Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prac 1
praca 1
pracaksana 1
pracam 66
pracara 1
pracari 1
pracaritoragnidhriye 1
Frequency    [«  »]
66 esa
66 gacchati
66 karane
66 pracam
66 rthe
66 rupam
66 sakarasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pracam

   Ps, chap., par.
1 1, 1, 45 | bhavatīyam /~kimīyam //~eṅ prācām deśe (*1,1.75) /~yasya acām 2 1, 1, 45 | eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne vr̥ddha-saṃjñaṃ 3 1, 1, 45 | āhicchatraḥ /~kānya-kubjaḥ /~prācām iti kim ? devadatto nāma 4 2, 4, 59 | ādayaḥ iñantāḥ tebhyaḥ iñaḥ prācām (*2,4.60) iti luki siddhe ' 5 2, 4, 60 | iñaḥ prācām || PS_2,4.60 ||~ _____START 6 2, 4, 60 | māntharaiṣaṇiḥ putraḥ /~prācām iti kim ? dākṣiḥ pitā /~ 7 2, 4, 66 | bhavati iti /~tena iñaḥ prācām (*2,4.60) iti bharatānāṃ 8 3, 1, 90 | kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || 9 3, 1, 90 | anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ matena śyan pratyayo 10 3, 1, 90 | rajyati vastraṃ svayam eva /~prācāṃ grahaṇaṃ vikalpa-artham /~ 11 3, 4, 18 | alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 ||~ _____ 12 3, 4, 18 | dhātoḥ ktvā pratyayo bhavati prācām ācāryāṇāṃ matena /~alaṃ 13 3, 4, 18 | pratiṣedhayoḥ iti kim ? alaṅkāraḥ /~prācāṃ-grahaṇaṃ vikalpa-artham /~ 14 4, 1, 17 | prācāṃ ṣpha taddhitaḥ || PS_4,1. 15 4, 1, 17 | 4,1.17:~ yañaḥ ity eva /~prācām ācāryāṇāṃ matena yañantāt 16 4, 1, 17 | vakṣyati, tam api bādhitvā prācāṃ ṣpha eva yathā syāt /~āvaṭyāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 4, 1, 43 | śoṇāt prācām || PS_4,1.43 ||~ _____START 18 4, 1, 43 | JKv_4,1.43:~ śoṇa-śabdāt prācām ācāryāṇāṃ matena striyāṃ 19 4, 1, 75 | pratyayo bhavati /~āvaṭyā prācāṃ ṣpha eva, sarvatra grahaṇāt /~ 20 4, 1, 90 | kāpiñjalādāḥ /~glucukasya apatyaṃ, prācām avr̥ddhāt phin bahulam (* 21 4, 1, 160| prācām avr̥ddhāt phin bahulam || 22 4, 1, 160| pratyayo bhavati bahulaṃ prācāṃ matena /~glucukāyaniḥ /~ 23 4, 1, 160| glucukāyaniḥ /~ahicumbakāyaniḥ /~prācām iti kim ? glaucukiḥ /~avr̥ddhāt 24 4, 1, 160| kim ? rājadantiḥ /~udīcāṃ prācām anyatarasyāṃ bahulam iti 25 4, 2, 107| 2,1.50) iti samāsaḥ /~prācāṃ grāmanagarāṇām iti uttarapada- 26 4, 2, 110| paṭhyate, tato ropadhetoḥ prācām (*4,2.123) iti vuño 'pavādaḥ /~ 27 4, 2, 116| śabdaḥ paṭhyate, tasya eṅ prācāṃ deśe (*1,1.75) iti vr̥ddhasañjñā /~ 28 4, 2, 120| vr̥ddhat prācām || PS_4,2.120 ||~ _____ 29 4, 2, 120| niyamārthaṃ vacanam, vr̥ddhād eva prācām avr̥ddhān na bhavati iti /~ 30 4, 2, 123| ra-upadha-itoḥ prācām || PS_4,2.123 ||~ _____ 31 4, 2, 123| mākandī /~māknadakaḥ /~prācām iti kim ? dāttāmitrīyaḥ /~ 32 4, 2, 139| prācāṃ kaṭādeḥ || PS_4,2.139 ||~ _____ 33 4, 2, 141| pratyayasya, ropadhetoḥ prācām (*4,2.123) iti ca /~akāntāt 34 4, 3, 104| ucyate //~ālambiścarakaḥ prācāṃ palaṅgakamalāvubhau /~r̥cābhāruṇitāṇḍyāś 35 5, 3, 80 | prācām upāder aḍaj-vucau ca || 36 5, 3, 80 | upikaḥ, upendradattakaḥ /~prācāṃ-grahaṇaṃ pūjārtham /~ 37 5, 3, 94 | ekāc ca prācām || PS_5,3.94 ||~ _____START 38 5, 3, 94 | START JKv_5,3.94:~ ekaśabdāt prācām ācāryāṇāṃ matena ḍatarac 39 5, 3, 94 | ekatamo bhavatāṃ devadattaḥ /~prācāṃ-grahaṇaṃ pūjārthaṃ, vikalpo ' 40 5, 4, 101| khāryāḥ prācām || PS_5,4.101 ||~ _____ 41 5, 4, 101| tatpuruṣāṭ ṭac pratyayo bhavati prācām ācāryāṇāṃ matena /~dve kharyau 42 5, 4, 102| dvyañjaliḥ /~tryañjaliḥ /~prācām ity eva, dvyañjalipriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 6, 2, 74 | prācāṃ krīḍāyāṃ || PS_6,2.74 ||~ _____ 44 6, 2, 74 | 17) iti ṣaṣṭhīsamāsaḥ /~prācām iti kim ? jīvaputrapracāyikā /~ 45 6, 2, 88 | ārambhaḥ /~ekāśoṇāśabdayoḥ eṅ prācāṃ deśe (*1,1.75) iti vr̥ddhasajñā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 6, 2, 99 | pure prācām || PS_6,2.99 ||~ _____START 47 6, 2, 99 | 99:~ puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ 48 6, 2, 99 | kārṇipuram /~nārmapuram /~prācām iti kim ? śivapuram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 6, 2, 101| antodāttāni bhavanti /~pure prācām (*6,2.99) iti prāptiḥ pratiṣidhyate /~ 50 6, 3, 10 | kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 ||~ _____ 51 6, 3, 10 | START JKv_6,3.10:~ prācāṃ deśe yatkāranāma tatra halādav 52 6, 3, 10 | atreṣyante, kāranāmny eva, prācām eva, halādāv eva iti /~kāranāmni 53 6, 3, 10 | anyasyaa+etad deyasya nāma /~prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /~ 54 7, 3, 1 | śālayaḥ /~pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /~ 55 7, 3, 1 | tatra bhavaḥ pūrvadāvikaḥ /~prācāṃ grāma-nagarāṇām (*7,3.14) 56 7, 3, 1 | devāḥ /~pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /~ 57 7, 3, 14 | prācāṃ grāma-nagarāṇām || PS_7, 58 7, 3, 14 | START JKv_7,3.14:~ prācāṃ deśe grāmanagarāṇāṃ diśa 59 7, 3, 24 | prācāṃ nagarānte || PS_7,3.24 ||~ _____ 60 7, 3, 24 | START JKv_7,3.24:~ prācāṃ deśe nagarānte 'ṅge pūrvapadasya 61 7, 3, 24 | sauhmanāgaraḥ /~pauṇḍranāgaraḥ /~prācām iti kim ? madranagaram udakṣu, 62 7, 3, 45 | laukāyate /~vartakā śakunau prācām upasaṅkhyānam /~vartakā 63 7, 3, 45 | upasaṅkhyānam /~vartakā śakuniḥ /~prācām anyatra udīcāṃ tu vartikā /~ 64 8, 2, 86 | nantyasya apy ekaikasya prācām || PS_8,2.86 ||~ _____START 65 8, 2, 86 | vartamānasya pluto bhavati prācām ācāryāṇāṃ matena /~des3vadatta, 66 8, 2, 86 | ekaikagrahaṇaṃ paryāyārtham /~prācām iti grahaṇaṃ vikalpārtham /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL