Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] isyater 1 isyati 2 isyte 1 it 70 ita 48 itac 2 itah 22 | Frequency [« »] 71 añ 71 kniti 71 sankhya 70 it 69 42 69 50 69 75 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances it |
Ps, chap., par.
1 1, 1, 11 | START JKv_1,1.11:~ īt ūt et ity evam-antaṃ dvivacanaṃ 2 1, 1, 28 | iti dvandve ca (*1,1.32) it nityaṃ pratiṣedho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 3 1, 1, 45 | dvy-antar-upasargebho 'pa īt (*6,3.97) - dvīpam /~antarīpam /~ 4 1, 1, 45 | lopaḥ, jhalo jhali (*8,2.26) it sa-kāra-lopaḥ, jhaṣas ta- 5 1, 1, 45 | pratyaye kathaṃ nu nāma syāt it sūtram idam ārabhyate /~ 6 1, 1, 45 | 1,1.71) /~ādir antyena it-sañjñakena saha gr̥hyamāṇas 7 1, 2, 2 | vija iṭ || PS_1,2.2 ||~ _____START 8 1, 2, 2 | udvijitum /~udvijitavyam /~iṭ iti kim ? udvejanam /~udvejanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 2, 3 | START JKv_1,2.3:~ iṭ iti vartate /~ūr-ṇuñ ācchādane, 10 1, 2, 3 | prorṇuvitā /~prorṇavitā /~iṭ ityeva prorṇavanam /~prorṇavatīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 2, 18 | na ktvā sa-iṭ || PS_1,2.18 ||~ _____START 12 1, 2, 22 | seṭ iti vartate /~pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (* 13 1, 2, 50 | pañcagoṇiḥ /~daśagoṇiḥ /~it iti yoga-vibhāgaḥ /~paṇcabhiḥ 14 1, 3, 2 | upadeśe 'j-anunāsika it || PS_1,3.2 ||~ _____START 15 1, 3, 2 | sarvasya aco mā bhūt /~it-pradeśāḥ - ād-itaś ca (* 16 1, 3, 5 | START JKv_1,3.5:~ it iti vartate /~ādi-śabdaḥ 17 1, 3, 70 | kastvāmullāpayate /~visaṃvādayati it yarthaḥ /~vibhāṣā līyateḥ (* 18 1, 4, 100| jha /~thās, āthām, dhvam /~iṭ, vahi, mahiṅ /~ānahḥ khalv 19 1, 4, 101| āthām, dhvam iti madhyāmaḥ /~iṭ, vahi, mahiṅ iti uttamaḥ /~ 20 2, 4, 52 | 4.52:~ aster dhātor bhūḥ it ayam ādeśo bhavati ārdhadhātuke /~ 21 2, 4, 58 | kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni iñ, tasya 22 3, 1, 9 | nuvr̥tty-arthaḥ /~kakārasya it-sajñā prayojana-abhāvān 23 3, 1, 89 | JKv_3,1.89:~ duha sanu nam it yeteṣaṃ karmakartari yak- 24 3, 1, 121| tad bhavati /~patatyanena it patraṃ vāhanam ucyate /~ 25 3, 2, 109| iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena ajādau 26 3, 3, 88 | kārake iti vartate /~ḍu it yasya tasmād ḍvito dhātoḥ 27 3, 3, 89 | START JKv_3,3.89:~ ṭu it yasya, tasmāt ṭvito dhātoḥ 28 3, 3, 133| JKv_3,3.133:~ āśaṃsāyām it yeva /~kṣipravacane upapade 29 4, 1, 171| vr̥ddha-it-kosala-ajādāñ ñyaṅ || PS_ 30 4, 2, 19 | saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ it yetasminn arthe anyatarasyāṃ 31 4, 2, 25 | kasya+it || PS_4,2.25 ||~ _____START 32 4, 2, 67 | iti pratyayārthaḥ /~asti īt prakr̥tyartha-viśeṣaṇam /~ 33 4, 3, 33 | bhavataḥ tatra jātaḥ (*4,3.25) it yetasmin viṣaye /~pūrveṇa 34 4, 3, 100| vr̥ji-śabdād api, vr̥ddha-it-kosala-ajādāñ ñyaṅ (*4,1. 35 4, 4, 11 | śva-āder iñi (*7,3.8) it yatra vakṣyati, ikārādi- 36 5, 3, 5 | etado rathoḥ parata eta it ity etāv ādeśau bhavataḥ /~ 37 6, 1, 2 | aśāṃ sani (*7,2.74) iti iṭ kriyate /~tasmin kr̥te guṇe 38 6, 1, 45 | śit iti, kiṃ tarhi, śa eva it śit /~tatra yasmin vidhistadādāvalgrahaṇe 39 6, 1, 196| JKv_6,1.196:~ seṭi thali iṭ vā udātto bhavati anto vā 40 6, 2, 26 | pratipadoktasya+eva grahaṇam it paribhāṣayā kumāraḥ śramaṇādibhiḥ (* 41 6, 3, 97 | dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||~ _____START 42 6, 4, 22 | ucyate tatra kartavye /~atra it samānāśrayatvapratipattyarthaṃ /~ 43 6, 4, 62 | jhana-graha-dr̥śāṃ vā ciṇvad-iṭ ca || PS_6,4.62 ||~ _____ 44 6, 4, 62 | ukto yo mitāṃ vā ciṇīti /~iṭ ca asiddhas tena me lupyate 45 6, 4, 139| uda īt || PS_6,4.139 ||~ _____ 46 7, 1, 35 | na bhavati /~tena bruva īṭ (*7,3.93) iti brūtād bhavān 47 7, 1, 35 | 93) iti brūtād bhavān iti īṭ na bhavati /~āśiṣi iti kim ? 48 7, 2, 9 | grahādayo grahaprakārāḥ, yeṣām iṭ ktini dr̥śyate /~nigr̥hītiḥ /~ 49 7, 2, 10 | anudāttatvamamāgamārthameva /~iṭ tvanayoḥ radhādipāṭhād vikalpena 50 7, 2, 11 | cana syāt /~mā bhūd evam /~iṭ sani vā (*7,2.41) iti vikalpe 51 7, 2, 13 | ity asmād api niyamāt ya iṭ prāpnoti so 'pi neṣyate /~ 52 7, 2, 35 | lavanīyam /~pavanīyam /~iṭ iti vartamāne punaḥ iḍgrahaṇaṃ 53 7, 2, 36 | sūtram /~snukramoruditvāt iṭ siddha eva /~prasnavitā /~ 54 7, 2, 41 | iṭ sani vā || PS_7,2.41 ||~ _____ 55 7, 2, 52 | vasati-kṣudhor iṭ || PS_7,2.52 ||~ _____START 56 7, 2, 58 | gamer iṭ parasmaipadeṣu || PS_7,2. 57 7, 2, 67 | krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /~ 58 7, 2, 75 | sisr̥kṣati /~kiratigiratyoḥ - iṭ sani vā (*7,2.41) iti vikalpaḥ 59 7, 3, 53 | paṭhanti /~dūrepākā, phalepākā it ṭābantamapre 'dhīyate /~ 60 7, 3, 93 | bruva īṭ || PS_7,3.93 ||~ _____START 61 7, 4, 5 | tiṣṭhater it || PS_7,4.5 ||~ _____START 62 7, 4, 40 | dyati-syati-mā-sthām it ti kiti || PS_7,4.40 ||~ _____ 63 7, 4, 55 | āp-jñapy-r̥dhām īt || PS_7,4.55 ||~ _____START 64 7, 4, 56 | ikārādeśo bhavati, cakārāt īt ca sani sakārādau parataḥ /~ 65 7, 4, 65 | yaṅlugantasya śatari bhr̥ñām it (*7,4.76) iti itvābhāvo 66 7, 4, 80 | 4.80:~ sani iti vartate, it iti ca /~uvarṇāntābhyāsasya 67 8, 2, 62 | chandasatvād aḍāgamaḥ /~īṭ ca na bhavati, bahulaṃ chandasi (* 68 8, 2, 87 | agnimīlle purohitam /~abhyādāne it kim ? om ity etad akṣaram 69 8, 3, 79 | eva inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena 70 8, 4, 33 | START JKv_8,4.33:~ upasargāt it vartate /~niṃsa nikṣa ninada