Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
acacakse 1
acacaksire 1
acacestat 1
acah 72
acaisit 3
acakad 1
acakah 1
Frequency    [«  »]
73 ata
72 36
72 65
72 acah
72 arambhah
72 kan
72 pratisidhyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

acah

   Ps, chap., par.
1 Ref | grahaṇaṃ bhavati caturbhiḥ /~acaḥ parasmin pūrva-vidhau (* 2 1, 1, 45 | ntyāt paraḥ (*1,1.47) /~acaḥ iti nirdhārane ṣaṣṭhī /~ 3 1, 1, 45 | acāṃ saṃniviṣṭānām antyād acaḥ paro mit bhavati /~sthāneyoga - 4 1, 1, 45 | iti su-lopo na bhavati //~acaḥ parasmin pūrva-vidhau (* 5 1, 1, 45 | sthānivat iti vartate /~acaḥ iti sthāni-nirdeśaḥ /~parasmin 6 1, 1, 45 | iti svaro na bhavati /~acaḥ iti kim ? praśnaḥ /~ākrāṣṭām /~ 7 1, 1, 45 | ntya-ādi ṭi (*1,1.64) /~acaḥ iti nirdhāraṇe ṣaṣṭhī /~ 8 1, 2, 28 | nau--atinu /~go--upagu /~acaḥ iti kim ? suvāg brahmaṇa- 9 1, 2, 28 | 25) -- cīyate /~śrūyate /~acaḥ iti kim ? bhidyate /~dhidyte /~ 10 1, 2, 28 | devadatta3 /~yajñadatta3 /~acaḥ iti kim ? agnici3t /~somasu3t /~ 11 1, 2, 47 | bhavati ādeśaḥ alo 'nyasya acaḥ /~atiri kulam /~atinu kulam /~ 12 3, 1, 62 | acaḥ karmakartari || PS_3,1.62 ||~ _____ 13 3, 1, 62 | alaviṣṭa kedāraḥ svayam eva /~acaḥ iti kim ? abhedi kāṣṭhaṃ 14 3, 1, 134| grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 ||~ _____ 15 3, 1, 143| dhātoḥ ṇa-pratyayo bhavati /~acaḥ apavādaḥ /~grāhaḥ, grahaḥ /~ 16 4, 1, 170| janapadaśabdāt kṣatriyābhidhāyino dvy-acaḥ, magadha kaliṅga sūramasa 17 4, 2, 73 | bahv-acaḥ kūpeṣu || PS_4,2.73 ||~ _____ 18 4, 2, 113| na dvy-acaḥ prācya-bharatesu || PS_4, 19 4, 2, 113| START JKv_4,2.113:~ dvy-acaḥ prātipadikāt prācya-bharata- 20 5, 3, 71 | vaktavyaḥ /~sa ca mittvād antyāt acaḥ paro bhavati /~tuṣṇīkām 21 5, 3, 83 | aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3.83 ||~ _____START 22 5, 3, 84 | pratyaye parataḥ tr̥tīyād acaḥ ūrdhvasya lopo bhavati /~ 23 6, 1, 11 | pratiṣidhyate /~yo hy anādiṣṭād acaḥ pūrvaḥ tasya vidhiṃ prati 24 6, 1, 11 | asmin kāryāṇāṃ krameṇāniṣṭād acaḥ pūrvo 'bhyāso bhavati iti /~ 25 6, 1, 195| acaḥ kartr̥yaki || PS_6,1.195 ||~ _____ 26 6, 1, 195| eva /~khāyate svayam eva /~acaḥ iti kim ? bhidyate svayam 27 6, 2, 83 | antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 ||~ _____START 28 6, 3, 94 | kim ? tiraścā /~tiraśce /~acaḥ ity akāralopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 4, 9 | START JKv_6,4.9:~ ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye 30 6, 4, 138| acaḥ || PS_6,4.138 ||~ _____ 31 6, 4, 138| START JKv_6,4.138:~ acaḥ ity ayam añcatirluptanakāro 32 6, 4, 139| 6,4.139:~ udaḥ uttarasya acaḥ īkārādeśo bhavati /~udīcaḥ /~ 33 7, 1, 72 | napuṃsakasya jhal-acaḥ || PS_7,1.72 ||~ _____START 34 7, 2, 3 | vada-vraja-halantasya acaḥ || PS_7,2.3 ||~ _____START 35 7, 2, 3 | vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vr̥ddhir bhavati 36 7, 2, 3 | sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena 37 7, 2, 3 | aṅgena ajviśeṣyate, aṅgasya acaḥ sici parataḥ vr̥ddhir bhavati /~ 38 7, 2, 61 | ninetha /~hotā - juhotha /~acaḥ iti kim ? bhettā - bibheditha /~ 39 7, 2, 117| parato 'ṅgasya acām ādeḥ acaḥ sthāne vr̥ddhir bhavati /~ 40 7, 2, 118| taddhite parato 'ṅgasyācām ādeḥ acaḥ sthāne vr̥ddhir bhavati /~ 41 7, 3, 1 | etaṣām aṅgānām acāmādeḥ acaḥ sthane vr̥ddhiprasaṅge ākāro 42 7, 3, 1 | vr̥ddhiviṣaye 'cāmādeḥ acaḥ sthāne vahīnarasya ikārādeśo 43 7, 3, 3 | vakārābhyām uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir na bhavati, 44 7, 3, 4 | yvābhyām uttarapadasya acāmāder acaḥ sthāne vr̥ddhir na bhavati, 45 7, 3, 5 | yakārād uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir na bhavati, 46 7, 3, 11 | uttarapadasya ca acāmādeḥ acaḥ vr̥ddhir bhavati taddhite 47 7, 3, 12 | janapadavācinaḥ uttarapadasya acāmāder acaḥ vr̥ddhir bhavati taddhite 48 7, 3, 13 | madravarjitasya acāmāder acaḥ vr̥ddhir bhavati taddhite 49 7, 3, 15 | saṃvatsaraśabdasya saṅkhyāyāś ca acāmāder acaḥ sthāne vr̥ddhir bhavati 50 7, 3, 16 | uttarasya varṣaśabdasya acāmāder acaḥ vr̥ddhir bhavati taddhite 51 7, 3, 17 | uttarapadaṃ tasya acāmāder acaḥ vr̥ddhir bhavati taddhite 52 7, 3, 18 | proṣthapadānām uttarasya acāmādeḥ acaḥ vr̥ddhir bhavati /~proṣṭhapadā 53 7, 3, 20 | uttarapadasya ca cāmāder acaḥ sthāne vr̥ddhir bhavati 54 7, 3, 21 | uttarapadasya ca acāmāder acaḥ sthāne vr̥ddhir bhavati 55 7, 3, 24 | uttarapadasya ca acāmāder acaḥ vr̥ddhir bhavati taddhite 56 7, 3, 26 | parimāṇavācinaḥ uttarasya acāmāder acaḥ sthāne vr̥ddhir bhavati, 57 7, 3, 28 | parataḥ uttarapadasya acāmāder acaḥ vr̥ddhir bhavati, pūrvapadasya 58 7, 3, 29 | parataḥ uttarapadasya acāmāder acaḥ vr̥ddhir bhavati, pūrvasya 59 7, 3, 30 | nipuṇa ity eteṣām acāmāder acaḥ vr̥ddhir bhavati, pūrvapadasya 60 7, 3, 31 | uttarayoḥ paryāyeṇa acamāder acaḥ vr̥ddhir bhavati taddhite 61 7, 4, 47 | avattam /~nīttam /~parīttam /~acaḥ iti kim ? nirdattam /~durdattam /~ 62 7, 4, 47 | prāpnoti ? tatra samādhimāhuḥ /~acaḥ ity etad dvirāvartayitavyam, 63 7, 4, 47 | 48) ity atra pañcamyantam acaḥ ity anuvartate /~tena pakāramātrasya 64 7, 4, 54 | pada ity eteṣām aṅgānām acaḥ sthāne is ity ayam ādeśo 65 8, 3, 32 | tadantāt padāt uttarasya acaḥ ṅamuḍāgamo bhavati nityam /~ 66 8, 4, 29 | kr̥ty acaḥ || PS_8,4.29 ||~ _____START 67 8, 4, 29 | 29:~ kr̥tsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān 68 8, 4, 29 | prahīṇavān /~parihīṇavān /~acaḥ iti kim ? pramagnaḥ /~paribhugnaḥ /~ 69 8, 4, 31 | nitye prāpte vikalpaḥ /~acaḥ ity eva, paribhugnaḥ /~ijupadhasya 70 8, 4, 46 | brahmmā /~apahnnute /~acaḥ iti kim ? kin hnute /~kim 71 8, 4, 47 | START JKv_8,4.47:~ acaḥ iti vartate, yaraḥ iti ca /~ 72 8, 4, 47 | daddhyatra /~maddhvatra /~acaḥ ity eva, smitam /~dhmātam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL