Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] supeh 1 supesanah 1 supeti 1 supi 66 supibhuto 1 supih 1 supingala 1 | Frequency [« »] 66 rupam 66 sakarasya 66 samasyate 66 supi 65 54 65 74 65 77 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances supi |
Ps, chap., par.
1 1, 1, 45 | vr̥kṣāya /~plakṣāya /~supi ca (*7,3.102) iti dīrghatvaṃ 2 1, 4, 2 | dīrgho yañi (*7,3.101), supi ca (*7,3.102) ity asya avakāśaḥ - 3 3, 1, 101| anudyam anyat /~vadaḥ supi kyap ca (*3,1.106) /~paṇyam 4 3, 1, 106| vadaḥ supi kyap ca || PS_3,1.106 ||~ _____ 5 3, 1, 106| satyodyam, satyavadyam /~supi iti kim ? vādyam /~anupasarge 6 3, 1, 107| grahaṇam uttara-artham /~supi ity eva, bhavyam /~anupasarge 7 3, 1, 108| brahamahatyā /~aśvahatyā /~supi ity eva, ghātaḥ /~ṇyat tu 8 3, 2, 4 | supi sthaḥ || PS_3,2.4 ||~ _____ 9 3, 2, 4 | atra yogavibhāgaḥ kartavyaḥ supi iti /~supi ākārāntebhyaḥ 10 3, 2, 4 | yogavibhāgaḥ kartavyaḥ supi iti /~supi ākārāntebhyaḥ kapratyayo 11 3, 2, 4 | tataḥ sthaḥ iti /~sthaś ca supi kapratyayo bhavati /~kimartham 12 3, 2, 4 | iti uttaraṃ karmaṇi iti ca supi iti ca dvayam apy anuavartate /~ 13 3, 2, 4 | etad upatiṣṭhate /~anyatra supi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 3, 2, 13 | karma na sambhavati iti supi ity etad iha abhisambadhyate /~ 15 3, 2, 15 | START JKv_3,2.15:~ supi iti sambadhyate /~śeter 16 3, 2, 21 | START JKv_3,2.21:~ karmaṇi supi iti ca dvayam apy anuvartate /~ 17 3, 2, 21 | śabdo adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /~divā 18 3, 2, 45 | START JKv_3,2.45:~ atra supi ity upatiṣṭhate /~āśita- 19 3, 2, 46 | JKv_3,2.46:~ karmaṇi iti supi iti ca prakr̥taṃ sajñāvaśād 20 3, 2, 47 | JKv_3,2.47:~ gameḥ dhātoḥ supi upapade sañjñāyāṃ viṣaye 21 3, 2, 61 | START JKv_3,2.61:~ supi ity anuvartate /~karma-grahaṇaṃ 22 3, 2, 61 | grahaṇaṃ na bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti /~ 23 3, 2, 62 | START JKv_3,2.62:~ upasarge supi iti vartate /~bhajer dhātoḥ 24 3, 2, 63 | START JKv_3,2.63:~ upasarge supi ity eva /~chandasi viṣaye 25 3, 2, 67 | 2.67:~ chandasi upasarge supi iti anuvartate /~jana janane, 26 3, 2, 74 | 74:~ chandsi iti vartate, supi upasarge 'pi iti ca /~ākārāntebhyo 27 3, 2, 74 | ākārāntebhyo dhātubhyaḥ supi upapde chandsi viṣaye manin 28 3, 2, 77 | START JKv_3,2.77:~ supi upasarge 'pi iti ca vartate /~ 29 3, 2, 77 | sthā ity etasmād dhātoḥ supi upapade kapratyayo bhavati, 30 3, 2, 77 | kimartham idam ucyate, yavatā supi sthaḥ (*3,2.4) iti kaḥ siddha 31 3, 2, 78 | uṣṇaṃ bhuṅkte kadācit /~supi iti vartamāne punaḥ sub- 32 3, 2, 82 | START JKv_3,2.82:~ supi iti vartate /~manyateḥ subante 33 6, 1, 93 | gr̥hyate, śasā sāhacaryāt, supi iti cādhikārāt /~tena acinavam, 34 6, 1, 175| kr̥duttarapadaprakr̥tisvareṇa antodāttasya oḥ supi (*6,4.83) yaṇādeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 6, 1, 191| sarvasya supi || PS_6,1.191 ||~ _____ 36 6, 1, 191| 6,1.191:~ sarvaśabdasya supi parataḥ ādyudātto bhavati /~ 37 6, 1, 191| sarvaḥ, sarvau, sarve /~supi iti kim ? sarvataraḥ /~sarvatamaḥ /~ 38 6, 4, 23 | yajñānām /~yatnānām /~supi ca (*7,3.102) iti paratvāt 39 6, 4, 82 | luluvuḥ ity etat tu oḥ supi (*6,4.83) iti niyamādapi 40 6, 4, 83 | oḥ supi || PS_6,4.83 ||~ _____START 41 6, 4, 83 | aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati /~ 42 6, 4, 83 | sakr̥llvau /~sakr̥llvaḥ /~supi iti kim ? luluvatuḥ /~luluvuḥ /~ 43 6, 4, 84 | varṣābhū ity etasya ajādau supi parato yaṇādeśo bhavati /~ 44 7, 3, 102| supi ca || PS_7,3.102 ||~ _____ 45 7, 3, 102| 3.101) ity anuvartate /~supi ca yañādau parato 'kārāntasya 46 7, 3, 103| 103:~ bahuvacane jhalādau supi parato 'kārāntasya aṅgasya 47 7, 3, 103| jhali iti kim ? vr̥kṣāṇām /~supi ity eva, yajadhvam /~pacadhvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 7, 3, 111| ṅiti iti kim ? agnibhyām /~supi ityeva, paṭvī /~kurutaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 8, 1, 69 | kim ? pacati śobhanam /~supi iti kim ? pacati kliśnāti /~ 50 8, 1, 69 | pūtiḥ, prapacanti pūtiḥ /~supi kutsane kriyāyā malopa iṣṭo ' 51 8, 2, 2 | supaḥ sthāne yo vidhiḥ, supi ca parabhūte, sarvo 'sau 52 8, 2, 2 | takṣabhyām, rājasu, takṣasu iti supi ca (*7,3.102) iti, bahuvacane 53 8, 2, 3 | mubhāvasya asiddhatvāt, supi ca (*7,3.102) iti dīrghatvaṃ 54 8, 2, 4 | kr̥tsvareṇa antodātau, tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, 55 8, 2, 7 | ahobhyām /~ahobhiḥ /~ro 'supi (*8,2.69), ahan (*7,2.68) 56 8, 2, 68 | ahorātraḥ /~ahorathantaram /~ro 'supi (*8,2.69) ity asya apavādo 57 8, 2, 69 | ro 'supi || PS_8,2.69 ||~ _____START 58 8, 3, 16 | roḥ supi || PS_8,3.16 ||~ _____START 59 8, 3, 16 | 16:~ ru ity asya rephasya supi parato visarjanīyādeśo bhavati /~ 60 8, 3, 16 | payaḥsu /~sarpiḥṣu /~yaśaḥsu /~supi iti saptamībahuvacanaṃ gr̥hyate /~ 61 8, 3, 16 | satyārambho niyamārthaḥ, ror eva supi visarjanīyādeśaḥ, na anyasya /~ 62 8, 3, 88 | su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||~ _____ 63 8, 3, 88 | dur ity etebhyaḥ uttarasya supi sūti sama ity eteṣāṃ sakārasya 64 8, 3, 88 | mūrdhanyādeśo bhavati /~supi iti svapiḥ kr̥tasamprasāraṇo 65 8, 3, 89 | nadyāṃ snāti iti nadīṣṇaḥ /~supi sthaḥ (*3,2.4) ity atra 66 8, 3, 89 | sthaḥ (*3,2.4) ity atra supi iti yogavibhāgāt kapratyayaḥ /~