Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rupad 2 rupadheyam 1 rupakardhasya 2 rupam 66 rupamasya 1 rupametat 1 rupani 12 | Frequency [« »] 66 karane 66 pracam 66 rthe 66 rupam 66 sakarasya 66 samasyate 66 supi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rupam |
Ps, chap., par.
1 Ref | ca-aśaktijam asādhu śabda-rupaṃ, tad-anukaraṇasya-api sādhutvam 2 1, 1, 11 | evam-antaṃ dvivacanaṃ śabda-rūpaṃ pragrhya-sañjñaṃ bhavati /~ 3 1, 1, 19 | īdantam ūdantaṃ ca śabda-rūpaṃ saptamy-arthe vartamānaṃ 4 1, 1, 35 | vibhāṣyate /~svam ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ 5 1, 1, 36 | antaram ity etac-chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ 6 1, 1, 39 | antaś ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~ 7 1, 1, 39 | pratyaye kutve ṣatve ca kr̥te rūpam /~eṣe iti iṇaḥ se-pratyaye 8 1, 1, 39 | pratyaye guṇe ṣatve ca kr̥te rūpam /~jīvase iti jīveḥ ase pratyaye 9 1, 1, 39 | jīvase iti jīveḥ ase pratyaye rūpam /~dr̥śe iti dr̥śeḥ ken-pratyayo 10 1, 1, 40 | kasun, ity evam antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /~ 11 1, 1, 45 | kr̥te dvirvacane punar ādeśa rūpam eva avatiṣṭhate /~āl-lopa- 12 1, 1, 45 | jaśtva-cartveṣu kr̥teṣu rūpam /~pratyaya iti vartamāne 13 1, 1, 45 | yo 'ntyo 'c tad-ādi śabda-rūpaṃ ṭi-sañjñaṃ bhavati /~agnicit- 14 1, 1, 45 | pacaty odanam iti //~svaṃ rūpaṃ śabdasya aśabda-sañjñā (* 15 1, 1, 45 | 1.68) /~śāstre svam eva rūpaṃ śabdasya grāhyaṃ bodhyaṃ 16 1, 1, 45 | sañjñaka ādi-bhūtaḥ, tac-chabda-rūpaṃ vr̥ddha-sajñjaṃ bhavati /~ 17 1, 2, 45 | śabdaḥ /~arthavac-chabda-rūpaṃ prātipadika-sañjñaṃ bhavati 18 1, 2, 64 | START JKv_1,2.64:~ samānaṃ rūpam eṣām iti sarūpāḥ /~sarūpāṇāṃ 19 1, 4, 3 | antaṃ ca stryākhyaṃ śabda-rūpaṃ nadīsañjñaṃ bhavati /~ [# 20 1, 4, 13 | prātipadikād vā tad-ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ 21 1, 4, 14 | subantaṃ tiṅantaṃ ca śabda-rūpaṃ padasañjñaṃ bhavati /~brāhmaṇāḥ 22 1, 4, 15 | grahanam /~na-antaṃ śabda-rūpaṃ kye parataḥ padasañjñaṃ 23 1, 4, 19 | antaṃ sakāra-antaṃ śabda-rūpaṃ matv-arthe pratyaye parato 24 2, 3, 48 | prathamā tad-antaṃ śabda-rūpam āmantritasañjñaṃ bhavati /~ 25 2, 4, 49 | sthānivadbhāvena gāṅ iti rūpaṃ labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 3, 1, 33 | START JKv_3,1.33:~ l̥-rūpam utsr̥ṣṭa-anubandhaṃ sāmānyam 27 3, 1, 109| katham upeyam ? eḥ etad rūpaṃ, na iṇaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 28 3, 3, 34 | chandonāma, na ghañanataṃ śabda-rūpam /~tatra tv avayavatvena 29 4, 1, 6 | yathākathaṃcit tadugic-chābda-rūpaṃ, tadantāt striyāṃ ṅīp pratyayo 30 4, 1, 89 | iñoḥ (*2,4.58) iti luki rūpam /~ekavacana-dvivacana-antasya 31 4, 1, 90 | nivr̥tte iñantaṃ prakr̥ti-rūpaṃ sampannam /~tasmāt iñaś 32 4, 1, 155| pratyayasanniyogena tu prakr̥ti-rūpaṃ nipātyate /~yathā ca smr̥tyantaram, 33 4, 1, 157| 157:~ vr̥ddhaṃ yacchabda-rūpam agotraṃ, tasmād apatye phiñ 34 4, 2, 27 | tayos tu patyayasanniyogena rūpam idaṃ nipatyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 35 4, 2, 52 | indriyagrāhye, cakṣur viṣayo rūpam iti /~kvacid atyantaśīlite 36 4, 2, 93 | cakṣuṣā gr̥hyate cākṣuṣaṃ rūpam /~śrāvaṇaḥ śabdaḥ /~dr̥ṣadi 37 5, 2, 120| rūpyaṃ kārṣāpaṇam /~praśastaṃ rūpam asya asti rūpyaḥ purusaḥ /~ 38 5, 2, 120| nighātikātāḍanādinā dīnārādiṣu rūpaṃ yad utpadyate tad āhatamn 39 6, 1, 22 | etad api ktinnantasya+eva rūpaṃ, na niṣthāntasya /~niṣṭhāyām 40 6, 1, 35 | nicikyuranyam /~liṭi usi rūpam /~na bhavati /~agner jyotir 41 6, 1, 62 | hāstiśīrṣaṇyā ity aniṣṭaṃ rūpaṃ syāt /~iṣyate tu hāstiśīrṣyā 42 6, 1, 192| ity asya pañcame lakāre rūpam /~dhana dhānye ity asya 43 6, 3, 34 | strīśabdasya puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe 44 6, 3, 128| vikāranirdeśo yatra asya etad rūpaṃ tatra+eva yathā syāt /~iha 45 6, 4, 37 | vanati - vatiḥ /~ktino rūpam etat /~ktici tu na ktici 46 6, 4, 64 | rāter lāteś ca laṅi iṭi rūpam /~aci ity eva, glāyate /~ 47 6, 4, 89 | viṣayārtham /~yatra asya+etad rūpaṃ tatra+eva yathā syāt /~iha 48 6, 4, 132| vr̥ddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ iti, 49 7, 1, 95 | bhavati /~tr̥jantasya yad rūpaṃ tadasya bhavati ity arthaḥ /~ 50 7, 1, 95 | kruśer eva r̥jantasya ya rūpaṃ tadatidiśyate /~tac ca kroṣtr̥ 51 7, 2, 92 | iti yakāre kr̥te aniṣṭaṃ rūpaṃ syāt /~māntasya ity eva 52 7, 3, 70 | ārabhya māṇo bādhate eva etad rūpam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 53 7, 4, 12 | kvasau viśaśr̥vān ity etad rūpaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 54 7, 4, 46 | dhītavān /~dheṭaḥ etad rūpam /~ghoḥ iti kim ? dāp lavane - 55 7, 4, 65 | yaṅlugantasya śatari jasi rūpam etat /~atra abhyāsasya vigāgamaḥ 56 7, 4, 78 | purṇāṃ vivaṣṭi /~vaśer etad rūpam /~tathā vaceḥ - janimā vivakti /~ 57 8, 1, 30 | ity arthaḥ /~iṇaḥ śatari rūpam etat /~yuktam iti kim ? 58 8, 2, 3 | galaḥ, galo garaḥ ity evaṃ rūpam api dviruktaṃ syāt /~tad 59 8, 2, 7 | ekayā āvr̥ttyā tad evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, 60 8, 2, 21 | adhikr̥taḥ, gr̥ṇāter etad rūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 61 8, 2, 24 | iti vacanāt /~dīrghe sati rūpam etat /~mātuḥ, pituḥ iti 62 8, 2, 48 | vyaktam ity etad añjeḥ rūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 8, 2, 66 | juṣeḥ kvipi sapūrvasya rupam etat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 64 8, 3, 56 | sāḍgrahaṇaṃ kim ? yatrāsya etad rūpaṃ tatra yathā syāt, iha mā 65 8, 3, 58 | cumbane ity etasya etad rūpam /~atra hi numā, sakāreṇa 66 8, 4, 61 | kandater vā dhātvantarasya+etad rūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~