Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tatpurusau 1 tatpurusayoh 1 tatpurusayor 2 tatpuruse 69 tatpuruso 11 tatpurvad 1 tatpurvas 1 | Frequency [« »] 69 pratisedhah 69 samasah 69 ta 69 tatpuruse 69 udatto 69 yathavihitam 68 61 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tatpuruse |
Ps, chap., par.
1 1, 1, 45 | samprasāraṇaṃ putra-patyos tatpuruṣe (*6,1.13) vasoḥ samprasāraṇam (* 2 2, 1, 22 | iti /~tatpuruṣapradeśāḥ - tatpuruṣe kr̥ti bahulam (*3,3.14) /~ 3 2, 1, 47 | kriyate tad evam uchyate /~tatpuruṣe kr̥ti bahulam (*6,3.14) 4 2, 4, 64 | yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam /~ 5 2, 4, 64 | gārgāṇāṃ kulaṃ gargakulam /~tatpuruṣe iti kim ? gārgasya samīpam 6 5, 4, 68 | vidhuraḥ /~pradhuraḥ /~tatpuruṣe tulyārtha ity eṣa svaro 7 6, 1, 13 | samprasāraṇaṃ putra-patyos tatpuruṣe || PS_6,1.13 ||~ _____START 8 6, 1, 13 | ity etasyor uttarapadayos tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ 9 6, 1, 13 | kaumudagandhyākulam /~tatpuruṣe iti kim ? kārīṣagandhyā 10 6, 1, 169| tatpuruṣo 'yam /~tatra tatpuruṣe tulyārtha-tr̥tīyā-saptamy- 11 6, 2, 2 | tatpuruṣe tulyārtha-tr̥tīyā-saptamy- 12 6, 2, 2 | START JKv_6,2.2:~ tatpuruṣe samāse tulyārthaṃ tr̥tīyāntaṃ 13 6, 2, 3 | prakr̥tyā pūrvapadam, tatpuruṣe iti ca vartate /~varṇaṃ 14 6, 2, 3 | etaśabdavarjiteṣu paratas tatpuruṣe samase prakr̥tisvaram bhavati /~ 15 6, 2, 4 | JKv_6,2.4:~ pramāṇavācini tatpuruṣe samāse gādha lavaṇa ity 16 6, 2, 5 | START JKv_6,2.5:~ tatpuruṣe samāse dāyādaśabde uttarapade 17 6, 2, 6 | START JKv_6,2.6:~ tatpuruṣe samāse cirakr̥cchrayor uttarapadayoḥ 18 6, 2, 7 | apadeśo vyājaḥ, tadvācini tatpuruṣe samāse padaśabde uttarapade 19 6, 2, 8 | uttarapade vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 20 6, 2, 9 | śāradaśabde uttarapade uttarapade tatpuruṣe samāse pūrvapadam prakr̥tisvaraṃ 21 6, 2, 10 | kaṣāya ity etayoḥ jātivācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 22 6, 2, 12 | uttarapade pramaṇavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 23 6, 2, 13 | vāṇijaśabde uttarapade tatpuruṣe samāse gantavyavāci paṇyavāci 24 6, 2, 14 | uttarapadeṣu napuṃsakavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 25 6, 2, 15 | uttarapadyor hitavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 26 6, 2, 16 | priya ity etayoḥ uttapadayoḥ tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 27 6, 2, 17 | svāmiśabde uttarapade tatpuruṣe samāse svavāci pūrvapadaṃ 28 6, 2, 18 | uttarapade aiśvaryavācini tatpuruṣe pūrvapadaṃ prakr̥tisvaraṃ 29 6, 2, 19 | uttarapade aiśvaryavācini tatpuruṣe samāse bhū vāk cit didhiṣū 30 6, 2, 21 | prakr̥tyā pūrvapadam, tatpuruṣe iti vartate /~āśaṅka ābādha 31 6, 2, 21 | uttarapadeṣu sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 32 6, 2, 22 | uttarapade bhūtapūrvavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 33 6, 2, 23 | ity eteṣu sāmīpyavācini tatpuruṣe samāse pūrvapadaṃ prakr̥tisvaraṃ 34 6, 2, 33 | ādyudāttāni pūrvapadāni /~tatpuruṣe bahuvrīhau ca siddhatvāt 35 6, 2, 86 | napuṃsakaliṅgo bhavati tadā api tatpuruṣe śālāyāṃ napuṃsake (*6,2. 36 6, 2, 123| tatpuruṣe śālāyāṃ napuṃsake || PS_ 37 6, 2, 123| JKv_6,2.123:~ śālāśabdānte tatpuruṣe samāse napuṃsakaliṅge uttarapadam 38 6, 2, 123| iti napuṃsakaliṅgatā /~tatpuruṣe iti kim ? dr̥ḍhaśālaṃ brāhmaṇakulas /~ 39 6, 2, 124| START JKv_6,2.124:~ tatpuruṣe samāse napuṃsakaliṅge kanthāśabdaḥ 40 6, 2, 125| JKv_6,2.125:~ kanthānte tatpuruṣe samāse napuṃsakaliṅge cihaṇādīnām 41 6, 2, 126| kāṇḍa ity etāni uttarapadāni tatpuruse samāse garhāyāṃ gamyamānāyām 42 6, 2, 127| cīramuttarapadam upamānavāci tatpuruṣe samāse ādyudāttaṃ bhavati /~ 43 6, 2, 128| uttarapadāni miśravācini tatpuruṣe samāse ādyudāttani bhavati /~ 44 6, 2, 129| karṣa ity etāni uttarapadāni tatpuruṣe samāse sañjñāyāṃ viṣaye 45 6, 2, 130| 130:~ karmadhārayavarjite tatpuruṣe samāse rājyam ity etad uttarapadam 46 6, 2, 131| uttarapadāni akarmadhāraye tatpuruṣe samāse ādyudattāni bhavanti /~ 47 6, 2, 132| putraśabdaḥ puṃśabdebhya uttaras tatpuruṣe ādyudatto bhavati /~kaunaṭiputraḥ /~ 48 6, 2, 134| uttarapadādiḥ iti vartate, tatpuruṣe iti ca /~cūrṇādīni uttarapadāni 49 6, 2, 134| aprāṇivācinaḥ ṣaṣṭhyantāt parāṇi tatpuruṣe samāse ādyudāttāni bhavanti /~ 50 6, 2, 136| etat uttarapadaṃ vanavāci tatpuruṣe samāse ādyudāttaṃ bhavati /~ 51 6, 2, 137| bhagālavācyuttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /~ 52 6, 2, 139| START JKv_6,2.139:~ tatpuruṣe iti vartate, na bahuvrīhau 53 6, 2, 139| ca kr̥dantam uttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /~ 54 6, 2, 152| iti yogavibhāgāt samāsaḥ /~tatpuruṣe tulyārtha iti pūrvapadakr̥tisvaratvaṃ 55 6, 2, 193| prater aṃśv-ādayas tatpuruṣe || PS_6,2.193 ||~ _____ 56 6, 2, 193| 193:~ prater aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti /~ 57 6, 2, 193| antodāttatvaṃ siddham /~tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ 58 6, 2, 194| ajinaṃ ca antodāttaṃ bhavati tatpuruṣe samāse gaurādīn varjayitvā /~ 59 6, 2, 194| upagauraḥ /~upataiṣaḥ /~tatpuruṣe ity eva, upagataḥ somo ' 60 6, 2, 195| suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati 61 6, 2, 196| 6,2.196:~ utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati /~ 62 6, 2, 196| ubhayatra vibhāṣa bhavati /~tatpuruṣe ity eva udastaṃ puccham 63 6, 3, 13 | pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgād asvāṅgāc ca na- 64 6, 3, 14 | tatpuruṣe kr̥ti bahulam || PS_6,3. 65 6, 3, 14 | START JKv_6,3.14:~ tatpuruṣe samāse kr̥dante uttarapade 66 6, 3, 101| koḥ kat tatpuruṣe 'ci || PS_6,3.101 ||~ _____ 67 6, 3, 101| kta ity ayam ādeśo bhavati tatpuruṣe samāse ajādāv uttarapade /~ 68 6, 3, 101| kaduṣṭraḥ /~kadannam /~tatpuruṣe iti kim ? kūṣṭro rājā /~ 69 7, 3, 53 | pacādyac /~nipātanād vr̥ddhiḥ /~tatpuruṣe ir̥ti bahulam (*6,3.14)