Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] eranekacah 1 eruh 1 es 4 esa 66 esadve 1 esah 3 esaka 1 | Frequency [« »] 67 svarthe 67 tasmad 66 76 66 esa 66 gacchati 66 karane 66 pracam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances esa |
Ps, chap., par.
1 1, 1, 5 | 1,1.5:~ nimitta-saptamy eṣā /~kṅin-nimitte ye guṇa-vr̥ddhī 2 1, 1, 45 | tasya saṃprasāraṇam ity eṣā sañjñā bhavati /~yaj --i 3 1, 2, 31 | yasminn aci tasya svaritaḥ ity eṣā saṃjñā vidhīyate /~śikyam /~ 4 1, 2, 32 | dīrgha-plutānāṃ svaritānām eṣa svara-vibhāgaḥ /~śikyam 5 1, 3, 63 | atmanepadaṃ prāpnoti /~na+eṣa doṣaḥ /~ubhayam anena kriyate, 6 1, 4, 1 | caṅpare 'naglope (*7,4.93) ity eṣa vidhir na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 4, 89 | START JKv_1,4.89:~ āṅ ity eṣā śabdo maryādā-vacane karmapravacanīya- 8 2, 2, 36 | viśeṣaṇam eva atra niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa-viśeṣya- 9 2, 3, 11 | pratinidhi-pratidāne ? na+eṣa doṣaḥ, sambandha-sambandhāt 10 2, 3, 14 | kriyārthāyām (*3,3.10) ity eṣa viṣayo lakṣyate /~kriyārthopapadasya 11 3, 2, 58 | karmaivopapadaṃ prāpnoti ? na+eṣa doṣaḥ /~kartari iti pūrvasūtrād 12 3, 2, 102| satoścānayoḥ sañjñāyā bhāvyam /~na+eṣa doṣaḥ /~bhāvinī sañjñā vijñāyate /~ 13 3, 2, 102| yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /~samarthyāt 14 3, 3, 34 | chandonāmni ity adhikaraṇa-saptamy eṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 3, 131| kadā devadatta gamiṣyasi ? eṣa gacchāmi /~gacchantam eva 16 3, 3, 131| gacchantam eva mā viddhi /~eṣa gamiṣyāmi /~gantāsmi /~vatkaraṇaṃ 17 4, 1, 82 | bādhyeta upagvapatyam iti /~na+eṣa doṣaḥ /~pūrvasūtrād anyatarasyāṃ 18 4, 1, 88 | nanu ca pratyayādarśanasya+eṣā sañjñā ? satyam etat /~upacāreṇa 19 4, 2, 21 | māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /~pauṣī paurṇamāsī 20 4, 3, 42 | kauśeyaṃ vastram /~rūḍhir eṣā, tena krimau na bhavati, 21 4, 4, 140| dvyakṣaro vaṣaṭkāraḥ /~eśa vai saptadaśākṣaraś chandasyaḥ 22 5, 1, 2 | carmaṇo 'ñ (*5,1.15) ity eṣa vidhiḥ prāpnoti /~tathā 23 5, 1, 2 | ādibhyaś ca (*5,1.3) ity eṣa vidhiḥ prāpnoti /~tatra 24 5, 1, 62 | bhidheye /~abhidheyasaptamī eṣā, na viṣayasaptamī /~tena 25 5, 1, 90 | pacyante ṣaṣṭikāḥ /~sañjñā eṣā dhānyaciśeṣasya /~tena mudgādiṣv 26 5, 2, 43 | nemāś ca (*1,1.33) /~ity eṣa vidhirna syāt /~dvaye /~ 27 5, 2, 93 | śabdarūpaṃ nipātyate /~rūḍhir eṣā cakṣurādināṃ karaṇānam /~ 28 5, 4, 25 | anyatra api pratyayo bhavati /~eṣa vai chandasyaḥ prajāpatiḥ /~ 29 5, 4, 45 | svarato varṇato vā iti /~na+eṣā pañcamī /~kiṃ tarhi, tr̥tīyā /~ 30 5, 4, 68 | adhirājam /~na avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (* 31 5, 4, 68 | tatpuruṣe tulyārtha ity eṣa svaro bhavati /~uccair dhuraḥ /~ 32 5, 4, 76 | dr̥śyate, gavākṣeṇa ca ? na+eṣa doṣaḥ /~cakṣuḥparyāyavacano 33 5, 4, 122| anuvākahatā buddhir na+eṣā tattvārthadarśinī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 5, 4, 128| dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, na pañcamī /~dvidaṇḍyādyartham 35 6, 1, 6 | atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /~dīdhyat 36 6, 1, 13 | yasmāt sa vihitaḥ tadādeḥ ity eṣa niyamo na asti, tena paramakārīṣagandhyāyāḥ 37 6, 1, 16 | pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /~liṭi vayo yaḥ (* 38 6, 1, 16 | cāgrahaṇamanumāsyate ? satyam etat /~eṣa eva arthaḥ sākṣān nirdeśena 39 6, 1, 30 | sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /~yadā 40 6, 1, 132| hali parato lopo bhavati /~eṣa dadāti /~sa dadāti /~eṣa 41 6, 1, 132| eṣa dadāti /~sa dadāti /~eṣa bhuṅkte /~sa bhuṅkte /~etattadoḥ 42 6, 1, 133| baddho api kakṣa āsani /~eṣa sya te pavata indra somaḥ /~ 43 6, 1, 176| vyañjanam avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, 44 6, 2, 6 | yam, mayūravyaṃsakādir vā eṣa draṣṭavyaḥ /~gamanaṃ hi 45 6, 2, 30 | nudāttasya (*8,2.4) ity eṣa svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 6, 2, 38 | pūjyamānaiḥ (*2,1.61) iti tatra+eṣa svaraḥ /~tena+eṣāṃ ṣaṣṭhīsamāso ' 47 6, 2, 42 | samāse dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /~dāsyā 48 6, 3, 34 | kim ? kalyāṇī pradhānam eṣā kalyāṇīpradhānā ime /~apūraṇī 49 6, 3, 92 | nudāttasya (*8,2.4) ity eṣa svaro bhavati /~viṣvagdevayoḥ 50 6, 4, 1 | aṅgasya iti sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu 51 6, 4, 22 | 737]~ kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /~ 52 7, 2, 82 | api tarhi na prāpnoti ? na+eṣa doṣaḥ /~upadeśagrahaṇaṃ 53 7, 2, 99 | caturaḥ śasi (*6,1.137) ity eṣa svaro mā bhūt /~catasr̥ṇām 54 7, 3, 47 | bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām 55 7, 3, 47 | abhastrakā, abhastrikā /~eṣā - eṣakā, eṣikā /~ajā - ajakā, 56 7, 3, 70 | vāvacanaṃ vispaṣṭārtham, eṣā hi kasyacidāśaṅkā syāt, 57 7, 3, 76 | dīrgho na prāpnoti ? na+eṣa doṣaḥ /~lumatāśabdena lupte 58 7, 3, 91 | tena+eva jñāpyate bhavaty eṣā paribhāṣā yasmin vidhis 59 8, 2, 1 | vipratiṣedhe param ity eṣā ca paribhāṣā yena pūrveṇa 60 8, 2, 3 | mubhāvo na asiddhaḥ ity eṣa eva atra sūtrārthaḥ /~ne 61 8, 2, 3 | 6,1.173) antodāttāt ity eṣa svaro bhavati /~anuma iti 62 8, 2, 3 | dvyajanāt (*6,1.205) ity eṣa svaro na prāpnoti, kṣībena 63 8, 2, 60 | uttamarṇaḥ iti na sidhyati ? na+eṣa doṣaḥ /~kālāntaradeyavinimayopalakṣaṇārthaṃ 64 8, 2, 89 | praṇavaḥ ādeśo bhavati /~ka eṣa praṇavo nāma ? pādasya vā 65 8, 2, 105| paṭā3u /~sarveṣam eva padānām eṣa svaritaḥ plutaḥ /~antyasya 66 8, 2, 108| nudāttasya (*8,2.4) ity eṣa svaro na bhavati //~kiṃ