Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rthavan 1 rthavisayena 1 rthavisesalaksanad 1 rthe 66 rthiye 1 rtho 2 rti 2 | Frequency [« »] 66 gacchati 66 karane 66 pracam 66 rthe 66 rupam 66 sakarasya 66 samasyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rthe |
Ps, chap., par.
1 1, 2, 47 | 2.47:~ napuṃsaka-liṅge 'rthe yat prātipadikaṃ vartate 2 1, 3, 25 | tiṣthater mantrakaraṇe 'rthe vartamānād ātmanepadaṃ bhavati /~ 3 1, 3, 41 | kramateḥ pada-viharaṇe 'rthe vartamānād ātmanepadaṃ bhavati /~ 4 1, 4, 65 | antaḥ-śabdo 'parigrahe 'rthe gati-sañjño bhavati /~parigrahaḥ 5 3, 1, 10 | karmaṇaḥ subantād ācāre 'rthe vā kyac pratyayo bhavati /~ 6 3, 1, 11 | upamānāt kartuḥ subantād ācāre 'rthe vā kyaṅ-prattyayo bhavati, 7 3, 1, 14 | caturthīsamarthāt kramaṇe 'rthe 'nārjave kyaṅ pratyayo bhavati /~ 8 3, 1, 16 | śabdāc ca karmana udvamane 'rthe kyaṅ pratyayo bhavati /~ 9 3, 2, 60 | dr̥śer dhātor anālocane 'rthe vartamānāt kañ pratyayo 10 3, 2, 110| bhūte ity eva /~būte 'rthe vartamānād dhātoḥ luṅ pratyayo 11 3, 2, 111| avidyamānādyatane bhūte 'rthe vartamānād dhātor laṅ pratyayo 12 3, 2, 115| ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ pratyayo 13 3, 2, 116| bhūtānadyatana-parokṣe 'rthe liṭi prāpte hāśvatoḥ upapadayoḥ 14 3, 2, 117| bhūtānadyatana-parokṣe 'rthe vartamānād dhātoḥ laṅ-liṭau 15 3, 2, 119| aparokṣe ca bhūtānadyatane 'rthe vartamānād dhātoḥ sme upapade 16 3, 2, 120| pūrvake prativacane bhūte 'rthe laṭ prayayo bhavati /~luṅo ' 17 3, 2, 122| varjite bhūtānadyatane 'rthe vibhāṣā luṅ pratyayo bhavati, 18 3, 2, 123| vartamānaḥ /~tasmin vartamāne 'rthe vartamanād dhātoḥ laṭ pratyayo 19 3, 2, 187| ñīto dhātoḥ vartamane 'rthe kta-pratyayo bhavati /~bhūte 20 3, 3, 1 | uṇādayaḥ pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ 21 3, 3, 15 | eva /~bhaviṣyadanadyatane 'rthe vartamānād dhatoḥ luṭ pratyayo 22 3, 3, 154| tadīdr̥śe sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo 23 3, 3, 164| gamyamāneṣu ūrdhva-mauhūrtike 'rthe vartamānād dhātoḥ liṅ pratyayo 24 3, 3, 165| gamyamāneṣu ūrdhva-mauhūrtike 'rthe vartamānād dhātoḥ loṭ pratyayo 25 3, 3, 173| viśeṣaṇaṃ ca+etat /~aśīrviśiṣṭe 'rthe vartamānād dhātoḥ liṅ-loṭau 26 3, 4, 17 | tr̥dor dhātvoḥ bhāva-lakṣaṇe 'rthe vartamānayoḥ chandasi viṣaye 27 3, 4, 22 | etat /~ābhīkṣṇya-viśiṣṭe 'rthe vartamānād dhātoḥ ṇamul 28 3, 4, 29 | upapade sākalya-viśiṣte 'rthe dr̥śividoḥ dhātvoḥ ṇamul 29 4, 1, 90 | chāatrāḥ iti vivakṣite 'rthe buddhisthe yuva-pratyaysya 30 4, 2, 92 | pratyayān anukramiṣyāmaḥ, śeṣe 'rthe te veditavyāḥ /~upayuktād 31 4, 3, 44 | kālavācinaḥ prātipadikāt upte 'rthe yathāvihitaṃ pratyayo bhavati /~ 32 4, 3, 45 | vuñ pratyayo bhavati upte 'rthe /~ṭhaño 'pavādaḥ /~āśvayujyāmuptāḥ 33 4, 3, 46 | vuñ pratyayo bhavati upte 'rthe /~r̥tvaṇo 'pavādaḥ /~grīṣmaṃ 34 5, 3, 53 | bhūtapūrvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt 35 5, 3, 55 | etat /~atiśāyanaviśiṣṭe 'rthe vartamānāt prātipadikāt 36 5, 3, 66 | etat /~praśaṃsāviśiṣṭe 'rthe vartamānāt prātipadikāt 37 5, 3, 67 | etat /~īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt 38 5, 3, 68 | 68:~ īṣadasamāptiviśeṣṭe 'rthe vartamānāt subantāt vibhaṣā 39 5, 3, 69 | subantāt prakāraviśiṣṭe 'rthe vartamānāt prātipadikāt 40 5, 3, 73 | ajñātaḥ /~ajñātatvopādhike 'rthe vartamānāt prātipadikāt 41 5, 3, 74 | etat /~kutsitasvopādhike 'rthe vartamānāt prātipadikāt 42 5, 3, 75 | eva /~kutsitatvopādhike 'rthe vartamānāt prātipaidkāt 43 5, 3, 86 | 3.86:~ hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt 44 5, 4, 21 | prathamāsamarthāt prakr̥topādhike 'rthe vartamānāt svārthe mayaṭ 45 5, 4, 40 | 4.40:~ praśaṃsopādhike 'rthe vartamānān mr̥cchabdāt sa 46 5, 4, 41 | jyeṣṭhābhyāṃ praśaṃsopādhike 'rthe vartamānābhyāṃ yathāsaṅkhyam 47 5, 4, 157| START JKv_5,4.157:~ vandite 'rthe yo bhrātr̥śabdo vartate 48 6, 1, 49 | asya dhātoḥ apāralaukike 'rthe vartamānasya ecaḥ sthāne 49 6, 1, 57 | ity asya dhātoḥ hetubhaye 'rthe ṇau parato nityamakārādeśo 50 6, 3, 39 | taddhitaḥ, sa yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya 51 6, 4, 170| avarmaṇo 'ṇi parato 'patye 'rthe na prakr̥tyā bhavati /~suṣāmṇo ' 52 7, 2, 23 | ghuṣer dhātor aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati /~ 53 7, 2, 25 | uttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati /~ 54 7, 2, 54 | 7,2.54:~ lubho vimohane 'rthe vartamānāt ktvāniṣṭhayoḥ 55 7, 3, 38 | vā ity etasya vidhūnane 'rthe vartamānasya jugāgamo bhavati 56 7, 3, 39 | ṇau parataḥ snehavipātane 'rthe /~ghr̥taṃ vilīnayati, ghr̥taṃ 57 7, 3, 40 | bhī ity etasya hetubhaye 'rthe ṣugāgamo bhavati ṇau parataḥ /~ 58 7, 3, 65 | 65:~ṇye parataḥ āvaśyake 'rthe kavargo na bhavati /~avaśyapācyam /~ 59 8, 1, 5 | pari ity etasya varjane 'rthe dve bhavataḥ /~pari pari 60 8, 3, 43 | dvis-triś-catur iti kr̥tvo 'rthe || PS_8,3.43 ||~ _____START 61 8, 3, 43 | catur ity eteṣāṃ kr̥tvo 'rthe vartamanānāṃ visarjanīyasya 62 8, 3, 43 | catuḥ pacati /~kr̥tvo 'rthe iti kim ? catuskapālam /~ 63 8, 3, 43 | caturaḥ satvaṃ yadāpi kr̥tvo 'rthe /~pulte kr̥tvo 'rthīye rephasya 64 8, 3, 43 | dvistriścaturgrahaṇe catuḥśabdasya kr̥tvo 'rthe 'pi vartamanasya pūrveṇa+ 65 8, 3, 68 | ādeśo bhavati, ālambane 'rthe āvidūrye ca /~ālambanam 66 8, 3, 100| tapatau parato 'nāsevane 'rthe /~āsevanaṃ punaḥ punaḥ karaṇam /~