Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
knduyati 1
knin 1
kninimittayor 1
kniti 71
knito 1
knity 1
knopayati 3
Frequency    [«  »]
71 70
71 adibhyo
71
71 kniti
71 sankhya
70 it
69 42
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kniti

   Ps, chap., par.
1 1, 1, 5 | kṅiti ca || PS_1,1.5 ||~ _____ 2 1, 1, 45 | santi /~śna-sor al-lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, 3 1, 1, 45 | kr̥teṣu, śnasor al-lopaḥ kṅiti sārvadhātuke paranimittakaḥ, 4 3, 2, 139| sthaḥ īkāro na bhavati /~kṅiti ca (*1,1.5) ity atra gakāro ' 5 6, 4, 12 | hanteḥ anunāsikasya kvijhaloḥ kṅiti (*2,4.15) iti dīrghatvaṃ 6 6, 4, 15 | anunāsikasya kvi-jhaloḥ kṅiti || PS_6,4.15 ||~ _____START 7 6, 4, 15 | kvipratyaye parato jhalādau ca kṅiti /~praśān /~pratān /~jhalādau 8 6, 4, 15 | kim ? gamyate /~ramyate /~kṅiti iti kim ? gantā /~rantā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 6, 4, 19 | parataḥ kvau jhalādau ca kṅiti /~praśnaḥ /~viśnaḥ /~antaraṅgatvāt 10 6, 4, 19 | dyūtaḥ /~dyūtavān /~dyūtvā /~kṅiti ity eva, dyubhyās /~dyubhiḥ /~ 11 6, 4, 19 | dyubhyās /~dyubhiḥ /~kecid atra kṅiti iti na anuvartayanti /~kathaṃ 12 6, 4, 20 | parato 'nunāsike jhalādau ca kṅiti /~jūḥ, jūrau, jūraḥ /~jūrtiḥ /~ 13 6, 4, 21 | bhavati kvau parato jhalādau kṅiti ca parataḥ /~murcchā - mūḥ, 14 6, 4, 24 | aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 ||~ _____START 15 6, 4, 24 | upadhāyāḥ nakārasya lopo bhavati kṅiti pratyaye parataḥ /~srastaḥ /~ 16 6, 4, 24 | nahyate /~nānahyate /~kṅiti iti kim ? sraṃsitā /~dhvaṃsitā /~ 17 6, 4, 34 | bhavati aṅi parato halādau ca kṅiti /~anvaśiṣat, anvaśiṣatām, 18 6, 4, 37 | ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 ||~ _____START 19 6, 4, 37 | anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /~yamu - 20 6, 4, 37 | kim ? gamyate /~ramyate /~kṅiti iti kim ? yantā /~yantavyam /~ 21 6, 4, 39 | pratiṣiddhe anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghaḥ prāpnoti, 22 6, 4, 42 | START JKv_6,4.42:~ jhali kṅiti iti ca anuvartate /~jana 23 6, 4, 42 | eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ 24 6, 4, 42 | saṅgrahaṇam /~atra jhalādau kṅiti sanoter vipratiṣedhād ātvam 25 6, 4, 43 | START JKv_6,4.43:~ yakārādau kṅiti pratyaye parato janasanakhanām 26 6, 4, 63 | dīṅo yuḍaci kṅiti || PS_6,4.63 ||~ _____START 27 6, 4, 63 | yuḍāgamo bhavati ajādau kṅiti pratyaye parataḥ /~upadidīye, 28 6, 4, 63 | iti kim ? upadedīyate /~kṅiti iti kim ? upadānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 6, 4, 64 | iṭy ajādāv ārdhadhātuke kṅiti ca ākārāntasya aṅgasya lopo 30 6, 4, 66 | jahāti ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo 31 6, 4, 66 | vipratiṣedhena asiddhatvaṃ bhavati /~kṅiti ity eva, dātā /~dhātā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 6, 4, 67 | peyāt /~heyāt /~avaseyāt /~kṅiti ity eva, dāsīṣṭa /~dhāsīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 6, 4, 68 | saṃyogādeḥ iti kim ? yāyāt /~kṅiti ity eva, glāsiṣṭa /~aṅgasya 34 6, 4, 98 | bhavaty ajādau pratyaye kṅiti anaṅi parataḥ /~jagmatuḥ /~ 35 6, 4, 98 | pitaro 'momadanta pitaraḥ /~kṅiti iti kim ? gamanam /~hananam /~ 36 6, 4, 99 | upadhāyā lopo bhavati ajādau kṅiti pratyaye parataḥ /~vitatnire 37 6, 4, 100| kriyate /~ajādau - bapsati /~kṅiti ity eva, aṃśūn babhasti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 38 6, 4, 110| ādeśo bhavati sārvadhātuke kṅiti parataḥ /~kurutaḥ /~kurvanti /~ 39 6, 4, 110| laghūpadhasya guṇanivr̥ttyartham /~kṅiti ity eva, karoti /~karoṣi /~ 40 6, 4, 111| lopo bhavati sārvadhātuke kṅiti parataḥ /~rundhaḥ /~rundhanti /~ 41 6, 4, 111| asteḥ - staḥ /~santi /~kṅiti ity eva - bhinatti /~asti /~ 42 6, 4, 112| lopo bhavati sārvadhātuke kṅiti parataḥ /~lunate /~lunatām /~ 43 6, 4, 112| ātaḥ iti kim ? bibhrati /~kṅiti ity eva, alunāt /~ajahāt /~ 44 6, 4, 113| bhavati halādau sārvadhātuke kṅiti parataḥ /~lunītaḥ /~punītaḥ /~ 45 6, 4, 113| kim ? dattaḥ /~dhattaḥ /~kṅiti ity eva, lunāti /~jahāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 6, 4, 114| daridrāteḥ halādau sārvadhātuke kṅiti parataḥ ikarādeśo bhavati /~ 47 6, 4, 114| hali ity eva, daridrati /~kṅiti ity eva, daridrāti /~daridrāter 48 6, 4, 115| ikārādeśo bhavati halādau kṅiti sārvadhātuke parataḥ /~bibhitaḥ, 49 6, 4, 115| halādau ity eva, vibhyati /~kṅiti ity eva, bibheti /~sārvadhātuke 50 6, 4, 116| bhavati anyatarasyāṃ halādau kṅiti sārvadhātuke parataḥ /~jahitaḥ, 51 6, 4, 116| halādau ity eva, jahati /~kṅiti ity eva, jahāti /~sārvadhātuke 52 6, 4, 118| bhavati jahāteḥ yakārādau kṅiti sārvadhātuke parataḥ /~ [# 53 6, 4, 120| bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ /~reṇatuḥ /~reṇuḥ /~ 54 6, 4, 120| prakr̥tijaścarādīnām etvaṃ na syāt /~kṅiti ity eva, ahaṃ papaca /~ahaṃ 55 6, 4, 122| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 56 6, 4, 123| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 57 6, 4, 124| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 58 6, 4, 125| bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /~ 59 7, 1, 59 | aniditāṃ hala upadhāyāḥ kṅiti (*6,4.24) iti anunāsikalope 60 7, 2, 7 | iglakṣaṇā na bhavati iti kṅiti ca (*7,2.118) iti pratiṣedho 61 7, 4, 22 | ayaṅ yi kṅiti || PS_7,4.22 ||~ _____START 62 7, 4, 22 | START JKv_7,4.22:~ yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya 63 7, 4, 22 | upaśayya /~yi iti kim ? śiśye /~kṅiti iti kim ? śeyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 7, 4, 23 | hrasvo bhavati yakārādau kṅiti pratyaye parataḥ /~samuhyate /~ 65 7, 4, 23 | yi ity eva, samūhitam /~kṅiti ity eva, samūhyo 'yam arthaḥ /~ 66 7, 4, 24 | uttarasya liṅi yakārādau kṅiti parato hrasvo bhavati /~ 67 7, 4, 25 | akr̥dyakāre asārvadhātukayakāre ca kṅiti parato 'jantasya aṅgasya 68 7, 4, 25 | kim ? cinuyāt /~sunuyāt /~kṅiti ity eva, uruyā /~dhr̥ṣṇuyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 69 7, 4, 27 | cekrīyate /~mātrībhūtaḥ /~kṅiti ity etan nivr̥ttam, tena+ 70 8, 2, 36 | śūḍanunāsike ca (*6,4.19) ity atra kṅiti ity anuvartate iti chagrahaṇam 71 8, 2, 64 | anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL