Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 947 2 948 2 949 1 95 68 950 2 951 2 952 1 | Frequency [« »] 68 61 68 72 68 73 68 95 68 dvitiya 68 vuñ 67 nyatarasyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 95 |
Ps, chap., par.
1 1, 1, 45| varṇagrahanam--ata iñ (*4,1.95), dākṣiḥ /~plākṣiḥ /~yasmin 2 1, 4, 88| 95]~ 3 1, 4, 95| atikramaṇe ca || PS_1,4.95 ||~ _____START JKv_1,4. 4 1, 4, 95| START JKv_1,4.95:~ ati-śabdaḥ atikramaṇe, 5 2, 4, 58| tasmād yūni ata iñ (*4,1.95), tasya lug na bhavati /~ 6 2, 4, 63| etābhyām ata iñ (*4,1.95) /~bhalandanaśabdāt śivādibhyo ' 7 2, 4, 68| bhānḍīrathayaś ca, ata iñ (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /~ 8 2, 4, 68| nārakayaś ca, ata iñ (*4,1.95), tasya luk, paphakanarakāḥ /~ 9 2, 4, 68| śvāgudapariṇaddhayaś ca, ata iñ (*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ /~ 10 2, 4, 68| ubja-śabdāt ata iñ (*4,1.95), kakubha-śabdāt śivādibhyo ' 11 2, 4, 68| śāntamukhayaś ca, ata iñ (*4,1.95) tasya luk, laṅkaśāntamukhāḥ /~ 12 2, 4, 68| kāpiṣṭhalayaś ca, ata iñ (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /~ 13 2, 4, 68| kārṣṇasundarayaś ca, ata iñ (*4,1.95), tasya luk, kr̥ṣṇājinakr̥ṣṇasunadarāḥ /~ 14 2, 4, 68| dāserakaśabdāt ata iñ (*4,1.95), tayorluk, agniveśadāserakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 15 3, 1, 95| kr̥tyāḥ pragṇ vulaḥ || PS_3,1.95 ||~ _____START JKv_3,1. 16 3, 1, 95| START JKv_3,1.95:~ ṇvul-tr̥cau (*3,1.133) 17 3, 2, 95| rājani yudhikr̥ñaḥ || PS_3,2.95 ||~ _____START JKv_3,2. 18 3, 2, 95| START JKv_3,2.95:~ karmaṇi ity eva /~rājan- 19 3, 3, 95| gā-pāpaco bhāve || PS_3,3.95 ||~ _____START JKv_3,3. 20 3, 3, 95| START JKv_3,3.95:~ striyām iti vartate /~ 21 3, 4, 95| āta ai || PS_3,4.95 ||~ _____START JKv_3,4. 22 3, 4, 95| START JKv_3,4.95:~ leṭaḥ ity eva /~leṭsambhandhinaḥ 23 3, 4, 96| apekṣyate /~āta ai (*3,4.95) ity etad viṣayaṃ varjayitvā 24 4, 1, 78| varāhasyāpatyam /~ata iñ (*4,1.95) /~vārāhiḥ /~tasya ṣyaṅ 25 4, 1, 95| ata iñ || PS_4,1.95 ||~ _____START JKv_4,1. 26 4, 1, 95| START JKv_4,1.95:~ tasya apatyam ity eva /~ 27 4, 2, 95| ādibhyo ḍhakañ || PS_4,2.95 ||~ _____START JKv_4,2. 28 4, 2, 95| START JKv_4,2.95:~ katri ity evam ādibhyo 29 4, 3, 95| bhaktiḥ || PS_4,3.95 ||~ _____START JKv_4,3.95:~ 30 4, 3, 95| 95 ||~ _____START JKv_4,3.95:~ samartha-vibhaktiḥ pratyayārthaś 31 4, 4, 95| hr̥dayasya priyaḥ || PS_4,4.95 ||~ _____START JKv_4,4. 32 4, 4, 95| START JKv_4,4.95:~ nirdeśād eva samarthavibhaktiḥ /~ 33 5, 1, 95| yajñākhyebhyaḥ || PS_5,1.95 ||~ _____START JKv_5,1. 34 5, 1, 95| START JKv_5,1.95:~ tasya iti ṣaṣṭhīsamarthebhyo 35 5, 2, 95| rasādibhyaś ca || PS_5,2.95 ||~ _____START JKv_5,2. 36 5, 2, 95| START JKv_5,2.95:~ rasādibhyaḥ prātipadikebhyaḥ 37 5, 3, 95| avakṣepaṇe kan || PS_5,3.95 ||~ _____START JKv_5,3.95:~ 38 5, 3, 95| 95 ||~ _____START JKv_5,3.95:~ avakṣiyate yena tad avakṣepaṇam /~ 39 5, 4, 95| kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 ||~ _____START JKv_5,4. 40 5, 4, 95| START JKv_5,4.95:~ jātisañjñayoḥ iti na anuvartate /~ 41 6, 1, 80| pauyamāniḥ /~ata iñ (*4,1.95) /~evakārakaraṇam kim ? 42 6, 1, 89| pararūpāpavādaḥ /~om-āṅoś ca (*6,1.95) ity etat tu pararūpaṃ na 43 6, 1, 90| dhikavidhānārthaḥ, usi om-āṅoś ca (*6,1.95) iti pararūpabādhanārthaḥ /~ 44 6, 1, 95| om-āṅoś ca || PS_6,1.95 ||~ _____START JKv_6,1. 45 6, 1, 95| START JKv_6,1.95:~ āt ity eva /~avarṇāntāt 46 6, 2, 36| apiśalasyāpatyamāpiśalirācaryaḥ, ata iñ (*4,1.95) /~tena proktam āpiśalam, 47 6, 2, 37| apatyam iti ata iñ (*4,1.95), tasya bahvaca iñaḥ prācyabharateṣu (* 48 6, 2, 95| kumāryām vayasi || PS_6,2.95 ||~ _____START JKv_6,2. 49 6, 2, 95| START JKv_6,2.95:~ kumāryām uttarapade vayasi 50 6, 3, 9 | gaviyudhibhyāṃ sthiraḥ (*8,3.95) ity ata eva vacanād aluk /~ 51 6, 3, 95| sahasya sadhriḥ || PS_6,3.95 ||~ _____START JKv_6,3. 52 6, 3, 95| START JKv_6,3.95:~ saha ity etasya saghriḥ 53 6, 4, 95| hlādo niṣṭhāyām || PS_6,4.95 ||~ _____START JKv_6,4. 54 6, 4, 95| START JKv_6,4.95:~ hlādo 'ṅgasya upadhāyāḥ 55 7, 1, 95| tr̥j-vat kroṣṭuḥ || PS_7,1.95 ||~ _____START JKv_7,1. 56 7, 1, 95| START JKv_7,1.95:~ kroṣṭuśabdaḥ tunpratyayāntaḥ 57 7, 2, 95| tubhya-mahyau ṅayi || PS_7,2.95 ||~ _____START JKv_7,2. 58 7, 2, 95| START JKv_7,2.95:~ yuṣmadasmadoḥ maparyantasya 59 7, 3, 95| amaḥ sārvadhātuke || PS_7,3.95 ||~ _____START JKv_7,3. 60 7, 3, 95| START JKv_7,3.95:~ tu iti sautro 'yaṃ dhātuḥ, 61 7, 4, 95| mrada-str̥̄-spaśām || PS_7,4.95 ||~ _____START JKv_7,4. 62 7, 4, 95| START JKv_7,4.95:~ smr̥ dr̥̄ tvara pratha 63 8, 1, 2 | āmreḍitaṃ bhartsane (*8,2.95) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 8, 1, 8 | āmreḍitaṃ bhartsane (*8,2.95) ity āmreḍitasya+eva plutaḥ /~ 65 8, 2, 95| āmreḍitaṃ bhartsane || PS_8,2.95 ||~ _____START JKv_8,2. 66 8, 2, 95| START JKv_8,2.95:~ vākyādeḥ āmantritasya 67 8, 3, 95| yudhibhyāṃ sthiraḥ || PS_8,3.95 ||~ _____START JKv_8,3. 68 8, 3, 95| START JKv_8,3.95:~ gaviyudhibhyām uttarasya