Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasadhikaravihite 1
samasadih 1
samasagrahanam 1
samasah 69
samasaih 1
samasakan 1
samasalaksanam 1
Frequency    [«  »]
69 50
69 75
69 pratisedhah
69 samasah
69 ta
69 tatpuruse
69 udatto
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samasah

   Ps, chap., par.
1 1, 1, 23 | krītaḥ /~taddhita-artha-iti samāsaḥ /~tatra dik-saṅkhye sañjñāyām (* 2 1, 1, 28 | ṣeyam ārabhyate /~diśāṃ samāsaḥ dikṣamāsaḥ /~dig-upadiṣṭe 3 1, 2, 46 | aupagavaḥ /~kāpaṭavaḥ /~samāsaḥ -- rāja-puruṣaḥ /~brāhmaṇa- 4 1, 4, 55 | tat-prayojakaḥ /~nipātanāt samāsaḥ /~svatantrasya prayojako 5 2, 1, 3 | prāk kaḍārāt samāsaḥ || PS_2,1.3 ||~ _____START 6 2, 1, 23 | START JKv_2,1.23:~ dviguś ca samāsaḥ tatpuruśasajjño bhavati /~ 7 2, 1, 48 | ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva siddhe 8 2, 1, 52 | atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati /~ 9 2, 1, 55 | tadviśiṣṭa-upameya-vacanair ayaṃ samāsaḥ /~śastrīva śyāmā śastrīśyāmā 10 2, 2, 9 | START JKv_2,2.9:~ pūrveṇa samāsaḥ siddha eva, tasya kartari 11 2, 2, 11 | 2,1.57) iti bhavaty eva samāsaḥ /~purvanipātaś ca tadā diyogato 12 2, 2, 20 | avyayena-upapadasya yaḥ samāsaḥ so '+eva bhavati, na anyena /~ 13 2, 2, 29 | samuccayānvācayayor asāmarthyāt na asti samāsaḥ /~itaretarayoge samāhāre 14 2, 3, 1 | taddhitaḥ - śatyaḥ /~śatikaḥ /~samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ 15 2, 4, 1 | START JKv_2,4.1:~ dviguḥ samāsaḥ ekavacanaṃ bhavati /~ekasya 16 3, 1, 125| mayūravyaṃ sakāditvāt samāsaḥ /~uttarapada-prakr̥ti-svare 17 3, 3, 9 | ūrdhvamauhūrtikaḥ /~nipātanāta samāsaḥ, uttarapada-vr̥ddhiś ca /~ 18 3, 3, 116| upapada-samāso hi nityaḥ samāsaḥ /~payaḥpānaṃ sukham /~odanabhojanaṃ 19 3, 3, 170| avaśyaṃkārī /~mayūravyaṃsakāditvāt samāsaḥ /~ādhamarṇye khalv api - 20 3, 4, 47 | atra vikalpena+upapada-samāsaḥ tr̥tīyāprabhr̥tīny-antarasyām (* 21 4, 1, 50 | garīyasī iti ? ṭābantena samasaḥ /~ataḥ iti cātuvartate /~ 22 4, 2, 107| sañjñāyām (*2,1.50) iti samāsaḥ /~prācāṃ grāmanagarāṇām 23 4, 4, 63 | vigr̥hya taddhitārtha iti samāsaḥ /~tataś ca ṭhak pratyayaḥ /~ 24 5, 2, 128| START JKv_5,2.128:~ dvandvaḥ samāsaḥ /~upatāpo rogaḥ /~garhyaṃ 25 5, 3, 53 | bhūtaḥ iti vigr̥hya supsupeti samāsaḥ /~bhūtapūrvaśabdo 'tikrāntakālavacanaḥ /~ 26 5, 3, 106| upamārthaḥ /~tatra prathame samāsaḥ, dvitīye pratyayaḥ /~samāsaś 27 5, 3, 106| sakṣaṇam asti /~supsupeti samāsaḥ /~sa ca+evam viṣaya eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 5, 4, 1 | dadāti /~taddhitārtha iti samāsaḥ /~tataḥ pratyayaḥ /~svabhāvāc 29 5, 4, 7 | glānadyarthe caturthyā iti samāsaḥ /~alaṃ karmaṇe alaṅkakarmīṇaḥ /~ 30 5, 4, 70 | kiṃ kṣepe (*2,1.64) iti samāsaḥ /~kṣepe iti kim ? kasya 31 5, 4, 76 | upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~adarśanāt iti kim ? brāhmaṇākṣi /~ 32 5, 4, 80 | śvaḥśreyasam /~mayūravyaṃsakāditvāt samāsaḥ /~svabhāvāc ca+iha śvaḥśabdaḥ 33 5, 4, 82 | vibhaktyarthe avyayam iti samāsaḥ /~pratyurasam /~saptamīsthāt 34 5, 4, 83 | yasya cāyāmaḥ (*2,1.16) iti samāsaḥ /~āyame iti kim ? gavāṃ 35 5, 4, 86 | tryaṅgulam /~taddhitārtha iti samāsaḥ /~pramāṇe lo dvigor nityam (* 36 5, 4, 87 | apararātraḥ /~pūrvaparāvara iti samāsaḥ /~saṅkhyātā rātriḥ saṅkhyātarātraḥ /~ 37 5, 4, 87 | viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ /~evaṃ puṇyā ratriḥ puṇyarātraḥ /~ 38 5, 4, 97 | upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~upamānāt iti kim ? na 39 5, 4, 100| napuṃsakam (*2,2.2) iti samāsaḥ /~paravalliṅgaṃ na bhavati, 40 5, 4, 128| vāhayati /~mayūravyaṃsakāditvāt samāsaḥ //~dvidaṇḍi /~dvimusali /~ 41 6, 1, 169| tena nityādhikāravihitaḥ samāsaḥ paryudasyate /~nityasamāsād 42 6, 2, 2 | sāmānyavacanaiḥ (*2,1.55) iti samāsaḥ /~śastrīśabdo ṅīṣpratyayānto ' 43 6, 2, 22 | viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā draṣṭavyaḥ /~ 44 6, 2, 24 | iti vigr̥hya supsupā iti samāsaḥ /~vispaṣṭādayo hy atra pravr̥ttinimittasya 45 6, 2, 29 | 16) iti taddhitārthe ete samāsāḥ dvigor lug anapatye (*4, 46 6, 2, 38 | ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ sanmahatparamotkr̥ṣṭāḥ pūjyamānaiḥ (* 47 6, 2, 42 | taitilakadrū paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ ca 48 6, 2, 69 | asti, supsupā ity eva tatra samāsaḥ kartavyaḥ /~gotrādiṣu iti 49 6, 2, 71 | samāśaśālayaḥ /~samaśanaṃ samāśaḥ iti kriyāmātram ucyate, 50 6, 2, 72 | upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~upamānārtho 'pi yathāsambhavam 51 6, 2, 73 | krīḍājīvikayoḥ (*2,2.17) iti samāsaḥ /~ake iti kim /~ramaṇīyakartā /~ 52 6, 2, 81 | 6,2.81:~ yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /~yuktārohī /~ 53 6, 2, 126| upamitaṃ vyāghrādibhiḥ iti samāsaḥ /~garhāyām iti kim /~paramacelam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 54 6, 2, 128| miśrīkaraṇam (*2,1.35) iti samāsaḥ /~miśre iti kim ? paramapalalam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 55 6, 2, 152| saptamī iti yogavibhāgāt samāsaḥ /~tatpuruṣe tulyārtha iti 56 6, 2, 162| tr̥tīyā iti yogavibhāgāt samāsaḥ /~idametattadbhyaḥ iti kim ? 57 6, 3, 6 | tr̥tīyā iti yogavibhāgāt samāsaḥ /~ātmanā kr̥taḥ pañcamaḥ 58 6, 3, 7 | caturthī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 6, 3, 11 | saptamī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 60 6, 3, 18 | saptamī yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 6, 3, 19 | saptamī iti yogavibhāgāt samāsaḥ /~cakrabandhaḥ iti kecid 62 6, 3, 42 | iḍabiḍvr̥ndārikā iti vigr̥hya samāsaḥ kriyate /~tataḥ puṃvadbhavena 63 6, 3, 76 | tr̥tīyā iti yogavibhāgāt samāsaḥ /~pūrvānto 'yam āduk kriyate 64 6, 3, 79 | antavacane ity avyayībhāvaḥ samāsaḥ /~tatra avyayībhāve cākāle 65 6, 3, 79 | adhike - sadroṇā khārī /~samāṣaḥ kārṣāpaṇaḥ /~sakākiṇīko 66 6, 3, 82 | upasarjanasarvāvayavaḥ samāsaḥ upasarjanam /~yasya sarve ' 67 8, 1, 67 | vārtikakāramatam /~mayūravyaṃsakāditvāt samāsaḥ /~samāse ca+etad anudāttatvam /~ 68 8, 2, 60 | saptamyantena uttarapadena samāsaḥ, tadbhāvaḥ ādhamarṇyam /~ 69 8, 3, 47 | iti mayūravyaṃsakāditvāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL