Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yathatmiyam 1
yathavidhi 1
yathavidhy 5
yathavihitam 69
yathavisayam 1
yathavrrddham 2
yathayatham 17
Frequency    [«  »]
69 ta
69 tatpuruse
69 udatto
69 yathavihitam
68 61
68 72
68 73
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yathavihitam

   Ps, chap., par.
1 4, 1, 92 | apatyam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~prakr̥tyartha- 2 4, 2, 1 | raktam ity etasminn arthe yathāvihitam pratyayo bhavati /~kaṣāyeṇa 3 4, 2, 3 | yuktaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~yo 'sau 4 4, 2, 7 | sāma ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yad dr̥ṣṭaṃ 5 4, 2, 10 | parivr̥taḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau 6 4, 2, 14 | uddhr̥tam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~bhuktocchiṣṭam 7 4, 2, 15 | saptamīsamarthāt śayitaryabhidheye yathāvihitaṃ pratyayo bhavati, samudāyena 8 4, 2, 16 | saṃskr̥tam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat saṃskr̥taṃ 9 4, 2, 21 | asminn iti saptamy-arthe yathāvihitaṃ pratyayo bhavati, yat tat 10 4, 2, 24 | prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ 11 4, 2, 37 | samūhaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~kim iha+ 12 4, 2, 52 | viṣayaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau 13 4, 2, 55 | prathamāsamarthād asya ti ṣaṣṭyārthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ 14 4, 2, 56 | ṣaṣṭhyarthe saṅgrāme 'bhidheye yathāvihitaṃ pratyayo bhavati /~bhadrā 15 4, 2, 59 | veda ity etayoḥ arthayoḥ yathāvihitaṃ pratyayo bhavati /~chando ' 16 4, 2, 67 | rathamāsamarthād asmin iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamartham 17 4, 2, 68 | nirvr̥ttam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati deśanāmadheye 18 4, 2, 69 | nivāsaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati deśanāmadheye 19 4, 2, 70 | adūrabhavaḥ ityetasminnarthe yathāvihitaṃ pratyayo bhavati /~vidiśāyāḥ 20 4, 2, 71 | u-varṇāntāt prātipadikāt yathavihitaṃ samarthavibhakti-yuktāt 21 4, 3, 25 | jātaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~srughne 22 4, 3, 38 | samārthāt kr̥tādiṣv artheṣu yathāvihitaṃ pratyayaḥ bhavati /~srudhne 23 4, 3, 41 | sambhūte ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~avaklr̥ptiḥ 24 4, 3, 43 | samārthebhyaḥ sādhv-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~hemante 25 4, 3, 44 | prātipadikāt upte 'rthe yathāvihitaṃ pratyayo bhavati /~hemante 26 4, 3, 47 | prātipadikāt deyam ity asminn arthe yathāvihitaṃ pratyayo bhavati, yad deyam 27 4, 3, 51 | mr̥gaḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~niśāyāṃ 28 4, 3, 52 | prātipadikāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati yat prathamā- 29 4, 3, 53 | bhavaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~sattā 30 4, 3, 66 | prātipadikād vyākhyāne 'bhidheye yathāvihitaṃ pratyayo bhavati tatra bhave 31 4, 3, 74 | āgataḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~srughnāt 32 4, 3, 83 | prabhavati ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~prabhavati 33 4, 3, 85 | gacchati ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati, yo 'sau 34 4, 3, 86 | abhiniṣkrāmati ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat abhiniṣkrāmati 35 4, 3, 87 | kr̥te ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat tat 36 4, 3, 89 | samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā- 37 4, 3, 90 | samarthād asya+iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā- 38 4, 3, 95 | samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā- 39 4, 3, 101| proktam ity asminn arthe yathāvihitaṃ pratyayo bhavati /~prakarṣeṇa+ 40 4, 3, 112| ekadik ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~ekadik 41 4, 3, 115| upajñāte ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~vinā 42 4, 3, 116| kr̥te ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tatkr̥taṃ 43 4, 3, 117| kr̥te ity etasminn arthe yathāvihitaṃ pratyayo bhavati samudāyena 44 4, 3, 120| idam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~aṇādayaḥ 45 4, 3, 120| mahotsargāḥ /~ghādayaś ca pratyayā yathāvihitaṃ vidhīyante /~prakr̥tipratyaya- 46 4, 3, 134| vikāraḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /~prakr̥ter 47 4, 3, 135| ṣaṣṭhī-samarthebhyaḥ avayave yathāvihitaṃ pratyayo bhavati, cakārād 48 5, 1, 5 | htam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~vatsebhyo 49 5, 1, 12 | prātipādikāt prakr̥tāv abhidheyāyāṃ yathāvihitaṃ pratyayo bhavati /~tadartham 50 5, 1, 16 | ṣaṣṭhyarthe saptamyarthe ca yathāvihitaṃ pratyayo bhavati, yat tat 51 5, 1, 37 | krītam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~saptatyā 52 5, 1, 38 | nimittam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tan 53 5, 1, 45 | vāpaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /~upyate ' 54 5, 1, 47 | asminn iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat 55 5, 1, 50 | dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~prakr̥ti- 56 5, 1, 52 | sambhavatyādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /~tatra 57 5, 1, 56 | prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamartham 58 5, 1, 57 | prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ 59 5, 1, 58 | prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /~sañjñā- 60 5, 1, 63 | arhati ity asminn arthe yathāvihitaṃ pratyayo bhavati /~śvetacchatram 61 5, 1, 64 | arhati ity asminn arthe yathāvihitaṃ pratyayo bhavati /~chedaṃ 62 5, 1, 65 | pratyayo bhavati /~cakārād yathāvihitaṃ ca /~śiraśchedaṃ nityam 63 5, 1, 80 | bhāvī ity asminn arthe yathāvihitaṃ pratyayo bhavati /~adhīṣṭaḥ 64 5, 3, 73 | prātipadikāt tiṅantāc ca svārthe yathāvihitaṃ pratyayo bhavati /~svena 65 5, 3, 74 | vartamānāt prātipadikāt svārthe yathāvihitaṃ pratyayo bhavati /~kutsito ' 66 5, 3, 76 | gamyamānāyāṃ subantāt tiṅantāc ca yathāvihitaṃ pratyayo bhavati /~putrakaḥ /~ 67 5, 3, 77 | tadyuktād anukampāyuktād yathāvihitaṃ pratyayo bhavati /~hanta 68 5, 3, 85 | vartamānāt prātipadikāt yathāvihitaṃ patyayo bhavati /~alpaṃ 69 5, 3, 86 | vartamānāt prātipadikāt yathāvihitaṃ pratyayo bhavati /~dīrghapratiyohī


IntraText® (V89) Copyright 1996-2007 EuloTech SRL