Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhabhavat 1
pratisedhad 4
pratisedhagamayor 1
pratisedhah 69
pratisedhakaranam 1
pratisedham 8
pratisedhanarthakyam 1
Frequency    [«  »]
69 42
69 50
69 75
69 pratisedhah
69 samasah
69 ta
69 tatpuruse
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratisedhah

   Ps, chap., par.
1 1, 1, 4 | guṇa-vr̥ddhī prāpte tayoḥ pratiṣedhaḥ /~dhātu-grahaṇaṃ kim ? lūñ, 2 1, 1, 5 | upadha-guṇasya apy-atra pratiṣedhaḥ /~acinavam, asunavam ity 3 1, 1, 6 | laghu-upadha-guṇasya-atra pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 1, 28 | jñāyate kva vibhāṣā, kva pratiṣedhaḥ iti /~dig-grahaṇe punaḥ 5 1, 1, 28 | samāse vibhāṣā, anyatra pratiṣedhaḥ iti /~samāsa-grahaṇaṃ kim ? 6 1, 1, 35 | ātmīyāḥ ity arthaḥ /~jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva 7 1, 1, 43 | napuṃsake na vidhiḥ, na pratiṣedhaḥ /~tena jasaḥ śeḥ sarvanāma- 8 1, 1, 44 | START JKv_1,1.44:~ na iti pratiṣedhaḥ, iti vikalpaḥ /~tayoḥ 9 1, 1, 45 | pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /~lumatā śabdena 10 1, 2, 22 | 1,2.18) iti seddha eva pratiṣedhaḥ /~tasya grahaṇamuttarārtham /~ 11 1, 2, 52 | arthasya cāyaṃ yuktavadbhāva-pratiṣedhaḥ /~tena jāt-idvāreṇa yāni 12 1, 3, 58 | sati sakarmakasya+eva ayaṃ pratiṣedhaḥ sampadyate /~putram anujijñāsati /~ 13 2, 1, 6 | upabhogasya vartamānakāla-pratiṣedhaḥ -- atitasr̥kam /~taisr̥kamācchādanam, 14 3, 1, 12 | tatsādr̥śyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate /~abhūta-tadbhāva- 15 3, 2, 56 | lyuṭo 'py ayam arthataḥ pratiṣedhaḥ /~uttarārthaś ca cvi-pratiṣedhaḥ 16 3, 2, 56 | pratiṣedhaḥ /~uttarārthaś ca cvi-pratiṣedhaḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 2, 128| naḍamāghnānaḥ iti ṣaṣṭhī-pratiṣedhaḥ ? tr̥n iti pratyāhāra-nirdeśāt /~ 18 3, 3, 135| luṭau vihitau, tayor ayaṃ pratiṣedhaḥ /~anadyatanavat pratyaya- 19 3, 3, 137| vibhāgaḥ, taisteṣāṃ ca vibhāge pratiṣedhaḥ /~pūrveṇa+eva siddhe vacanam 20 3, 3, 137| sarvathā ahorātrasparśe pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 3, 4, 104| vidhīyate /~guṇavr̥ddhi-pratiṣedhaḥ tulyaḥ, samprasāraṇam, jāgarter 22 3, 4, 106| hr̥ṣīya /~takārasya itsañjñā-pratiṣedhaḥ prāpnoti, na vibhaktau tusmāḥ (* 23 4, 1, 4 | bhāryā śūdrī /~mahatpūrvasya pratiṣedhaḥ /~mahāśūdrī /~mahāśūdra- 24 4, 1, 39 | piśaṅgī /~asitapalitayoḥ pratiṣedhaḥ /~asitā /~palitā /~chandasi 25 4, 1, 48 | pumāṃsamācakṣate /~gopālikādīnāṃ pratiṣedhaḥ /~gopālakasya strī gopālikā /~ 26 4, 1, 96 | laukike tato 'nyatra teṣāṃ pratiṣedhaḥ /~bāhurnāma kaścit, tasya 27 4, 1, 96 | sambandhiśabdānāṃ ca tatsadr̥śāt pratiṣedhaḥ /~sañjñā - śvaśurasya apatyaṃ 28 4, 3, 88 | dvandve devāsurādibhyaḥ pratiṣedhaḥ /~daivāsuram /~rākṣo 'suram /~ 29 5, 1, 21 | śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti /~cakāro 'samāsa ity 30 5, 1, 54 | aparimāṇa-vibsta-āciteti ṅīpaḥ pratiṣedhaḥ /~dvipātrikī, dvipātrīṇā, 31 5, 4, 5 | anatyantagatau vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, svārthikasya /~ 32 5, 4, 6 | 6:~ kann anuvartate, na pratiṣedhaḥ /~br̥hatīśabdād ācchādane 33 5, 4, 11 | dravye upacaryate tadā 'yaṃ pratiṣedhaḥ /~kriyāguṇayor eva ayaṃ 34 5, 4, 66 | śāpayed dvijam iti, tasya ayaṃ pratiṣedhaḥ /~satyākaroti vaṇik bhāṇḍam /~ 35 5, 4, 72 | bhavati /~purveṇa nityaḥ pratisedhaḥ prāpto vikalpyate /~apatham, 36 5, 4, 156| vibhāṣā (*5,4.154) ity asya pratiṣedhaḥ /~bahvyaḥ śreyasyaḥ asya 37 5, 4, 156| nadyr̥taś ca (*5,4.153) ity asay pratiṣedhaḥ /~hrasvatvam api na bhavati, 38 6, 1, 3 | ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /~dakāropadhopadeśe tu na 39 6, 1, 6 | chatuḥ (*7,1.78) iti numaḥ pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 40 6, 1, 45 | vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /~ śakārānto bhavati /~ 41 6, 3, 2 | prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate /~dvivacanabahuvacanāntānāṃ 42 6, 3, 13 | badhnātisu ca (*6,3.19) iti pratiṣedhaḥ prāpnoti /~haladantād ity 43 6, 4, 29 | ārdhadhātuke (*1,1.4) iti hi pratiṣedhaḥ syāt /~odma iti underauṇādike 44 6, 4, 52 | 7,2.15) iti niṣṭhāyāṃ pratiṣedhaḥ /~atha punaḥ ekācaḥ iti 45 6, 4, 52 | nudāttāt (*7,2.10) iti iṭaḥ pratiṣedhaḥ prasajyeta //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 6, 4, 148| antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ syāt /~ivarṇāntasya taddhite - 47 7, 1, 68 | suśabda upasargaḥ iti bhavati pratiṣedhaḥ /~yadā tu atiśabdo na karmapravacanīyaḥ, 48 7, 2, 5 | 2.7) iti vikalpe prāpte pratiṣedhaḥ /~jāgr̥ṇiśvīnāṃ tu sici 49 7, 2, 10 | bhavati /~prakr̥tyāśrayo 'yaṃ pratiṣedhaḥ /~ke punar upadeśe 'nudāttāḥ ? 50 7, 2, 13 | anudāttopadeśānām atra prakr̥tyāśrayaḥ pratiṣedhaḥ, vr̥ñvr̥ṅostu prtyayāśrayaḥ, 51 7, 2, 16 | upādher vibhāṣā tad upādheḥ pratiṣedhaḥ iti /~tena vibhāṣā gamahanavidaviśām (* 52 7, 2, 19 | āditaś ca (*7,2.16) iti pratiṣedhaḥ siddha eva, śaser api udito 53 7, 2, 50 | yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāpnoti /~kliśa upatāpe 54 7, 2, 53 | yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ, tadartham idaṃ 55 7, 2, 54 | yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ /~vimohane iti kim ? 56 7, 2, 55 | śryukaḥ kiti (*7,2.11) iti pratiṣedhaḥ prāptaḥ, vraśceruditvād 57 7, 2, 59 | iṣyate /~anyatra sarvatra pratiṣedhaḥ /~kr̥tyapi hi parasmaipadaluki 58 7, 2, 60 | iḍāgamaḥ iṣyate /~anyatra pratiṣedhaḥ /~kr̥tyapi hi parsamipadaluki 59 7, 2, 66 | vikalpaḥ /~artter api nityaḥ pratiṣedhaḥ /~atra iḍgrahaṇam vispaṣṭārtham /~ 60 7, 3, 3 | bhavati tatra na+iṣyate pratiṣedhaḥ /~dve aśītī bhr̥to bhūto 61 7, 3, 6 | pratiṣedhāgamayor ayaṃ pratiṣedhaḥ /~vyāvakrośī, vyāvalekhī, 62 7, 3, 76 | ya daṅgaṃ tasya kārye sa pratiṣedhaḥ /~na ca hau kramir aṅgam, 63 7, 3, 85 | ahaṃ jajāgara ity atra pratiṣedhaḥ prāpnoti ? na, apratiṣedhāt /~ 64 7, 3, 96 | akārṣam /~āhibhuvorīṭi pratiṣedhaḥ iti sthānivadbhāvapratiṣedha 65 8, 1, 36 | pareṇa api yoge bhavati pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 8, 1, 73 | 73:~ avidyamānavattvasya pratiṣedhaḥ āmantritānte samānādhikarane 67 8, 2, 80 | yaiḥ aseḥ iti sakārasya pratiṣedhaḥ kriyate, anantyavikāre antyasadeśasya 68 8, 3, 108| pūrvapadāt iti prāpte pratiṣedhaḥ /~aśvasanigrahaṇam aniṇo ' 69 8, 3, 110| sico yaṅi iti /~tasmād ayaṃ pratiṣedhaḥ sarvatra bhavati /~yaṅi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL