Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karanayoh 1 karanayos 3 karandavati 1 karane 66 karanena 2 karani 2 karaniyah 3 | Frequency [« »] 66 76 66 esa 66 gacchati 66 karane 66 pracam 66 rthe 66 rupam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karane |
Ps, chap., par.
1 1, 1, 30 | tr̥tīyā-samāsasya /~kartr̥ karaṇe kr̥tā bahulam (*2,1.32) 2 1, 3, 25 | upān mantra-karaṇe || PS_1,3.25 ||~ _____START 3 1, 3, 45 | tathā ca jño 'vid-arthasya karaṇe (*2,3.51) iti ṣaṣṭhī vidhīyate -- 4 2, 1, 32 | tr̥tīyā iti vartate /~kartari karaṇe ca yā tr̥tīyā tadantaṃ kr̥dantena 5 2, 1, 32 | ahinā hataḥ ahihataḥ /~karaṇe -- nakhairnirbhinnaḥ nakhanirbhinnaḥ /~ 6 2, 3, 18 | START JKv_2,3.18:~kartari karaṇe ca kārake tr̥tīyā vibhaktir 7 2, 3, 18 | yajñadattena bhuktam /~karaṇe - dātreṇa lunāti /~paraśunā 8 2, 3, 33 | etebhyo 'sattva-vacanebhyaḥ karaṇe kārake 'nyatarasyāṃ tr̥tīyā 9 2, 3, 33 | pakṣe vidhīyate, tr̥tīyā tu karaṇe ity eva siddhā /~yadā tu 10 2, 3, 33 | alpena madhunā mattaḥ /~karaṇe iti kim ? kriyāviśeṣaṇe 11 2, 3, 51 | jño 'vid-arthasya karaṇe || PS_2,3.51 ||~ _____START 12 2, 3, 51 | avidarthasya ajñāna-arthasya karaṇe kārake ṣaṣṭhī vibhaktir 13 2, 3, 63 | yajeś ca karaṇe || PS_2,3.63 ||~ _____START 14 2, 3, 63 | JKv_2,3.63:~ yajer dhātoḥ karaṇe kārake chandasi bahulaṃ 15 3, 1, 17 | kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 ||~ _____START 16 3, 1, 17 | kanva megha ity etebhayaḥ karaṇe karoty arthe kyaṅ pratyayo 17 3, 1, 19 | START JKv_3,1.19:~ karaṇe iti vartate /~namas varivas 18 3, 1, 20 | START JKv_3,1.20:~ karaṇe iti vartate /~puccha bhāṇḍa 19 3, 1, 21 | kr̥ta tūsta ity etebhyaḥ karaṇe ṇic pratyayo bhavati /~muṇḍaṃ 20 3, 1, 76 | tanū-karaṇe takṣaḥ || PS_3,1.76 ||~ _____ 21 3, 1, 76 | 1.76:~ takṣū tvakṣū tanū-karaṇe, asmāt tanūkaraṇe vartamānāt 22 3, 1, 102| JKv_3,1.102:~ vaher dhātoḥ karaṇe yat pratyayo nipātyate /~ 23 3, 1, 102| anena iti vahyaṃ śakaṭam /~karaṇe iti kim ? vāhyam anyat //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 3, 2, 45 | upapade bhavater dhātoḥ karaṇe bhāve ca-arthe khac pratyayo 25 3, 2, 55 | cvy-artheṣv acvau kr̥ñaḥ karaṇe khyun 26 3, 2, 56 | acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati /~ 27 3, 2, 57 | priyaṃbhāvukaḥ /~kartari iti kim ? karaṇe mā bhūt /~cvyarthesu ity 28 3, 2, 71 | indraḥ /~uktha-śabde karmaṇi karaṇe vā upapade śaṃsater dhātoḥ 29 3, 2, 84 | iti vijñāyate /~vakṣyati - karaṇe yajaḥ (*3,2.85), agniṣṭomena 30 3, 2, 85 | karaṇe yajaḥ || PS_3,2.85 ||~ _____ 31 3, 2, 85 | na khaś /~yajater dhātoḥ karaṇe upapade ṇinipratyayo bhavati 32 3, 2, 182| sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 ||~ _____ 33 3, 2, 182| bandhane, etebhyo dhātubhyaḥ karaṇe kārake ṣṭran pratyayo bhavati /~ 34 3, 2, 183| grahaṇam /~asmād dhātoḥ karaṇe kārake ṣṭran pratyayo bhavati, 35 3, 2, 184| gatibhakṣaṇayoḥ, etebhyo dhātubhyaḥ karaṇe kārake itraḥ patyayo bhavati /~ 36 3, 2, 185| grahaṇam /~pavater dhatoḥ karaṇe kārake itra-pratyayo bhavati, 37 3, 2, 186| puvaḥ iti vartate /~puvaḥ karane kartari ca itra-pratyayo 38 3, 2, 186| yathāsaṅkhyaṃ sambandhaḥ /~r̥ṣau karaṇe, devatāyāṃ kartari /~pūyate 39 3, 3, 82 | karaṇe 'yo-vidruṣu || PS_3,3.82 ||~ _____ 40 3, 3, 82 | upapadeṣu hanteḥ dhātoḥ karaṇe kārake ap pratyayo bhavati, 41 3, 3, 83 | START JKv_3,3.83:~ karaṇe hanaḥ iti vartate /~stamba- 42 3, 3, 83 | vartate /~stamba-śabde upapade karaṇe kārake hanteḥ kaḥ pratyayo 43 3, 3, 83 | stambaghanā iti iṣyate /~karaṇe ity eva, stambaghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 44 3, 3, 84 | START JKv_3,3.84:~ karaṇe hanaḥ ity eva /~pari-śabde 45 3, 3, 84 | dhātoḥ ap pratyayo bahvati karaṇe kārake, gha-śabdaś cādeśaḥ /~ 46 3, 3, 94 | labdhiḥ /~śruyajistubhyaḥ karaṇe /~śrūyate anayā iti śrutiḥ /~ 47 3, 3, 117| START JKv_3,3.117:~ karaṇe 'dhikaraṇe ca kārake dhātoḥ 48 3, 3, 124| bhavati /~āṅ-pūrvāt nayateḥ karane ghañ nipātyate /~ānāyo matsyānām /~ 49 3, 4, 37 | karaṇe hanaḥ || PS_3,4.37 ||~ _____ 50 3, 4, 37 | START JKv_3,4.37:~ karaṇe upapade hanter dhātoḥ ṇamul 51 3, 4, 38 | START JKv_3,4.38:~ karane ity eva /~snihyate yena 52 3, 4, 38 | snehanam /~snehana-vācini karaṇe upapade piṣer dhātoḥ ṇamul 53 3, 4, 39 | START JKv_3,4.39:~ karaṇe ity eva /~haste ity artha- 54 3, 4, 39 | vartiḥ ṇyantaḥ /~hasta-vācini karaṇe upapade vartayateḥ gr̥hṇāteś 55 3, 4, 40 | START JKv_3,4.40:~ karaṇe ity eva /~sve ity artha- 56 3, 4, 40 | artha-grahaṇam /~sva-vācini karaṇe upapade puṣer dhātoḥ ṇamul 57 4, 1, 41 | anaḍuhī /~anaḍvāhī /~eṣaṇaḥ karaṇe /~deha /~kākādana /~gavādana /~ 58 4, 4, 2 | ākṣikam /~śālākikam /~sarvatra karaṇe tr̥tīyā samarthavibhaktiḥ /~ 59 5, 1, 37 | trikam /~tena iti mūlyāt karaṇe tr̥tīyā samartha-vibhaktiḥ /~ 60 6, 1, 154| atra māṅi upapade karoteḥ karaṇe 'cpratyayam api nipātayantik 61 6, 2, 150| iti kim ? dantadhāvanam /~karaṇe lyuṭ /~kārakāt ity eva /~ 62 6, 3, 70 | timiṅgilagilaḥ /~uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ /~uṣṇaṅkaraṇam /~ 63 6, 3, 133| indra vr̥trahan /~nu - nū karaṇe /~gha - uta vā ghā syālāt /~ 64 6, 4, 27 | rāgaḥ /~vicitro rāgaḥ /~karaṇe - rajyate anena iti rāgaḥ /~ 65 8, 4, 10 | START JKv_8,4.10:~ bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya 66 8, 4, 10 | surāpāṇam, surāpānam /~karaṇe kṣīrapāṇaḥ kaṃsaḥ, kṣīrapānaḥ /~