Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasya 1
samasyante 23
samasyata 1
samasyate 66
samasyete 6
samasyte 1
samat 1
Frequency    [«  »]
66 rthe
66 rupam
66 sakarasya
66 samasyate
66 supi
65 54
65 74
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samasyate

   Ps, chap., par.
1 1, 1, 45| dvitīya-antaṃ śritādibhiḥ saha samasyate (*2,1.24) -- kaṣṭaśritaḥ /~ 2 2, 1, 4 | dvitīya-antaṃ śritādibhiḥ saha samasyate, kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /~ 3 2, 1, 6 | samarthena sub-antena saha samasyate, avyayībhāvaś ca samāso 4 2, 1, 6 | yad avyayaṃ vartate tat samasyate /~yogyatā vipsā padārthānativr̥ttiḥ 5 2, 1, 7 | asādr̥śye vartamānaṃ supā saha samasyate, avyayībhāvaś ca samāso 6 2, 1, 8 | avadhāraṇe vartamānaṃ supā saha samasyate, avyayībhāvaś ca samāso 7 2, 1, 9 | vartamānena pratinā saha subantaṃ samasyate, avyayībhāvaś ca samāso 8 2, 1, 15| lakṣaṇa-bhūtena saha vibhāṣā samasyate, avyayībhāvaś ca samāso 9 2, 1, 16| lakṣaṇabhūtena saha vibhāṣā samasyate, avyayībhāvaś ca samāso 10 2, 1, 19| vācinā subantena saha saṅkhyā samasyate, avyayībhāvaś ca samāso 11 2, 1, 20| nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyayībhāvaś ca samāso 12 2, 1, 21| vartamānaṃ sañjñāyāṃ viṣye samasyate, avyayībhāvaś ca samāso 13 2, 1, 24| subantam śrita-adibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /~ 14 2, 1, 25| etat subantaṃ ktāntena saha samasyate, tatpuruṣaś ca samāso bhāti /~ 15 2, 1, 26| ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaś ca samāso bhavati /~ 16 2, 1, 27| tat subantaṃ ktantena saha samasyate, tatpuruṣaś ca samāso bhavati /~ 17 2, 1, 31| ity etaiḥ saha tr̥tīyāntaṃ samasyate, tatpuruṣaś ca samaso bhavati /~ 18 2, 1, 32| kr̥dantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 19 2, 1, 33| tadantaṃ subantaṃ kr̥taiḥ saha samasyate 'dhikārthavacane gamyamāne 20 2, 1, 34| anavācinā subantena sahā samasyate, vibhāśā tatpuruṣaś ca samāso 21 2, 1, 35| bhakṣya-vācinā subantena saha samasyate, tatpuruṣaś ca samāso bhavati /~ 22 2, 1, 36| etaiḥ saha caturthyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 23 2, 1, 37| śabdena /~subantena saha samasyate vibhāṣā, tatpuruṣaś ca samāso 24 2, 1, 38| etaiḥ saha pajcamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 25 2, 1, 40| saptamyantaṃ śauṇḍa-ādibhiḥ saha samasyate, tatpuruṣāś ca samāso bhavati /~ 26 2, 1, 41| etaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 27 2, 1, 42| saptamyantaṃ subantaṃ subantaṃ samasyate, tatpuruṣaś ca samāso bhavati 28 2, 1, 43| pratyayāntaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati 29 2, 1, 44| viṣaye saptayantaṃ supā saha samasyate, tatpuruṣaś ca samāso bhavati /~ 30 2, 1, 46| saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś ca samāso bhavati /~ 31 2, 1, 47| saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś ca samāso bhavati /~ 32 2, 1, 49| pūrvakālo 'parakālena samasyate /~snātānuliptaḥ /~kr̥ṣṭasamīkr̥tam /~ 33 2, 1, 56| sāmarthyād upamāna-vacanaiḥ saha sāmasyate, tatpuruṣaś ca samāso bhavati, 34 2, 1, 57| samānādhikaraṇena subantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 35 2, 1, 60| samānādhikaraṇena saha anañ ktāntaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 36 2, 1, 62| pūjyamāna-vāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 37 2, 1, 64| kṣepe gamyamāne supā saha samasyate taturuṣaś ca samāso bhavati /~ 38 2, 1, 65| poṭādibhiḥ saha jātivāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /~ 39 2, 1, 66| subantaṃ praśaṃsā-vacanaiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /~ 40 2, 1, 67| samānādhikaraṇaiḥ saha yuva-śabdaḥ samasyate, tatpuruṣaś ca samāso bhavati /~ 41 2, 1, 70| śabdaḥ śramaṇā-ādibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /~ 42 2, 1, 70| strīliṅgaḥ eva kumāra-śabdaḥ samasyate /~ye tu puṃliṅgāḥ, adhyāpakaḥ, 43 2, 2, 2 | ekadeśinā-ekādhikaraṇena samasyate, tatpuruṣaś ca samāso bhavati /~ 44 2, 2, 6 | samarthena subantena saha samasyate, tatpuruṣaś ca samāso bhavati /~ 45 2, 2, 7 | śabdo 'kr̥dantena supā saha samasyate, tatpuruṣaś ca samāso bhavati /~ 46 2, 2, 8 | samarthena subantena saha samasyate, tatpuruṣaś ca samāso bhavati /~ 47 2, 2, 8 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati, tasyāyaṃ purastādapakarṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 48 2, 2, 9 | yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /~ 49 2, 2, 9 | tatsthaiś ca guṇaiḥ ṣaṣṭhī samasyate iti vaktavyam /~candanagandhaḥ /~ 50 2, 2, 10| nirdhārane ṣaṣṭhī na samasyate /~jāti-guṇa-kriyābhiḥ samudāyād 51 2, 2, 10| pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam /~sarpiṣo 52 2, 2, 11| ity etaiḥ saha ṣaṣṭhī na samasyate /~artha-śabdaḥ pratyekam 53 2, 2, 12| pūjāyāṃ vihitastena ṣaṣṭhī na samasyate /~rājñāṃ mataḥ /~rājñāṃ 54 2, 2, 13| adhikaraṇa-vācinā ktena ṣaṣṭhī na samasyate /~idam eṣāṃ yātam /~idam 55 2, 2, 14| karmaṇi ca ṣaṣṭhī na samasyate /~ubhaya-prāptau karmaṇi (* 56 2, 2, 15| tr̥cā akena ca saha na samasyate /~bhavataḥ śāyikā /~bhavata 57 2, 2, 16| akau tābhyāṃ saha ṣaṣṭhī na samasyate /~sāmarthyād akasya viśeṣaṇa- 58 2, 2, 17| jīvikāyāṃ ca nityaṃ ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /~ 59 2, 2, 19| samarthena śabdāntareṇa saha samasyate nityam, tatpuruṣaś ca samāso 60 2, 2, 24| subantamanyapdārthe vartamānaṃ supā saha samasyate, bahuvrīhiś ca samāso bhavati /~ 61 2, 2, 28| tena iti tr̥tīyāntena saha samasyate, bahuvrīhiś ca samāso bhavati /~ 62 2, 2, 29| subantaṃ ca-arthe vartamānam samasyate, dvandva-sañjñaś ca samāso 63 3, 4, 24| tulya-vidhānam upapadaṃ tat samasyate, na anyat iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 4, 3, 60| anytaḥ-śabdo vibhakty-arthe samasyate /~atapūrvapadāt avyayībhāvāṭ 65 6, 2, 5 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti samāsapratiṣedhaḥ prāpnoti ? 66 8, 2, 8 | sambuddhyantaṃ pūrvapadaṃ na+eva samasyate /~ napuṃsakānām iti vaktavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL