Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvitayah 1 dvitayam 1 dvitaye 1 dvitiya 68 dvitiyaa 1 dvitiyabahuvacanasya 1 dvitiyad 4 | Frequency [« »] 68 72 68 73 68 95 68 dvitiya 68 vuñ 67 nyatarasyam 67 saptami | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvitiya |
Ps, chap., par.
1 1, 1, 45 | vidheḥ pratiṣedho vaktavyaḥ /~dvitīya-antaṃ śritādibhiḥ saha samasyate (* 2 1, 2, 43 | śāstraṃ gr̥hyate /~vakṣyati - dvitīyā śrita-atīta-patita-gata- 3 1, 2, 43 | 24) iti /~dvidīyā-samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, 4 1, 3, 63 | śabdād ārabhya yāvat kr̥ño dvitīya-tr̥tīya-śamba-bījāt kr̥ṣau (* 5 1, 4, 49 | karma-pradeśāḥ -- karmaṇi dvitīyā (*2,3.2) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 83 | karmapravacanīya-yukte dvitīyā (*2,3.8) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 2, 1, 1 | vidhirveditavyaḥ /~vakṣyati, dvitīyā śrita-atīta-patita-gata- 8 2, 1, 4 | draṣṭavyam /~vakṣyati - dvitīyā śrita-atīta-patita-gata- 9 2, 1, 4 | āpannaiḥ (*2,1.24) iti /~dvitīya-antaṃ śritādibhiḥ saha samasyate, 10 2, 1, 22 | sañjñāste veditavyāḥ /~vakṣyati, dvitīya śrita-atīta-patita (*2,1. 11 2, 1, 24 | vartate /~tasya viśeṣaṇam etad dvitīyā /~dvitīyāntaṃ subantam śrita- 12 2, 1, 25 | sambandho 'nupapannaḥ iti dvitīyā-grahaṇam uttarārtham anuvartate /~ 13 2, 1, 28 | START JKv_2,1.28:~ dvitīyā ktena iti vartate /~kālavācinaḥ 14 2, 2, 3 | dvitiya-tr̥tīya-caturtha-turyāṇy 15 2, 2, 30 | artham /~aniyamo hi syāt /~dvitīyā - kaṣṭaśritaḥ /~tr̥tīyā - 16 2, 2, 38 | vr̥ttau dvitīyādhyāyasya dvitīya pādaḥ //~ dvitīyādhyāyasya 17 2, 3, 1 | parisaṅkhyānam /~vakṣyati, karmaṇi dvitīyā (*2,3.2) - kaṭaṃ kartoti /~ 18 2, 3, 2 | karmaṇi dvitīyā || PS_2,3.2 ||~ _____START 19 2, 3, 2 | kārake yā saṅkhyā tatra dvitīyā vibhaktirbhavati /~kaṭaṃ 20 2, 3, 2 | kāryā dhiguparyādiṣu kriṣu /~dvitīyā+āmreḍitānteṣu tato 'nyatra 21 2, 3, 3 | tr̥tīyā vibhaktir bhavati, dvitīyā ca /~yavāgvā 'gnihotraṃ 22 2, 3, 4 | START JKv_2,3.4:~ dvitīyā svaryate, na tr̥tīyā /~antarāntareṇa 23 2, 3, 4 | sāhacaryād gr̥hyete /~ābhyāṃ yoge dvitīyā vibhaktir bhavati /~ṣaṣṭhy- 24 2, 3, 5 | śabdebhyo 'dhva-śabdebhyaś ca dvitīyā vibhaktir bhavati atyantasaṃyoge 25 2, 3, 8 | karmapravacanīya-yukte dvitīyā || PS_2,3.8 ||~ _____START 26 2, 3, 8 | karmapravacanīyair yukte dvitīyā vibhktir bhavati /~anur 27 2, 3, 9 | pañcāleṣu brahmadattaḥ iti /~dvitīya-apavādo yogaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 2, 3, 12 | gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām anadhvani || 29 2, 3, 12 | karmaṇi kārake 'dhvavarjite dvitīyā-caturthyau bhavataḥ /~grāmaṃ 30 2, 3, 12 | caturthyā, pathe gacchati iti /~dvitīyā-grahanaṃ kim ? na catrthy 31 2, 3, 14 | caturthī vibhaktir bhavati /~dvitīya-apavādo yogaḥ /~edhebhyo 32 2, 3, 17 | śr̥gālaṃ manye /~iha caturthī dvitīyā ca bhavataḥ - na tvā śvānaṃ 33 2, 3, 31 | enapā dvitīyā || PS_2,3.31 ||~ _____START 34 2, 3, 31 | iti vakṣyati /~tena yukte dvitīyā vibhaktir bhavati /~pūrveṇa 35 2, 3, 32 | nānābhiḥ iti yoga-vibhāgo dvitīyā-arthaḥ /~vinā vātaṃ vinā 36 2, 3, 35 | dūra-antika-arthebhyo dvitīyā ca || PS_2,3.35 ||~ _____ 37 2, 3, 35 | antika-arthebhyaḥ śabdebhyo dvitīyā vibhaktir bhavati, cakārāt 38 2, 3, 36 | kārthebhyaścatasro vibhaktayo bhavanti, dvitīyā-tr̥tīyā-pañcamī-saptamyaḥ /~ 39 2, 3, 60 | dvitīyā brāhmaṇe || PS_2,3.60 ||~ _____ 40 2, 3, 60 | tadarthasya karmaṇi kārake dvitīyā vibhaktir bhavati /~gāmasya 41 2, 4, 34 | dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 ||~ _____ 42 2, 4, 34 | nudāttaḥ iti vartate /~dvitīyā ṭā os ity eteṣu parata idam 43 3, 1, 87 | karmavad bhavati iti kusūlād dvitīyā na bhavati /~karmaṇā iti 44 3, 1, 111| praśleṣa-arthaḥ /~tatra dvitīya ikāro ye vibhāṣā (*6,4.43) 45 4, 2, 8 | tr̥tīyakam /~na vidyāyaḥ /~dvitīyā, tr̥tīyā vidyā /~gotrādaṅkavadiṣyate /~ 46 4, 3, 85 | START JKv_4,3.85:~ tad iti dvitīyā-samarthād gacchati ity etasmin 47 4, 3, 86 | tad ity eva /~tad iti dvitīyā-samarthād abhiniṣkrāmati 48 4, 3, 87 | adhikr̥tya+etad apekṣya dvitīyā /~adhikr̥tya prastutya, 49 4, 3, 88 | ca /~śiśukranda-ādibhyo dvitiyā-samarthebhyaḥ chaḥ pratyayo 50 4, 4, 84 | labdhā iti tr̥nnantaṃ, tena dvitīyā samarthā vibhaktir yujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 51 5, 1, 52 | START JKv_5,1.52:~ tat iti dvitīyā samartha-vibhaktir anuvartate /~ 52 5, 1, 80 | atyantasaṃyoge (*2,3.5) iti dvitīyā /~māsamadhīṣṭaḥ māsiko ' 53 5, 2, 7 | START JKv_5,2.7:~ tat iti dvitīyā samarthavibhaktiḥ /~vyāpnoti 54 5, 2, 12 | vyāpyate iti atyantasaṃyoge dvitīyā /~samāṃsamāṃ vijāyate samāṃsamīnā 55 5, 2, 16 | START JKv_5,2.16:~ tat iti dvitīyā samarthavibhaktir anuvartate /~ 56 5, 2, 69 | ṣaṣṭhīpratiṣedhāt karmaṇi dvitīyā eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 57 5, 4, 58 | kr̥ño dvitīya-tr̥tīya-śamba-bījāt kr̥ṣau || 58 5, 4, 58 | START JKv_5,4.58:~ dvitīya-tr̥tīyādibhyaḥ śabdebhyaḥ 59 6, 1, 102| vibhaktiviśeṣe rūḍhaḥ, tatsāhacaryād dvitīyā 'pi prathamā iti uktā /~ 60 6, 2, 2 | tr̥tīyā-saptamy-upamāna-avyaya-dvitīyā-kr̥tyāḥ || PS_6,2.2 ||~ _____ 61 6, 2, 2 | snatvākālakaḥ iti /~avyaya /~dvitīyā - muhūrtasukham /~muhūrtaramaṇīyam /~ 62 6, 2, 2 | sarvarātraśabdo 'py acpratyayāntaḥ /~dvitīyā /~kr̥tya - bhojyoṣṇam /~ 63 6, 2, 42 | pratipadokte hi kr̥tyānāṃ samāse dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /~ 64 6, 2, 47 | ahīne dvitīyā || PS_6,2.47 ||~ _____START 65 6, 2, 47 | kāntārātītaḥ /~yojanātītaḥ /~dvitīyā 'nupasarge iti vaktavyam /~ 66 7, 3, 115| vibhāṣā dvitīyā-tr̥tīyābhyām || PS_7,3.115 ||~ _____ 67 7, 3, 115| START JKv_7,3.115:~ dvitīyā tr̥tiyā ity etābhyām uttarasya 68 8, 4, 48 | śari pauṣkarasādeḥ /~cayo dvitīyā bhavanti śari parataḥ pauṣkarasāder