Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aramaniyatvam 1
aramati 1
arambha 1
arambhah 72
arambhakah 1
arambhamarambham 1
arambhana 1
Frequency    [«  »]
72 36
72 65
72 acah
72 arambhah
72 kan
72 pratisidhyate
72 udattah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

arambhah

   Ps, chap., par.
1 1, 3, 18 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~parivyavebhya uttarasmāt 2 1, 3, 20 | akartr-abhiprāyartho 'yam ārambhaḥ /~āṅ-pūrvād dadāter anāsya- 3 1, 3, 30 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~anyatra hi ñittvāt siddham 4 1, 3, 31 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~spardhāyāṃ viṣaye āṅ-pūrvād 5 1, 3, 33 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~adhipūrvāt karoteḥ prasahane 6 1, 3, 36 | akartr-abhiprayārtho 'yam ārambhaḥ /~ṇīñ prāpṇe ity etasmāt 7 1, 3, 63 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~ām-pratyayo yasmāt so ' 8 1, 3, 64 | akartr-abhiprāyārtho 'yam-ārambhaḥ /~pra upa ity evaṃ pūrvāt 9 1, 3, 67 | akartr-abhiprāyārtho 'yama-arambhaḥ /~ṇy-antā dātmanepdaṃ bhavati /~ 10 1, 3, 67 | kartr̥stha-artho 'yam-ārambhaḥ /~tathā ca ruhiḥ kartr̥stha- 11 1, 3, 68 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~vibheteḥ smayateś ca ṇy- 12 1, 3, 69 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~gr̥dhu abhikāṅkṣāyām, 13 1, 3, 70 | akartr-abhiprāya-artho 'yam-ārambhaḥ /~līṅ śleṣaṇe iti divādau 14 1, 3, 71 | akartr-abhiprāya-artho 'yam-arambhaḥ /~ṇyantāt karoter mithyopapadād 15 2, 1, 53 | viśeṣyasya pūrvanipāta-artha ārambhaḥ /~vaiyākaraṇakhasūciḥ /~ 16 2, 1, 56 | viśeṣyasya pūrvanipāta-artha ārambhaḥ /~puruṣo 'yaṃ vyāghra iva 17 3, 1, 72 | 3,1.72:~ sopasarga-artha ārambhaḥ /~sampūrvāc ca yaseḥ 18 3, 2, 6 | 3,2.6:~ sopasarga-artha ārambhaḥ /~dadāteḥ jānāteś ca dhātoḥ 19 3, 2, 7 | 3,2.7:~ sopasarga-arthaḥ ārambhaḥ /~saṃpūrvāt khyā ity etasmād 20 3, 2, 10 | bhavati /~udyamana-artho 'yam ārambhaḥ /~kālakr̥tā śarīrāvasthā 21 3, 2, 17 | 17:~ anadhikaraṇa-arthaḥ ārambhaḥ /~bhikṣā senā ādāya ity 22 3, 2, 21 | bhavati /~ahetvādy-artha ārambhaḥ /~divā-śabdo adhikaraṇa- 23 3, 2, 34 | bhavati /~aparimāṇa-arthaḥ ārambhaḥ /~mitaṃ pacati mitampacā 24 3, 2, 50 | tamopahaḥ sūryaḥ /~anāśīr artha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 3, 2, 54 | manuṣyakartr̥ka-artha ārambhaḥ /~hastinaṃ hantuṃ śaktaḥ 26 3, 2, 79 | dhvāṅkṣarāvī /~atācchīlya-artha ārambhaḥ, jātyartho /~kartari 27 3, 2, 80 | devadattaḥ /~atacchīlya-artha ārambhaḥ, jāty-artho //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28 3, 2, 89 | ayam api niyama-artha ārambhaḥ /~trividhaś ca atra niyama 29 3, 2, 90 | ayam api niyama-artha ārambhaḥ /~caturvidhaś ca atra niyamaḥ 30 3, 2, 125| prathamā-samanādhikaraṇa-artha ārambhaḥ /~sambhodhane ca viṣaye 31 3, 3, 7 | akiṃvr̥tta-artho 'yam ārambhaḥ /~yo bhaktaṃ dadāti sa svargaṃ 32 3, 3, 122| vidhīyate /~ahalanta-artha ārambhaḥ /~adhīyate asmin iti adhyāyaḥ /~ 33 3, 4, 37 | vakṣyati /~ahiṃsa-artho 'yam ārambhaḥ /~nityasamāsa-artho yathā 34 3, 4, 55 | yudhyante /~ghruvārtho 'yam ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 3, 4, 65 | atriyārthopapadārtho 'yam ārambhaḥ /~śaknoti bhoktum /~dhr̥ṣṇoti 36 3, 4, 109| JKv_3,4.109:~ aliṅ-arthaḥ ārambhaḥ /~sicaḥ parasya, abhyasta- 37 4, 1, 70 | bhavati /~anaupamya-artha ārambhaḥ /~saṃhitorūḥ /~śaphorūḥ /~ 38 4, 1, 79 | bhavati /~agurūpottamārtha ārambhaḥ /~pauṇikyā /~bhauṇikyā /~ 39 4, 1, 80 | bhavati /~agurūpottama-artha ārambhaḥ /~anaṇiñarthaś ca /~kauḍyā /~ 40 4, 1, 96 | aupabāhaviḥ /~anakārārtha ārambhaḥ /~kvacid bādhakavādhanārthaḥ /~ 41 4, 1, 164| bhavati /~avaṃśya-artho 'yam ārambhaḥ /~pūrvajāḥ pitrādayo vaṃśyā 42 4, 2, 5 | pūrveṇa, viśeṣa-artho 'yam ārambhaḥ /~śravana-śabdād aśvattha- 43 4, 2, 65 | bhavati /~aprokta-artha ārambhaḥ /~pāṇinīyam aṣṭakaṃ sūtram /~ 44 4, 2, 74 | pavādaḥ /~abahvaj-artha ārambhaḥ /~dattena nirvr̥taḥ kūpaḥ 45 4, 2, 82 | bhavati /~ajanapadārtha ārambhaḥ /~varaṇānām adūrabhavaṃ 46 4, 2, 86 | cāturarthikaḥ /~anadyartha ārambhaḥ /~madhumān /~bisavān /~madhu /~ 47 4, 3, 68 | nāvayajñikaḥ /~anantodāttārtha ārambhaḥ /~kratubhyaḥ ity eva siddhe 48 5, 3, 97 | gamyate /~apratikr̥tyartha ārambhaḥ /~aśvasadr̥śasya sañjñā 49 5, 4, 2 | antalopaś ca /~avīpsārtho 'yam ārambhaḥ /~dvau pādau daṇḍitaḥ dvipadikāṃ 50 5, 4, 51 | pratyayaḥ siddhaḥ, lopamātrārtha ārambhaḥ /~anaruraruḥ sampadyate, 51 6, 1, 110| vāyoḥ svam /~apadāntārthaḥ ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 52 6, 1, 190| udātto bhavati /~anajādyartha ārambhaḥ /~dadāti /~jahāti /~dadhāti /~ 53 6, 1, 206| dhr̥ṣṭaḥ /~asañjñārtha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 6, 2, 33 | siddhatvāt avyayaībhāvārtho 'yam ārambhaḥ /~tatra apaparīvarjane vartete, 55 6, 2, 44 | sāmānyaṃ ity atadarthārtho 'yam ārambhaḥ /~kecit punarāhuḥ jñāpakārtham 56 6, 2, 78 | yavapālaḥ /~aniyuktārtha ārambhaḥ /~gotantiyavam iti kim ? 57 6, 2, 88 | māladiḥ /~vr̥ddhārtha ārambhaḥ /~ekāśoṇāśabdayoḥ eṅ prācāṃ 58 6, 2, 147| ity eke /~asañjñārtho 'yam ārambhaḥ /~ākr̥tigaṇaś ca pravr̥ddhādir 59 6, 2, 179| antarvaṇo deśaḥ /~anupasargārtha ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 6, 3, 42 | bhavati /~pratiṣedhartho 'yam ārambhaḥ /~na kopadhāyāḥ (*6,3.37) 61 6, 3, 79 | samāso na prāpnoti ity ayam ārambhaḥ /~adhike - sadroṇā khārī /~ 62 6, 4, 165| pāṇinaḥ /~apatyārtho 'yam ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 7, 1, 96 | asarvanāmasthānārtham ārambhaḥ /~striyāṃ ca kroṣtuśabdasya 64 7, 2, 98 | uttarapade ca yathā syāt ity ayam ārambhaḥ /~nanu cātrāpyantarvartinī 65 7, 3, 4 | ṭhañ /~apadāntārtho 'yam ārambhaḥ /~dvāra /~svara /~vyalkaśa /~ 66 7, 4, 10 | guṇo yathā syāt ity ayam ārambhaḥ /~vr̥ddhiviṣaye tu pūrvavipratiṣedhena 67 8, 1, 38 | upasargavyavadhānārtho 'yam ārambhaḥ /~yāvat prapacati śobhanam /~ 68 8, 2, 65 | abhāvaḥ /~apadāntārthaḥ ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 69 8, 2, 77 | bhavyam /~apadāntārtho 'yam ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 70 8, 2, 108| iti na prāpnoti ity ayam ārambhaḥ /~athāpi kathañcit tayoḥ 71 8, 3, 20 | bhago idam /~nityārtho 'yam ārambhaḥ /~gārgyagrahaṇaṃ pūjārtham /~ 72 8, 3, 68 | vr̥ṣalaḥ śītena /~anigarthaḥ ārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL