyayo bhavati vikāre 10 4, 3, 149| yāvakaḥ /~yāvādibhyaḥ kan (*5,4.29) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 4, 21 | śabdābhyāṃ yathāsaṅkhyaṃ kak kan ity etau pratyayau bhavataḥ 12 5, 1, 22 | saṅkhyāyā ati-śad-antāyāḥ kan || PS_5,1.22 ||~ _____START 13 5, 1, 22 | aty-antāyā aśad-antāyāś ca kan pratyayo bhavati ārhīyeṣu 14 5, 1, 23 | vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena 15 5, 1, 24 | triṃśatkaḥ /~kathaṃ punar atra kan, yāvatā atiśadantāyāḥ iti 16 5, 1, 24 | kariṣyate, viṃśati-triṃśadbhyāṃ kan pratyayo bhavati, tato ḍvun 17 5, 1, 51 | dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kan ity aitau pratyayau bhavato 18 5, 1, 90 | śabdāt tr̥tīyāsamarthāt kan pratyayo nipātyate pacyante 19 5, 2, 64 | ākarśādibhyaḥ kan || PS_5,2.64 ||~ _____START 20 5, 2, 64 | kuśalaḥ ity etasminn arthe kan pratyayo bhavati /~ākarṣe 21 5, 2, 65 | 5,2.65:~ tatra ity eva, kan iti ca /~ [#513]~ dhana- 22 5, 2, 65 | saptamīsamarthābhyāṃ kāme ity asminn arthe kan pratyayo bhavati /~kāmaḥ 23 5, 2, 66 | 5,2.66:~ tatra ity eva, kan iti ca /~svāṅgavācibhyaḥ 24 5, 2, 66 | prasite ity etasminn arthe kan pratyayo bhavati /~prasitaḥ 25 5, 2, 68 | START JKv_5,2.68:~ kan pratyayaḥ ity eva svaryate, 26 5, 2, 68 | parijātaḥ ity asminn arthe kan pratyayo bhavati /~sasyaśabdo ' 27 5, 2, 69 | hārī ity etasminn arthe kan pratyayo bhavati /~aṃśaṃ 28 5, 2, 70 | acirāpahr̥te ity etasminn arthe kan pratyayo bhavati /~acirāpahr̥taḥ 29 5, 2, 71 | ity etau śabdau nipātyete kan pratyayāntau sañjñāyām viṣaye /~ 30 5, 2, 72 | śabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati /~kriyāviśeṣaṇād 31 5, 2, 73 | adhyārūḍhasya uttarapadalopaḥ kan ca pratyayaḥ /~adhiko droṇaḥ 32 5, 2, 75 | anvicchati ity asminn arthe kan pratyayo bhavati /~anr̥jurupāyaḥ 33 5, 2, 77 | grahaṇopādhikāt svārthe kan pratyayo bhavati /~pūraṇasya 34 5, 2, 77 | tāvatithena gr̥hṇāti iti kan vaktavyaḥ, pūraṇapratyayasya 35 5, 2, 78 | prathamāsamarthāt eṣām iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat 36 5, 2, 79 | prathamāsamarthād asya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat 37 5, 2, 80 | sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate /~utko 38 5, 2, 81 | samarthavibhaktiyuktāt roge 'bhidheye kan pratyayo bhavati /~kālo 39 5, 2, 82 | prathamāsamarthād asmin iti saptamyarthe kan pratyayo bhavati, yat tat 40 5, 3, 51 | māna-paśv-aṅgayoḥ kan-lukau ca || PS_5,3.51 ||~ _____ 41 5, 3, 51 | aṣṭamābhyāṃ yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor 42 5, 3, 52 | pratyayo bhavati /~cakārāt kan-lukau ca /~ākinicaḥ kano 43 5, 3, 64 | yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 ||~ _____ 44 5, 3, 64 | 64:~ yuva-alpa-śabdayoḥ kan ity ayam ādeśo bhavaty anyatarasyām 45 5, 3, 75 | sañjñāyāṃ kan || PS_5,3.75 ||~ _____START 46 5, 3, 75 | vartamānāt prātipaidkāt kan-pratyayo bhavati, kasya 47 5, 3, 81 | jātināmnaḥ kan || PS_5,3.81 ||~ _____START 48 5, 3, 81 | tasmād anukampāyāṃ nītau ca kan-pratyayo bhavati /~vyāghrakaḥ /~ 49 5, 3, 82 | START JKv_5,3.82:~ kan ity anuvartate, manusyanāmnaḥ 50 5, 3, 87 | sañjñāyāṃ kan || PS_5,3.87 ||~ _____START 51 5, 3, 87 | sañjñā tasyāṃ gamyamānāyāṃ kan-pratyayo bhavati /~pūrvasya 52 5, 3, 95 | avakṣepaṇe kan || PS_5,3.95 ||~ _____START 53 5, 3, 96 | START JKv_5,3.96:~ kan ity anuvartate /~ivārthe 54 5, 3, 96 | prātipadikaṃ vartate tasmāt kan pratyayo bhavati /~ivārthaḥ 55 5, 3, 97 | 97:~ iva ity anuvartate, kan iti ca /~ivārthe gamyamāne 56 5, 4, 3 | sthūlādibhyaḥ prakāravacane kan || PS_5,4.3 ||~ _____START 57 5, 4, 5 | kena punaḥ svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ 58 5, 4, 5 | jñāpakaṃ bhavati svārthe kan iti /~tatra yad etad ucyate, 59 5, 4, 6 | ācchādane vartamānāt svārthe kan pratyayo bhavati /~br̥hatikā /~ 60 5, 4, 29 | yāvādibhyaḥ kan || PS_5,4.29 ||~ _____START 61 5, 4, 116| saṅkhyāyā atiśadantāyāḥ kan (*5,1.52) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 62 6, 1, 204| pratikr̥tau (*5,3.96) iti yaḥ kan, tasya lummanuṣye (*5,3. 63 6, 2, 25 | śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || 64 6, 2, 25 | JKv_6,2.25:~ śra jya avama kan ity eteṣu pāpaśabdavati 65 6, 2, 25 | gamanāvamam /~vacanāvamam /~kan - gamanakaniṣṭham /~gamanakanīyaḥ /~ 66 6, 2, 35 | iṇbhīkāpāśalyatimarcibhyaḥ kan iti nittvādādyudātta ekaśabdaḥ /~ 67 7, 2, 9 | iṇbhīkāpāśalyatimarcibhyaḥ kan /~śalitā /~śalitum /~śalkaḥ /~ 68 8, 3, 12 | kān āmreḍite || PS_8,3.12 ||~ _____ 69 8, 3, 12 | START JKv_8,3.12:~ kān ity etasya nakārsya ruḥ 70 8, 3, 12 | anabhisambandhaḥ /~āmreḍite iti kim ? kān kān paśyati /~eko 'tra kutsāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 71 8, 3, 12 | āmreḍite iti kim ? kān kān paśyati /~eko 'tra kutsāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 72 8, 3, 98 | pratiṣṇikā /~pratiṣṇāśabdādayaṃ kan pratyayaḥ /~jalāṣāham /~