Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tasisu 1
taskarascorah 1
tasmac 4
tasmad 67
tasmadinih 1
tasmai 22
tasmal 1
Frequency    [«  »]
67 nyatarasyam
67 saptami
67 svarthe
67 tasmad
66 76
66 esa
66 gacchati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tasmad

   Ps, chap., par.
1 1, 1, 45 | vyavahitasya bhūt //~tasmād ity uttarasya (*1,1.67) /~ 2 1, 2, 9 | tathā ṇilopamapi badheta /~tasmād dīrghatvasya avakāśa-dānāya 3 1, 2, 54 | kiṃ tarhi ? sañjñā etāḥ /~tasmād atra tasya nivāsaḥ (*4,2 4 1, 2, 64 | neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ /~sarupāṇām iti 5 1, 3, 17 | anarthakasya grahaṇam iti /~tasmād iha na bhavati, madhuni 6 1, 3, 59 | upasarga-grahaṇaṃ cedaṃ, tasmād iha pratiṣedho na bhavati , 7 1, 3, 60 | śadlr̥ śātane parasmaipadī, tasmād ātmanepadaṃ vidhīyate /~ 8 1, 3, 60 | śidbhāvī, śito sambandhī tasmād ātmanepadaṃ bhavati /~śīyate, 9 1, 3, 66 | iti rudhādau paṭhyate /~tasmād anavane 'pālane vartamānād 10 1, 3, 88 | akarmakaś cittavat-kartr̥kaś ca tasmād ṇyantāt parasmaipadaṃ bhavati /~ 11 1, 3, 88 | pratyāsattes tasya+eva nyāyyaḥ /~tasmād iha cetayati iti parasmaipadena+ 12 2, 4, 58 | ādibhyo ṇyaḥ (*4,1.151) , tasmād yūni , tasya luk /~kauravyaḥ 13 2, 4, 58 | kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni , tasya luk /~śvāphalkaḥ 14 2, 4, 58 | ārṣa -- r̥ṣyaṇ (*4,1.114), tasmād yūni , tasya luk /~vāsiṣṭhaḥ 15 2, 4, 58 | vida-ādibhyo 'ñ (*4,1.104), tasmād yūni , tasya luk /~baidaḥ 16 2, 4, 58 | ādibhyaḥ phiñ (*4,1.154), tasmād yūni prāg dīvyato ' (*4, 17 2, 4, 58 | śiva-ādibhyo ' (*4,1.112), tasmād yūni ata (*4,1.95), tasya 18 2, 4, 59 | pīlāyā (*4,1.118) ityaṇ, tasmad aṇo dvyacaḥ (*4,1.156) iti 19 3, 1, 7 | iṣiṇaiva samānakartr̥kaḥ, tasmād icchāyām arthe san pratyayo 20 3, 1, 22 | kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati /~paunaḥpunyaṃ 21 3, 1, 127| dakṣiṇāgniḥ /~rūḍhireṣā /~tasmād nitya-viśeṣe dakṣiṇa-agnāv 22 3, 3, 19 | taṃ prasevaḥ /~āharanti tasmād rasam iti āhāraḥ /~madhurāhāraḥ /~ 23 3, 3, 88 | iti vartate /~ḍu it yasya tasmād ḍvito dhātoḥ ktriḥ pratyayo 24 4, 1, 28 | yo bahuvrīhiḥ upadhālopī, tasmād anyatarasyāṃ ṅīp pratyayo 25 4, 1, 48 | vartate puṃsa ākhyābhūtaṃ tasmād ṅīṣ pratyayo bhavati /~gaṇakasya 26 4, 1, 75 | avaṭa-śabdo gargādiḥ, tasmād yañi kr̥te ṅīpi prāpte vacanam 27 4, 1, 94 | yuva-sañjñayā bādhitatvāt /~tasmād yogavibhāgaḥ kartavyaḥ /~ 28 4, 1, 157| yacchabda-rūpam agotraṃ, tasmād apatye phiñ pratyayo bhavati 29 4, 1, 168| janapadaśabdo yaḥ kṣatriya-vācī, tasmād apatye pratyayo bhavati /~ 30 4, 3, 10 | samudra-samīpe yo dvīpaḥ, tasmād yañ pratyayo bhavati śaiṣikaḥ /~ 31 4, 3, 80 | arthasāmānyaṃ lakṣyate /~tasmād vuñ atidiṣyate, na aṇ, saṅgha- 32 4, 3, 90 | pūrvabāndha-vairuṣitam /~tasmād iha deśavācinaḥ pratyayaḥ, 33 4, 4, 64 | bahvac pūrvapadaṃ yasya tasmād bahvacpūrvapadāt prātipadikāt 34 4, 4, 131| ādau yasya prātipadikasya tasmād veśoyaśāader bhagāntāt prātipadikāt 35 5, 1, 28 | adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt prātipadikad 36 5, 3, 14 | bhavate, tato bhavate /~tasmād bhavataḥ, tatra bhavataḥ , 37 5, 3, 80 | anuvartate /~upaśabda ādiryasya tasmād upādeḥ prātipadikād bahvaco 38 5, 3, 81 | vyāghra siṃha ity evam ādiḥ, tasmād anukampāyāṃ nītau ca kan- 39 5, 4, 57 | nyūnamardhaṃ dvyackaṃ sampadyate, tasmād avyaktānukaraṇād anitiparāḍ 40 5, 4, 73 | saṅkhyeye yo bahuvrīhir vartate tasmād abahu-gaṇa-antāt ḍac pratyayo 41 5, 4, 104| janapadaśabdaḥ pūrvapadaṃ tasmād etat pratyayavidhānam /~ 42 5, 4, 127| karmavyatihāre yo bahuvrīhiḥ tasmād ic pratyayo bhavati /~tatra 43 5, 4, 154| samāsānto na vihitaḥ sa śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /~ 44 6, 1, 68 | na+eva lopaḥ syād dhalas tasmād vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 45 6, 1, 109| 1.109:~ eṅ yaḥ padāntaḥ tasmād ati parataḥ pūrvaparayoḥ 46 6, 1, 175| udāttaḥ iti udāttayaṇvakāraḥ, tasmād udāttatve pratiṣiddhe udāttasvaritayor 47 6, 2, 39 | kṣudhaṃ lāti iti kṣullaḥ /~tasmād ajñātādisu pragivāt ke ' 48 6, 2, 51 | paristaritavai /~paripātavai /~tasmād agnicin na abhicaritavai /~ 49 6, 2, 65 | dharmo hi anuvr̥tta ācāraḥ, tasmād anapetaṃ tena prāpyam 50 7, 1, 21 | kr̥tākāro 'ṣṭanśabdo gr̥hyate /~tasmād uttarayoḥ jaśśasoḥ auś ity 51 7, 1, 52 | sarvanāmnaḥ iti pañcamīnirdeśāt tasmād ity uttarasya (*1,1.67) 52 7, 2, 5 | pratiṣedhasya siddhatvāt /~tasmād idam eva śvigrahaṇaṃ jñāpakam 53 7, 2, 10 | ekāc dhātur anudāttaś ca tasmād iḍāgamo na bhavati /~prakr̥tyāśrayo ' 54 7, 2, 11 | sthānivadbhāvaḥ, alvidhiścāyam ? tasmād anuvartayitavyam upadeśe 55 7, 2, 38 | vr̥ṅvr̥ñoḥ sāmānyena grahaṇam /~tasmād uttarasya ̄kārāntebhyaś 56 7, 3, 55 | hanter aṅgasya yo 'bhyāsaḥ tasmād eva+etat kutvam /~iha na 57 7, 3, 57 | jeḥ aṅgasya yo 'bhyāsaḥ tasmād uttarasya kavargāadeśo bhavati /~ 58 7, 4, 71 | START JKv_7,4.71:~ tasmād ato 'bhyāsād dīrghībhūtād 59 8, 1, 1 | droḍhā, droḍhā drogdhā iti /~tasmād vaktavyam etat pūrvatra 60 8, 1, 66 | pratyayau ity etan na aśrīyate /~tasmād yad vr̥ttād uttaraṃ tiṅantaṃ 61 8, 2, 1 | nirdiṣṭe pūrvasya (*1,1.60), tasmād ity uttarasya iti ca kartavye 62 8, 2, 4 | atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro yaṇādeśe 63 8, 2, 24 | saṃyogāntapadasya yo rephaḥ tasmād uttarasya antasya sakārasya 64 8, 2, 43 | dhātur ākārānto yaṇvān, tasmād uttarasya niṣthātakārasya 65 8, 2, 62 | pratyayo yasmād vihitas tasmād anyasminn api pratyaye kutvaṃ 66 8, 3, 7 | 8,3.37) iti prāpnoti /~tasmād atra sakāra ebādeśo vaktavyaḥ /~ 67 8, 3, 110| bādhate, na sico yaṅi iti /~tasmād ayaṃ pratiṣedhaḥ sarvatra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL