Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] udattayanvakarah 1 udatte 6 udattena 6 udatto 69 udattodayah 1 udattodayasya 1 udattopadesah 1 | Frequency [« »] 69 samasah 69 ta 69 tatpuruse 69 udatto 69 yathavihitam 68 61 68 72 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udatto |
Ps, chap., par.
1 1, 2, 37 | titsvareṇa svaritas tasya-udātto vidhīyate /~indra āgaccha 2 2, 1, 2 | 1.198) /~āmantritasyādir udātto bhavati /~sasupkasya api 3 3, 4, 103| yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 ||~ _____ 4 3, 4, 103| yāsuḍ-āgamo bhavati, sa ca+udātto bhavati ṅic ca /~sīyuṭo ' 5 5, 2, 44 | ubhād udātto nityam || PS_5,2.44 ||~ _____ 6 6, 1, 158| dhātoḥ (*6,1.162) antaḥ udātto bhavati /~gopāyati /~dhūpāyati /~ 7 6, 1, 159| ākāravataś ca ghañantasyānta udātto bhavati /~karṣaḥ /~pākaḥ /~ 8 6, 1, 160| uccha ity evam ādīnām anta udātto bhavati /~uñchaḥ, mlecchaḥ, 9 6, 1, 161| yasminn anudātte parataḥ udātto lupyate tasya anudāttasyādirudātto 10 6, 1, 161| ntodāttaḥ, tasya ṅīpy anudāte udātto lupyate /~anudātto ṅīp udāttaḥ /~ 11 6, 1, 161| titsvaritam iti svarite udātto lupyate ? na+etad asti, 12 6, 1, 162| antaḥ ity eva /~dhātor anta udātto bhavati /~pacati /~paṭhati /~ 13 6, 1, 163| JKv_6,1.163:~ cito 'nta udātto bhavati /~bhañja-bhāsa-mido 14 6, 1, 164| citas taddhitasya anta udātto bhavati /~gotre kuñja-ādibhyaś 15 6, 1, 165| taddhitasya kito 'nta udātto bhavati /~naḍādibhyaḥ phak (* 16 6, 1, 166| tisr̥bhya uttarasya jaso 'nta udātto bhavati /~tisrastiṣṭhanti /~ 17 6, 1, 167| caturaḥ śasi parato 'nta udātto bhavati /~caturaḥ paśya /~ 18 6, 1, 176| antodāttān nuṭaś ca paro matub udātto bhavati /~agnimāt /~vāyumān /~ 19 6, 1, 177| antodāttād anyatarasyāṃ nām udātto bhavati /~agnīnām, agnīnām /~ 20 6, 1, 187| sijantasya anyatarasyām ādir udātto bhavati /~mā hi kārṣṭām, 21 6, 1, 188| parato 'nyatarasyām ādir udātto bhavati /~svapanti, svapanti /~ 22 6, 1, 189| lasārvadhātuke parataḥ ādir udātto bhavati /~dadati /~dadatu /~ 23 6, 1, 190| parato 'bhyastānām ādir udātto bhavati /~anajādyartha ārambhaḥ /~ 24 6, 1, 194| parato 'nyatarasyām ādir udātto bhavati /~lolūyaṃ lolūyam, 25 6, 1, 195| kartr̥yaki anyatarasyām ādir udātto bhavati /~lūyate kedāraḥ 26 6, 1, 196| 1.196:~ seṭi thali iṭ vā udātto bhavati anto vā ādir vā 27 6, 1, 197| ñiti niti ca nityam ādir udātto bhavati /~gargādibhyo yañ - 28 6, 1, 198| 198:~ āmantritasya ādir udātto bhavati /~devadatta, devadattau, 29 6, 1, 199| sarvanāmasthāne parataḥ ādir udātto bhavati /~panthāḥ, panthānau, 30 6, 1, 203| vr̥ṣaḥ ity evam ādīnām ādir udātto bhavati /~vr̥ṣaḥ /~janaḥ /~ 31 6, 1, 208| riktaśabde vibhāṣa ādir udātto bhavati /~riktaḥ, riktaḥ /~ 32 6, 1, 211| tayor ṅasi parataḥ ādiḥ udātto bhavati /~tava svam /~mama 33 6, 1, 212| parato yuṣmadasmadoḥ ādir udātto bhavati /~tubhyam /~mahyam /~ 34 6, 1, 213| pratyayāntasya dvyaca ādir udātto bhavati na cen nauśabdāt 35 6, 1, 214| yo ṇyat tadantasya ādir udātto bhavati /~īḍyam /~vandyam /~ 36 6, 1, 215| ity etayoḥ vibhāṣā ādir udātto bhavati /~veṇuḥ, veṇuḥ /~ 37 6, 1, 216| ity eteṣāṃ vibhāṣā ādir udātto bhavati /~tyāgaḥ tayāgaḥ /~ 38 6, 1, 218| prāpte pakṣe dhātvakāra udātto bhavati /~upottamagrahaṇād 39 6, 1, 219| 219:~ matoḥ pūrvaḥ ākāra udātto bhavati tac cen matvantaṃ 40 6, 1, 220| avatīśabdāntasya sañjñāyām anta udātto bhavati /~ajiravatī /~khadiravatī /~ 41 6, 1, 222| tasmin parataḥ pūrvasya anta udātto bhavati /~dadhīcā /~dadhīce /~ 42 6, 1, 223| JKv_6,1.223:~ samāsasyanta udātto bhavati /~ [#650]~ rājapuruṣaḥ /~ 43 6, 2, 27 | karmadhāraye kumārasya ādir udātto bhavati /~kumārapratyenāḥ /~ 44 6, 2, 28 | kumārasya anyatarasyām ādir udātto bhavati /~kumāracātakāḥ, 45 6, 2, 51 | tavaipratyayasya anta udātto bhavati gatiś ca anantaraḥ 46 6, 2, 64 | tatra pūrvapadasya ādir udātto bhavati ity evaṃ tadveditavyam /~ 47 6, 2, 81 | dviśitipād ity atra tiśabda udātto bhavati /~nimittisvarabalīyastvasya 48 6, 2, 88 | uttarapade mālādīnam ādir udātto bhavati /~mālāprasthaḥ /~ 49 6, 2, 92 | tatra pūrvapadasya antaḥ udātto bhavati ity evaṃ veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 50 6, 2, 111| anukramiṣyāma uttarapadasya ādir udātto bhavati ity evaṃ tadveditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 6, 2, 125| napuṃsakaliṅge cihaṇādīnām ādir udātto bhavati /~cihaṇakantham /~ 52 6, 2, 144| gatikārakopapadāt pareṣām antaḥ udātto bhavati /~sunīthaḥ /~avabhr̥thaḥ /~ 53 6, 2, 148| dattaśrutayor eva ktāntayor anta udātto bhavati /~devā enaṃ deyāsuḥ 54 6, 2, 148| akārakād api dattaśrutayor anta udātto bhavati /~saṃśrutaḥ /~viśrutaḥ /~ 55 6, 2, 156| guṇapratiṣedhaviṣayādanta udātto bhavati /~pāśānāṃ samūhaḥ 56 6, 2, 161| naña uttareṣu vibhāṣā antaḥ udātto bhavati /~tr̥n - akartā, 57 6, 2, 165| ityetayoḥ uttarapadayoḥ antaḥ udātto bhavati /~devamitraḥ /~brahmamitraḥ /~ 58 6, 2, 171| jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau samāse 59 6, 2, 196| utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati /~utkrāntaḥ pucchāt 60 6, 2, 197| bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto bhavati /~dvau pādo asya 61 6, 2, 199| chandasi visaye parādiḥ udātto bhavati bahulam /~paraśabdena 62 6, 3, 78 | sahayudhvā /~sahakr̥tvā /~sādeśa udātto nipātyate /~udāttānudāttavato 63 7, 1, 75 | ayam ādeśo bhavati, sa ca+udātto bhavati /~asthnā /~asthne /~ 64 8, 2, 3 | vaktavyam /~āntaryataḥ ayādeśaḥ udātto yathā syāt /~āy - kumāryā 65 8, 2, 5 | anudāttasya ya ekādeśaḥ sa udātto bhavati /~anudāttasya iti 66 8, 2, 6 | ekādeśaḥ sa svarito vā bhavati udātto vā /~su utthitaḥ - sūtthitaḥ, 67 8, 2, 83 | vartate tasya ṭeḥ pluta udātto bhavati /~abhivādaye devadatto ' 68 8, 2, 107| ākaraḥ pluto yathāviṣayam udātto 'nudāttaḥ svarito veditavyaḥ /~ 69 8, 4, 67 | arthaḥ /~evaṃ svaritodayaḥ /~udātto dayastāvat - gārgyastatra /~