Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] amuyoh 1 amv 1 an 243 añ 71 ana 13 aña 1 anaasisi 1 | Frequency [« »] 71 60 71 70 71 adibhyo 71 añ 71 kniti 71 sankhya 70 it | Jayaditya & Vamana Kasikavrtti IntraText - Concordances añ |
Ps, chap., par.
1 1, 1, 23 | pūrvasya dvigu-sañjñāyāṃ śūrpād añ anyatarasyām (*5,1.26) iti 2 1, 1, 23 | anyatarasyām (*5,1.26) iti añ ṭhañ ca /~adhyardha-pūrva- 3 3, 3, 43 | viśeṣaṇa-arthaḥ ṇacaḥ striyām añ (*5,4.14) iti /~vyāvakrośī /~ 4 4, 1, 14 | veditavyam /~ṭiḍ-ḍha-aṇ-añ iti ṅīp /~kurucarī /~madracarī /~ 5 4, 1, 15 | ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac- 6 4, 1, 15 | mauṣṭā ity atra na bhavati /~añ - autsī /~audapānī /~śārṅgarava- 7 4, 1, 86 | prāgdīvyatīyeṣu artheṣu añ pratyayo bhavati /~aṇas 8 4, 1, 104| bidādibhyo gotrāpatye añ pratyayo bhavati /~baidaḥ /~ 9 4, 1, 141| mahākulād añ-khañau || PS_4,1.141 ||~ _____ 10 4, 1, 141| anuvartate /~mahākula-śabdāt añ-khañau pratyayau bhavataḥ /~ 11 4, 1, 161| manor jātāv añ-ayatau ṣuk ca || PS_4,1. 12 4, 1, 161| JKv_4,1.161:~ manu-śabdād añ yat ity etau pratyau bhavataḥ, 13 4, 1, 168| janapada-śabdāt kṣatriyād añ || PS_4,1.168 ||~ _____ 14 4, 1, 168| kṣatriya-vācī, tasmād apatye añ pratyayo bhavati /~pājcālaḥ 15 4, 1, 169| gāndhāri-śabdābhyām apatye añ pratyayo bhavati /~janapadaśabdāv 16 4, 1, 169| vr̥ddhād iti ñyaṅi prāte punar añ vidhīyate /~sālveyaḥ /~gāndhāraḥ /~ 17 4, 1, 170| dvy-añ-magadha-kaliṅg-asūramasād 18 4, 1, 174| janpadaśabdāt kṣatriyād añ (*4,1.168) ity evam ādayaḥ 19 4, 2, 1 | hāridrau /~dvaipa-vaiyāghrād añ (*4,2.12) iti yāvat tr̥tīyāsamartha- 20 4, 2, 12 | dvaipa-vaiyāghrād añ || PS_4,2.12 ||~ _____START 21 4, 2, 12 | rathaḥ ity etasminn arthe añ pratyayo bhavati /~aṇo ' 22 4, 2, 44 | anudāttāder añ || PS_4,2.44 ||~ _____START 23 4, 2, 44 | 44:~ anudāttādeḥ śabdād añ pratyayo bhavati tasya samūhaḥ 24 4, 2, 45 | kṣudrakamālavāt senāsaṃjñāyām eva añ bhavati /~kṣaudrakamālavī 25 4, 2, 71 | or añ || PS_4,2.71 ||~ _____START 26 4, 2, 71 | samarthavibhakti-yuktāt añ pratyayo bhavati tad asminn 27 4, 2, 72 | matup, tadantāt prātipadikāt añ pratyayo bhavati cāturarthikaḥ /~ 28 4, 2, 73 | bahvacaḥ prātipadikāt añ pratyayo bhavati cāturarthikaḥ 29 4, 2, 74 | ye kūpāsteṣv abhidheyeṣu añ pratyayo bhavati cāturarthikaḥ /~ 30 4, 2, 75 | saṅkala ity evam ādibhyaḥ añ pratyayo bhavati cāturarthikaḥ /~ 31 4, 2, 76 | strītvaṃ ca /~ṅyāpprātipadikāt añ pratyayo bhavati cāturarthikaḥ, 32 4, 2, 106| tīra-rūpya-uttarapadād añ-ñau || PS_4,2.106 ||~ _____ 33 4, 2, 106| prātipadikād yathāsaṅkhyam añ ña ity etau pratyayau bhavataḥ 34 4, 2, 108| pūrvapadāt madra-śabdād añ pratyayo bhavati śaiṣikaḥ /~ 35 4, 2, 109| prātipadikād bahvaco 'ntodāttād añ pratyayo bhavati śaiṣikaḥ /~ 36 4, 3, 7 | grāma-janapada+ekadeśād añ-ṭhañau || PS_4,3.7 ||~ _____ 37 4, 3, 7 | dik-pūrvapadād ardhāntād añ-ṭhañau pratyayau bhavataḥ 38 4, 3, 80 | aṇ, saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ (*4,3.127) iti /~ 39 4, 3, 119| bhramara-vaṭara-pādapād añ || PS_4,3.119 ||~ _____ 40 4, 3, 119| anuvartate /~kṣudrādibhyaḥ añ pratyayo bhavati tena kr̥te 41 4, 3, 122| tatpūrvād ratha-śabdāt añ pratyayo bhavati tasya+idam 42 4, 3, 123| adhvaryu-pariṣac-chabdābhyāṃ ca añ pratyayo bhavati tasya+idam 43 4, 3, 127| saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 ||~ _____ 44 4, 3, 139| u-varṇāntāt prātipadikāt añ pratayo bhavati vikāra-avayavayor 45 4, 3, 140| anudāttādeḥ prātipadikāt añ pratyayo bhavati vikāra- 46 4, 3, 141| ādibhyaḥ prātipadikebhyaḥ vā añ pratyayo bhavati vikāra- 47 4, 3, 154| prātipadikebhyo rajatadibhyaś ca añ pratyayo bhavati vikārāvayavayor 48 4, 3, 154| aṇādinām apavādaḥ /~anudāttādeḥ añ vihita eva pariśiṣṭam iha+ 49 4, 3, 155| START JKv_4,3.155:~ añ ity eva /~tad iti vikārāvayavayor 50 4, 3, 155| vikārāvayavapratyayas tadantāt prātipadikāt añ pratyayo bhavati vikāravayavayoḥ 51 4, 3, 159| aiṇeyam māṃsam /~puṃsastu añ eva bhavati /~eṇasya māṃsam 52 4, 4, 49 | r̥kārāntāt prātipadikāt añ pratyayo bhavati tasya dharmyam 53 5, 1, 15 | tadvācinaḥ prātipadikāt añ pratyayo bhavati tadarthaṃ 54 5, 1, 20 | tadantavidhi-pratiṣedhāt śūrpād añ anyatrasyām (*5,1.26) iti 55 5, 1, 20 | anyatrasyām (*5,1.26) iti añ na bhavati /~sāmānyavihitaṣ 56 5, 1, 26 | śūrpād añ anyatarasyām || PS_5,1.26 ||~ _____ 57 5, 1, 26 | śūrpa-śabdād anyatarasyām añ pratyayo bhavati ārhīyeṣv 58 5, 1, 129| vayovacanebhya udgātrādibhyaś ca añ pratyayo bhavati bhāvakramaṇor 59 5, 2, 83 | kulmāṣād añ || PS_5,2.83 ||~ _____START 60 5, 2, 83 | 5,2.83:~ kulmāṣa-śabdāt añ pratyayo bhavati, tad asminn 61 5, 4, 14 | ṇacaḥ striyām añ || PS_5,4.14 ||~ _____START 62 5, 4, 14 | vihitaḥ, tadantāt svārthe añ pratyayo bhavati striyāṃ 63 5, 4, 118| añ nāsikāyāḥ sañjñāyāṃ nasaṃ 64 6, 4, 164| samūho dāṇḍam /~anudāttāder añ (*4,2.44) iti añpratyayaḥ /~ 65 6, 4, 174| kṣatriyādañ (*4,1.166) iti añ, tatra ukāralopo nipātyate /~ 66 6, 4, 174| atra saṅgha-aṅka-lakṣaṇeṣv añ. yañ-iñām aṇ (*4,3.127) 67 7, 3, 1 | aṇ, anudāttādilakṣaṇo vā añ /~śiṃśapāsthale bhavāḥ śāṃśapāsthalāḥ 68 7, 3, 2 | janapadaśabdāt kṣatriyād añ (*4,1.168) iti añ pratyayaḥ /~ 69 7, 3, 2 | kṣatriyād añ (*4,1.168) iti añ pratyayaḥ /~mitrayubhāvena 70 7, 3, 4 | praṇirajatādibhyo 'ñ (*4,3.154) ity añ /~śvādaṃśṭrāyāṃ bhavaḥ śauvādaṃṣṭro 71 7, 3, 6 | tadantāt ṇacaḥ striyām añ (*5,4.14) //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~