Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakarapurvo 1 sakaras 1 sakarastvadeso 1 sakarasya 66 sakarasyesyate 1 sakarat 2 sakaratavargav 1 | Frequency [« »] 66 pracam 66 rthe 66 rupam 66 sakarasya 66 samasyate 66 supi 65 54 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakarasya |
Ps, chap., par.
1 1, 1, 9 | jhari savarṇe (*8,4.65) iti śakārasya cakāre lopaḥ syāt /~rkāra- 2 3, 1, 11 | kyaṅ-prattyayo bhavati, sakārasya ca lopo bhavati /~anvācayaśiṣtaḥ 3 3, 2, 21 | prabhākaraḥ /~bhāskaraḥ /~sakārasya nipātanād visarjanīya-jihvāmūlīyau 4 3, 4, 98 | sambhandhina uttamapuruṣasya sakārasya vā lopo bhavati /~karavāva, 5 3, 4, 99 | ya uttamaḥ, tasya nityaṃ sakārasya lopo bhavati /~upacāva, 6 6, 1, 16 | bhr̥jjati /~barībhr̥jyate /~sakārasya jñalāṃ jaś jñaśi (*7,4.53) 7 6, 1, 64 | JKv_6,1.64:~ dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati /~ 8 6, 1, 86 | apadāder iṇa uttarasya ādeśasya sakārasya ṣatvaṃ prāpnoti, tadasiddhatvān 9 6, 1, 103| uttarasya śaso 'vayavasya sakārasya puṃsi nakārādeśo bhavati /~ 10 6, 3, 30 | dyāvāpr̥thivyau /~akāroccāraṇam sakārasya vikārābhāvapratipattyartham /~ 11 7, 2, 79 | yo liṅ tasya anantyasya sakārasya lopo bhavati /~kaḥ punar 12 7, 2, 107| 107:~ adasaḥ sau parataḥ sakārasya aukārādeśo bhavati sośca 13 7, 4, 50 | 7,4.50:~ tāseḥ asteś ca sakārasya sakārādau pratyaye parataḥ 14 7, 4, 51 | pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati /~kartārau /~ 15 7, 4, 52 | START JKv_7,4.52:~ tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ /~ 16 8, 2, 3 | yakāracakārayoḥ luptayoḥ śakārasya ṣatve sati madhuḍ iti syāt /~ 17 8, 2, 24 | tasmād uttarasya antasya sakārasya lopo bhavati /~gobhirakṣāḥ /~ 18 8, 2, 25 | dhakārādau pratyaye parataḥ sakārasya lopo bhavati /~alavidhvam, 19 8, 2, 25 | śrūyeta /~itaḥ prabhr̥ti sicaḥ sakārasya lopa iṣyate /~iha na bhavati, 20 8, 2, 25 | āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati //~sarvam evaṃ 21 8, 2, 26 | 2.26:~ jhalaḥ uttarasya sakārasya jhali parato lopo bhavati 22 8, 2, 26 | syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ /~jhalaḥ iti kim ? 23 8, 2, 28 | 8,2.28:~ iṭaḥ uttarasya sakārasya lopo bhavati īṭi parataḥ /~ 24 8, 2, 41 | bhavati sakāre parataḥ /~ṣakārasya piṣ - pekṣyati apekṣyat /~ 25 8, 2, 80 | yasya so 'yam asiḥ, yatra sakārasya akāraḥ kriyate iti, tena 26 8, 2, 80 | dr̥śyate //~iti /~yaiḥ aseḥ iti sakārasya pratiṣedhaḥ kriyate, anantyavikāre 27 8, 3, 30 | nakārāntāt padāt uttarasya sakārasya vā dhuḍāgamo bhavati /~bhavāntsāye, 28 8, 3, 58 | śarvyavāye 'pi uttarasya sakārasya mūrdhanyādeśo bhavati /~ 29 8, 3, 62 | parato 'bhyāsād uttarasya sakārasya sakārādeśo bhavati /~svidi - 30 8, 3, 62 | sahi - sisāhayiṣati /~sakārasya sakāravacanaṃ mūrdhanyanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 8, 3, 65 | sañja svañja ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /~ 32 8, 3, 66 | START JKv_8,3.66:~ sadeḥ sakārasya upasargasthān nimittāt aprateḥ 33 8, 3, 67 | upasargāt iti vartate /~stanbheḥ sakārasya upasargasthān nimittāt uttarasya 34 8, 3, 68 | upasargāt uttarasya stanbheḥ sakārasya mūrdhanyaḥ ādeśo bhavati, 35 8, 3, 70 | suṭ stu svañja ity eteṣām sakārasya mūrdhanya ādeśaḥ bhavati /~ 36 8, 3, 71 | parinivibhyaḥ uttarasya sakārasya vā mūrdhanyo bhavati /~tathā 37 8, 3, 72 | uttarasya syandateḥ aprāṇiṣu sakārasya vā mūrdhanyādeśo bhavati /~ 38 8, 3, 73 | upasargād uttarasya skandeḥ sakārasya mūrdhanyo vā bhavati aniṣṭhāyām /~ 39 8, 3, 74 | pariśabdād uttarasya skandeḥ sakārasya vā mūrdhanyo bhavati /~pariṣkantā /~ 40 8, 3, 76 | 76:~ sphuratisphulatyoḥ sakārasya nis ni vi ity etebhyaḥ uttarasya 41 8, 3, 77 | veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati /~ 42 8, 3, 82 | stut stoma soma ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati samāse /~ 43 8, 3, 88 | supi sūti sama ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /~ 44 8, 3, 98 | 98:~ suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati /~ 45 8, 3, 98 | sañjñāyāmagāt /~ekāraparasya sakārasya mūrdhanyādeśaḥ bhavati iṇkor 46 8, 3, 98 | nakṣatravācinaḥ śabdād uttarasya sakārasya vā eti sañjñāyām agakārāt 47 8, 3, 99 | 3.99:~ hrasvād uttarasya sakārasya mūrdhanyādeeśo bhavati tādau 48 8, 3, 100| START JKv_8,3.100:~ nisaḥ sakārasya mūrdhanyādeśo bhavati tapatau 49 8, 3, 101| eteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati, sa 50 8, 3, 102| ekeṣām ācāryāṇāṃ matena sakārasya mūrdhanyādeśo bhavati /~ 51 8, 3, 103| stuta stoma ity etayoḥ sakārasya chandasi viṣaye mūrdhanyādeśo 52 8, 3, 104| pūrvapadasthānnimittāt parasya sakārasya murdhanyādeśo bhavati chandasi 53 8, 3, 106| sanoteḥ anakārāntasya sakārasya mūrdhanyādeśo bhavati /~ 54 8, 3, 108| JKv_8,3.108:~ rephaparasya sakārasya sr̥pi sr̥ji spr̥śi spr̥hi 55 8, 3, 110| START JKv_8,3.110:~ sicaḥ sakārasya yagi parato mūrdhanyādeśo 56 8, 3, 111| gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati /~ 57 8, 3, 113| sodhabhūto gr̥hyate /~tasya sakārasya mūrdhanyādeśo na bhavati /~ 58 8, 3, 114| ity eteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati /~ 59 8, 3, 115| START JKv_8,3.115:~ sunoteḥ sakārasya mūrdhanyadeśo na bhavati 60 8, 3, 116| etayoḥ dhātvoḥ liṭi parataḥ sakārasya parasya mūrdhanyaḥ na bhavati /~ 61 8, 3, 117| upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣaye 62 8, 4, 40 | yathāsaṅkhyam atra neṣyate /~sakārasya śakāreṇa, cavargeṇa, dvābhyām 63 8, 4, 40 | tu yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ 64 8, 4, 40 | tavargasya ca cavargaḥ iti /~sakārasya śakāreṇa sannipāte - vr̥kṣaśśete /~ 65 8, 4, 41 | saṅkhyātānudeśabhāvaḥ /~ṣakāreṇa sakārasya - vr̥kṣaṣṣaṇḍe /~plakṣaṣṣaṇḍe /~ 66 8, 4, 63 | iti ca /~jhaya uttarasya śakārasya aṭi parataḥ chakarādeśo