Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svartham 1
svarthapratipadanartham 1
svarthas 1
svarthe 67
svarthika 2
svarthikah 5
svarthikanam 1
Frequency    [«  »]
68 vuñ
67 nyatarasyam
67 saptami
67 svarthe
67 tasmad
66 76
66 esa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svarthe

   Ps, chap., par.
1 3, 1, 25 | avacūrṇayati /~curādibhyaḥ svārthe /~corayati /~cintayati /~ 2 3, 4, 9 | anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti /~svārthaś ca dhātūnāṃ 3 4, 2, 8 | śātabhiṣaḥ /~tīyādīkak svārthe vaktavyaḥ /~dvaitīyīkam /~ 4 4, 2, 13 | bhāryā /~prathamāntād eva svārthe pratyayo 'pūrvatve dyotye /~ 5 4, 4, 140| akṣarasamūhe vartamānāt svārthe yat pratyayaḥ /~vasuśabdād 6 4, 4, 141| śabdād ghaḥ pratyayo bhavati svārthe /~samūhe iti na anuvartate /~ 7 5, 1, 13 | bāleyāstaṇḍulāḥ /~upadhi-śabdāt svārthe pratyayaḥ /~upadhīyate iti 8 5, 1, 58 | viśeṣaṇam /~tatra sañjñāyāṃ svārthe pratyayo vācyaḥ /~pañcaiva 9 5, 1, 118| sasādhane dhātvarthe vartamānāt svārthe vatiḥ pratyayo bhavati chandasi 10 5, 1, 124| prakāravacanaḥ /~caturvarṇyādibhyaḥ svārthe upasaṅkhyānam /~catvāra 11 5, 1, 124| viṣa /~sarvavedādibhyaḥ svārthe /~caturvedasya+ubhayapada- 12 5, 2, 18 | śabdād bhūtapūrvopādhikāt svārthe khañ pratyayo bhavati /~ 13 5, 2, 28 | sasādhanakr̥iyāvacanāt upasargāt svārthe pratyayau bhavataḥ /~vigate 14 5, 2, 34 | āsannārūḍhayor vartamānābhhyāṃ svārthe tyakan pratyayo bhavati /~ 15 5, 2, 37 | daśamātrā gāvaḥ /~vatvantāt svārthe dvayasajmātracau bahulam /~ 16 5, 2, 77 | prātipadikāt grahaṇopādhikāt svārthe kan pratyayo bhavati /~pūraṇasya 17 5, 3, 23 | kiṃ-sarvanāma-bahubhyaḥ svārthe thāl pratyayo bhavati /~ 18 5, 3, 27 | astātiḥ pratyayo bhavati svārthe /~yathāsaṅkhyam atra na+ 19 5, 3, 28 | pañcamī-prathamāntābhyāṃ svārthe 'tasuc pratyayo bhavati /~ 20 5, 3, 42 | vartamāṇebhyo dhā pratyayo bhavati svārthe /~vidhā prakāraḥ, sa ca 21 5, 3, 43 | adhikaraṇavicāle gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo bhavati /~ekaṃ 22 5, 3, 45 | traidham /~dhamuñantāt svārthe ḍadarśanam /~matidvaidhāni 23 5, 3, 47 | vartamānāt prātipadikāt svārthe pāśap pratyayo bhavati /~ 24 5, 3, 48 | prātipadikād bhāge vartamānāt svārthe an pratyayo bhavati /~svarārtham 25 5, 3, 49 | pūraṇapratyayāntebhyaḥ bhāge vartamānebhyaḥ svārthe 'n pratyayo bhavati acchandasi 26 5, 3, 52 | eka-śadād sahāya-vācinaḥ svārthe ākinic pratyayo bhavati /~ 27 5, 3, 53 | vartamānāt prātipadikāt svārthe caraṭ pratyayo bhavati /~ 28 5, 3, 55 | vartamānāt prātipadikāt svārthe tamabiṣṭhanau pratyayau 29 5, 3, 66 | vartamānāt prātipadikāt svārthe rūpap pratyayo bhavati /~ 30 5, 3, 69 | vartamānāt prātipadikāt svārthe jātīyar pratyayo bhavati /~ 31 5, 3, 73 | prātipadikāt tiṅantāc ca svārthe yathāvihitaṃ pratyayo bhavati /~ 32 5, 3, 74 | vartamānāt prātipadikāt svārthe yathāvihitaṃ pratyayo bhavati /~ 33 5, 3, 92 | nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ /~jātyā, kriyayā, 34 5, 3, 112| prātipadikāt agrāmaṇīpūrvāt svārthe ñyaḥ pratyayo bhavati /~ 35 5, 3, 113| vrātavācibhyaḥ prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty astriyām /~ 36 5, 3, 114| brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /~ 37 5, 3, 115| vr̥kaśadāt āyudhajīvinaḥ svārthe ṭeṇyaṇ pratyayo bhavati /~ 38 5, 3, 116| āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /~ 39 5, 3, 117| āyudhajīvisaṅghavācibhyaḥ svārthe 'ṇañau pratyayau bhavataḥ /~ 40 5, 3, 118| ṇantebhyaḥ prātipadikebhyaḥ svārthe yañ pratyayo bhavati /~abhijito ' 41 5, 4, 5 | etad eva jñāpakaṃ bhavati svārthe kan iti /~tatra yad etad 42 5, 4, 6 | br̥hatīśabdād ācchādane vartamānāt svārthe kan pratyayo bhavati /~br̥hatikā /~ 43 5, 4, 7 | etebhyaḥ adhyuttarapadāt ca svārthe khaḥ pratyayo bhavati /~ 44 5, 4, 8 | prātipadikāt adikṣtriyāṃ vartamānāt svārthe vibhāṣā khaḥ pratyayo bhavati /~ 45 5, 4, 9 | prātipadikāt bandhuni vartamānāt svārthe chaḥ pratyayo bhavati /~ 46 5, 4, 13 | anugādi /~anugādinśabdāt svārthe ṭhak pratyayo bhavati /~ 47 5, 4, 14 | iti ṇac vihitaḥ, tadantāt svārthe pratyayo bhavati striyāṃ 48 5, 4, 15 | 3.44) vihitaḥ, tadantāt svārthe aṇ pratyayo bhavati /~sāṃrāviṇaṃ 49 5, 4, 16 | iti visārī /~visārinśabdāt svārthe aṇ pratyayo bhavati matsye ' 50 5, 4, 17 | kriyābhyāvr̥ttigaṇane vartamānebhyaḥ svārthe kr̥tvasuc pratyayo bhavati /~ 51 5, 4, 21 | prakr̥topādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati /~ 52 5, 4, 23 | JKv_5,4.23:~ anantādibhyaḥ svārthe ñyaḥ pratyayo bhavati /~ 53 5, 4, 25 | yaviṣṭha ity etebhyaḥ chandasi svārthe yatpratyayo bhavati /~agnirīśe 54 5, 4, 27 | iti nivr̥ttam /~devaśabdāt svārthe talpratyayo bhavati /~deva 55 5, 4, 28 | START JKv_5,4.28:~ aviśabdāt svārthe kaḥ pratyayo bhavati /~avir 56 5, 4, 29 | yāva ity evam ādibhyaḥ svārthe kanpratyayo bhavati /~yāva 57 5, 4, 30 | lohitaśabdāt maṇau vartamānāt svārthe kanpratyayo bhavati /~lohito 58 5, 4, 31 | vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati /~lohitakaḥ 59 5, 4, 34 | vinaya ity evam ādibhyaḥ svārthe ṭhak pratyayo bhavati /~ 60 5, 4, 35 | vāci vartamānād vācśabdāt svārthe ṭhakpratyayo bhavati /~pūrvamnyena+ 61 5, 4, 36 | tadabhidhāyinaḥ karmaśabdāt svārthe aṇ pratyayo bhavati /~karma 62 5, 4, 37 | oṣadhiśabdād ajātau vartamānāt svārthe 'ṇpratyayo bhavati /~auṣadhaṃ 63 5, 4, 38 | ādibhyaḥ prātipadikebhyaḥ svārthe aṇpratyayo bhavati /~prajña 64 5, 4, 39 | JKv_5,4.39:~ mr̥cchabdāt svārthe tikanpratyayo bhavati /~ 65 7, 3, 20 | eva vidyāḥ cāturvaidyam /~svārthe ṣyañ /~anuśatika /~anuhoḍa /~ 66 8, 1, 12 | jyeṣṭhaṃ jyeṣṭhaṃ praveśaya /~svārthe 'vadhāryamāṇe 'nekasmin 67 8, 1, 12 | bhavadbhyām māṣaṃ māṣaṃ dehi /~svārthe etad dvirvacanam, na vīpsāyām /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL