Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sankhapuspi 1
sankhinah 1
sankhino 1
sankhya 71
sankhyabhedavagame 1
sankhyabhinni 1
sankhyadeh 9
Frequency    [«  »]
71 adibhyo
71
71 kniti
71 sankhya
70 it
69 42
69 50
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sankhya

   Ps, chap., par.
1 1, 1, 23 | bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 ||~ _____START 2 1, 1, 23 | bahu gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /~bahukr̥tvaḥ /~ 3 1, 1, 23 | vartamānayor iha grahaṇaṃ nāsti, saṅkhyā-vācinor eva /~bhūryādīnāṃ 4 1, 1, 23 | bhūryādīnāṃ nivr̥tty-arthaṃ saṅkhyā-sañjñā vidhīyate /~ [#13]~ 5 1, 1, 23 | padaśca pūraṇa-pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ 6 1, 1, 23 | 50) ity anuvr̥ttes tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ 7 1, 1, 23 | luk /~ardha-pañcamakaḥ /~saṅkhyā-pradeśāḥ-saṅkhyā vaṃśyena (* 8 1, 1, 23 | pañcamakaḥ /~saṅkhyā-pradeśāḥ-saṅkhyā vaṃśyena (*2,1.19) ity evam 9 1, 1, 24 | 24:~ strī-liṅga-nirdeśāt saṅkhya iti sambadhyate /~ [#13]~ 10 1, 1, 24 | kārāntā na-kārāntā ca saṅkhyā ṣaṭ-sañjñā bhavati /~ 11 1, 1, 25 | JKv_1,1.25:~ ḍatyantā saṅkhyā ṣaṭ-sañjñā bhavati /~ 12 1, 3, 10 | START JKv_1,3.10:~saṅkhyā-śabdena kramo lakṣyate /~ 13 1, 4, 21 | vihitaṃ, tasya anena bahutva-saṅkhyā vācyatvena vidhīyate /~bahuṣu 14 1, 4, 21 | vrāhmaṇāḥ paṭhanti /~yatra ca saṅkhyā sambhavati tatra ayam upadeśaḥ /~ 15 2, 1, 10 | akṣa-śabdaḥ, śalākā-śabdaḥ, saṅkhyā-śabdaś ca pariṇā saha samasyante, 16 2, 1, 19 | saṅkhyā vaṃśyena || PS_2,1.19 ||~ _____ 17 2, 1, 19 | tad-vācinā subantena saha saṅkhyā samasyate, avyayībhāvaś 18 2, 1, 20 | START JKv_2,1.20:~ saṅkhyā ity anuvartate /~nadīvacanaiḥ 19 2, 1, 20 | nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyayībhāvaś 20 2, 1, 21 | START JKv_2,1.21:~ saṅkhyā iti nivr̥ttam /~nadīgrahanam 21 2, 1, 50 | anuvartate /~digvācinaḥ śabdāḥ saṅkhyā ca samānādhikaraṇena subantena 22 2, 1, 51 | dik-śabdo na sambhavati /~saṅkhyā taddhita-arthe - pāñcanāpitiḥ /~ 23 2, 1, 52 | saṅkhyā-pūrvo dviguḥ || PS_2,1.52 ||~ _____ 24 2, 1, 52 | ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu- 25 2, 2, 1 | madhyāhnaḥ, sāyāhnaḥ iti ? saṅkhyā-vi-sāy-apūrvasya ahnasya 26 2, 2, 25 | JKv_2,2.25:~ saṅkhyeye saṅkhyā vartate tayā saha avyaya- 27 2, 2, 25 | adhikadaśāḥ /~adhikaviṃśāḥ /~saṅkhyā - dvitrāḥ /~tricaturāḥ /~ 28 2, 3, 1 | bahuvacanam ity evam ādinā saṅkhyā vacyatvena vibhaktīnām upadiṣṭāḥ, 29 2, 3, 2 | vyavahāraḥ /~karmaṇi kārake saṅkhyā tatra dvitīyā vibhaktirbhavati /~ 30 3, 2, 21 | citra-kṣetra-saṅkhyā-jaṅghā-bāhv-ahar-yat-tad- 31 3, 2, 21 | citrakaraḥ /~kṣetrakaraḥ /~saṅkhyā - ekakaraḥ, dvikaraḥ, trikaraḥ /~ 32 3, 3, 20 | rūḍhinirāsa-artham /~tena saṅkhyā 'pi gr̥hyate, na prasthādy 33 4, 1, 22 | pañcāśvā /~daśāśvā /~kālaḥ ca saṅkhyā na parimāṇam /~dvivarṣā 34 4, 1, 27 | ūdhasaḥ iti nivr̥̄ttam /~saṅkhyā-grahaṇam anuvartate, na 35 4, 1, 115| mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_ 36 4, 1, 115| JKv_4,1.115:~ matr̥-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra- 37 4, 1, 115| dhānyamātur grahaṇaṃ na bhavati /~saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti 38 4, 3, 120| vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā-pratyakṣa-parokṣādikaṃ tatsarvam 39 4, 3, 156| viṣaye /~aṇādīnām apavādaḥ /~saṅkhyā api parimāṇa-grahaṇena gr̥hyate, 40 5, 1, 19 | ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1. 41 5, 1, 19 | gopucchena krītaṃ gaupucchikam /~saṅkhyā - ṣāṣṭikam /~parimāṇa - 42 5, 1, 19 | ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ /~gurutvamānam 43 5, 1, 19 | sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 5, 1, 21 | triśatakam /~prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam 45 5, 1, 28 | sañjñā iti /~adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? 46 5, 1, 39 | godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || 47 5, 1, 39 | dvyacaś ca prātipadikāt saṅkhyā-parimāṇa-aśvādivivarjitāt 48 5, 1, 58 | 5,1.57) iti vartate /~saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt 49 5, 1, 59 | guṇini ca vr̥ttiḥ, svaliṅga-saṅkhya-anuvidhānaṃ ca, etad api 50 5, 2, 41 | vijñāyate /~ [#508]~ saṅkhyā parimāṇam eṣāṃ brāhmaṇānām 51 5, 2, 41 | kiyanto brāhmaṇāḥ /~atha saṅkhyā+eva parimāṇātmikā paricchedasvabhāvā 52 5, 2, 41 | paricchedasvabhāvā gr̥hyate, saṅkhyā parimāṇaṃ yeṣāṃ iti /~nanu 53 5, 2, 41 | parimāṇaṃ yeṣāṃ iti /~nanu ca saṅkhyā evamātmikaiva paricchedasvabhāvā, 54 5, 2, 41 | paricchedo na asti, keyam eṣāṃ saṅkhyā daśānām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 55 5, 2, 44 | ubhaśabdo yati laukikī saṅkhyā tataḥ pūrveṇa+eva vihitasya 56 5, 2, 44 | ādeśavidhānārthaṃ vacanam /~atha na saṅkhyā, tato yogavibhāgena tayapaṃ 57 5, 2, 45 | samānajātāviṣṭaṃ śatasahasrayoḥ /~yasya saṅkhyā tadādhikye ḍaḥ kartavyo 58 5, 2, 46 | ekacatvāriṃśaṃ śatam /~saṅkhyā-grahaṇaṃ ca kartavyam /~ 59 5, 2, 46 | vaktavyam /~ekaviṃśaṃ śatam /~saṅkhyā-grahaṇaṃ ca kartavyam /~ 60 5, 2, 48 | nena iti pūraṇam /~yena saṅkhyā saṅkhyānaṃ pūryate sampadyate, 61 5, 2, 48 | yasminn upasañjāte 'nyā saṅkhyā sampadyate sa pratyayārthaḥ /~ 62 5, 2, 51 | bhavati /~katipayaśabdo na saṅkhyā /~tasya asmād eva jñāpakāt 63 5, 4, 17 | kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? akriyamāṇe gaṇanagrahaṇe 64 5, 4, 43 | saṅkhyā-ekavacanāc ca vīpsāyām || 65 5, 4, 59 | samīpe yatra sambhavati saṅkhyā guṇāntā ity ucyate /~tādr̥śāt 66 5, 4, 86 | tatpuruṣasya aṅguleḥ saṅkhyā-avyayādeḥ || PS_5,4.86 ||~ _____ 67 5, 4, 140| saṅkhyā-supūrvasya || PS_5,4.140 ||~ _____ 68 6, 2, 35 | saṅkhyā || PS_6,2.35 ||~ _____START 69 6, 3, 110| saṅkhyā-vi-sāya-pūrvasya ahnasya 70 6, 3, 110| START JKv_6,3.110:~ saṅkhyā vi sāya ity evaṃpūrvasya 71 6, 4, 96 | samupāticchādaḥ /~uttarā hi saṅkhyā pūrvasaṅkhyākr̥taṃ vyapadeśam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL