Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saptamah 3
saptamam 1
saptamapurusavadhayah 1
saptami 67
saptamibahuvacanam 1
saptamibahuvacanasya 2
saptamiharinau 2
Frequency    [«  »]
68 dvitiya
68 vuñ
67 nyatarasyam
67 saptami
67 svarthe
67 tasmad
66 76
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

saptami

   Ps, chap., par.
1 1, 1, 19 | parasyāḥ saptamyāḥ ḍādeśaḥ /~saptamī-grahaṇaṃ kim ? dhītī, matī, 2 1, 1, 19 | arthaṃ /~ [#12]~ īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād 3 1, 1, 45 | nirdeśaḥ /~parasmin iti nimitta-saptamī /~pūrva-vidhau iti viṣaya- 4 1, 1, 45 | pūrva-vidhau iti viṣaya-saptamī /~aj-ādeśaḥ paranimittakaḥ 5 1, 2, 43 | ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī iti /~kaṣṭa- 6 1, 2, 43 | ṣaṣṭhī iti, saptamī-samāse saptamī iti /~kaṣṭa-śritaḥ /~śaṅkulā- 7 1, 4, 97 | karmapravacanīya-vibhaktiḥ saptamī bhavati, kadācit svāt /~ 8 2, 1, 1 | rājñaḥ, puruṣo devadattasya /~saptamī śauṇḍaiḥ (*2,1.40) - akṣeṣu 9 2, 1, 40 | saptamī śauṇḍaiḥ || PS_2,1.40 ||~ _____ 10 2, 1, 40 | antarbhāvadakṣādiṣu adhikaraṇe saptamī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 2, 1, 41 | START JKv_2,1.41:~ saptamī iti vartate /~siddha śuṣka 12 2, 2, 30 | ṣaṣṭhī - rājapuruṣaḥ /~saptamī - akṣaśauṇḍaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 2, 2, 35 | saptamī-viśeṣane bahuvrīhau || PS_ 14 2, 3, 7 | saptamī-pañcamyau kāraka-madhye || 15 2, 3, 7 | yau kāla-adhvānau tābhyāṃ saptamī-pañcamyau vibhaktī bhavataḥ /~ 16 2, 3, 9 | ca+īśvara-vacanaṃ tatra saptamī || PS_2,3.9 ||~ _____START 17 2, 3, 9 | karmapravacanīyair yukte tatra saptamī vibhaktir bhavati /~upa 18 2, 3, 9 | svasvāminordvayor api paryāyeṇa saptamī vibhaktir bhavati /~adhi 19 2, 3, 28 | āgrahāyaṇī māse /~tadyuktāt kāle saptamī vaktavyā /~kārtikyā āgrahāyaṇī 20 2, 3, 28 | māse /~adhvanaḥ prathamā saptamī ca vaktavyā /~gavīdhumataḥ 21 2, 3, 36 | START JKv_2,3.36:~ saptamī vibhaktir bhavaty adhikaraṇe 22 2, 3, 36 | tr̥tīyā-pañcamī-saptamyaḥ /~saptamī-vidhāne ktasyenviṣayasya 23 2, 3, 36 | sādhvasādhuprayoge ca saptamī vaktavyā /~sādhurdevadatto 24 2, 3, 36 | kārakārhāṇāṃ ca kārakatve saptamī vaktavyā /~r̥ddheṣu bhuñjāneṣu 25 2, 3, 36 | akārakārhāṇāṃ cākarakatve saptamī vaktavyā /~daridreṣvāsīneṣu 26 2, 3, 36 | taranti /~taddhiparyāse ca saptamī vaktavyā /~r̥ddheṣvāsīneṣu 27 2, 3, 36 | nimittāt karmasaṃyoge saptamī vaktavyā /~carmaṇi dvīpinaṃ 28 2, 3, 37 | START JKv_2,3.37:~ saptamī iti vartate /~bhāvaḥ kriyā /~ 29 2, 3, 37 | lakṣyate, tato bhāvavataḥ saptamī vibhaktir bhavati /~prasiddhā 30 2, 3, 43 | yoge 'rcāyāṃ gamyamānāyāṃ saptamī vibhaktir bhavati, na cet 31 2, 3, 44 | vibhaktir bhavati, cakārāt saptamī ca /~prasitaḥ prasaktaḥ, 32 2, 4, 35 | iti kim ? hanyāt /~viṣaya-saptamī ca+iyaṃ, na parasaptamī /~ 33 3, 1, 92 | dhātv-adhikāre tr̥tīye yat saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ 34 3, 1, 92 | stha-grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty-artham /~ 35 3, 1, 92 | pratipatty-artham /~itarathā hi saptamī śrūyate yatra tatra+eva 36 3, 1, 92 | karṇejapaḥ iti /~yatra saptamī-śrutir asti saptamyāṃ janer 37 4, 2, 14 | pāṇāvuddhr̥ta odanaḥ /~tatra iti saptamī samarthavibhaktiḥ kṣīrāḍ 38 4, 3, 24 | saptamyā aluk /~yadā tu na saptamī samartha-vibhaktiḥ pūrvāhṇaḥ 39 4, 3, 27 | JKv_4,3.27:~ śarac-chabdāt saptamī-samarthāj jātaḥ ity etasminn 40 4, 3, 38 | 4,3.38:~ tatra ity eva /~saptamī-samārthāt kr̥tādiṣv artheṣu 41 4, 3, 39 | 4,3.39:~ tatra ity eva /~saptamī-samarthāt ṅy-āp-prātipadikāt 42 4, 3, 40 | upajānv-ādibhyaḥ śabdebhyaḥ saptamī-samarthebhyaḥ prāyabhava 43 4, 3, 41 | 4,3.41:~ tatra ity eva /~saptamī-samarthād ṅy-āp-prātipadikāt 44 4, 3, 43 | eva kāla-viśeṣa-vācibhyaḥ saptamī-samārthebhyaḥ sādhv-ādiṣv 45 4, 3, 44 | ity eva, kālāt iti ca /~saptamī-samarthāt kālavācinaḥ prātipadikāt 46 4, 3, 47 | ity eva, kālāt iti ca /~saptamī-samārthāt kālavācinaḥ prātipadikāt 47 4, 3, 48 | ity etebhyaḥ kālavācibhyaḥ saptamī-samarthebhyo deyam r̥ṇam 48 4, 3, 51 | kālāt iti ca /~kālavācinaḥ saptamī-samarthāt prātipadikāt vyāharati 49 4, 3, 53 | iti nivr̥ttam /~tatra iti saptamī-samarthāt ṅy-āp-prātipadikāt 50 5, 3, 1 | JKv_5,3.1:~ dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig- 51 5, 3, 14 | START JKv_5,3.14:~ saptamī-pañcamy-apekṣam itaratvam /~ 52 5, 3, 27 | dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig- 53 5, 3, 27 | deśa-kāleṣu vartamānebhyaḥ saptamī. pañcamī-prathamāntebhyaḥ 54 5, 3, 27 | aindryāṃ diśi vasati /~saptamī-pañcamī-prathamābhyaḥ iti 55 5, 3, 28 | deśa-kāleṣu vartamānabhyāṃ saptamī-pañcamī-prathamāntābhyāṃ 56 5, 3, 35 | paryudasyate /~tena ayaṃ saptamī-prathamāntād vijñāyate pratyayaḥ /~ 57 5, 3, 60 | ajādī iti prakr̥tasya saptamī vibhaktivipariṇamyate /~ 58 6, 2, 2 | asāvantodāttaḥ /~tr̥tīyā /~saptamī - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /~ 59 6, 2, 2 | litsvareṇa ādyudāttaḥ /~saptamī /~ [#653]~ upamāna - śastrīśyāmā /~ 60 6, 2, 5 | śeṣalakṣaṇaivātra ṣaṣṭhī, tasyas tu saptamī vidhīyamānā bādhikā vijñāyi 61 6, 2, 32 | saptamī siddha-śuṣka-pakva-bandheṣv 62 6, 2, 32 | rakr̥tisvaraṃ bhavati cet saptamī kālān na bhavati /~sāṃkaśyasiddhaḥ, 63 6, 2, 152| vede puṇya vedapuṇyam /~saptamī iti yogavibhāgāt samāsaḥ /~ 64 6, 3, 11 | vaktavyam /~anteguruḥ /~saptamī iti yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 65 6, 3, 18 | yat pratyayaḥ /~sarvatra saptamī yogavibhāgāt samāsaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 6, 3, 19 | cakrabaddhaḥ /~cārabaddhaḥ /~saptamī iti yogavibhāgāt samāsaḥ /~ 67 7, 1, 37 | athavā samāse iti nirdhāraṇe saptamī /~tena ktvāntaḥ samāsa eva


IntraText® (V89) Copyright 1996-2007 EuloTech SRL