Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 757 2 758 1 759 1 76 66 760 1 761 1 762 1 | Frequency [« »] 67 saptami 67 svarthe 67 tasmad 66 76 66 esa 66 gacchati 66 karane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 76 |
Ps, chap., par.
1 1, 2, 27 | 1.75), padāntād vā (*6,1.76) iti vibhāṣā tuṅ mā bhūt /~ 2 1, 3, 45 | hi anupasargāj jñaḥ (*1,3.76) iti vakṣyati /~jānāter 3 1, 3, 76 | anupasargāj jñaḥ || PS_1,3.76 ||~ _____START JKv_1,3. 4 1, 3, 76 | START JKv_1,3.76:~kartr-abhiprāya iti vartate /~ 5 1, 4, 3 | ācakṣate stryākhyau /~ [#76]~ mūlavibhujādi-darśanāt 6 1, 4, 3 | 76]~ 7 1, 4, 76 | pade nivacane ca || PS_1,4.76 ||~ _____START JKv_1,4. 8 1, 4, 76 | START JKv_1,4.76:~ vibhāṣā kr̥ñi iti vartate /~ 9 2, 2, 13 | pratyavasāna-arthebhyaḥ (*3,4.76) iti vakṣyati, tasya+idaṃ 10 2, 3, 68 | pratyavasāna-arthebhyaḥ (*3,4.76) iti vakṣyati /~tasya prayoge 11 2, 4, 76 | bahulaṃ chandasi || PS_2,4.76 ||~ _____START JKv_2,4. 12 2, 4, 76 | START JKv_2,4.76:~ chandasi viṣaye bahulaṃ 13 3, 1, 76 | karaṇe takṣaḥ || PS_3,1.76 ||~ _____START JKv_3,1. 14 3, 1, 76 | START JKv_3,1.76:~ takṣū tvakṣū tanū-karaṇe, 15 3, 2, 61 | 3,2.178), kvip ca (*3,2.76) iti sāmānyena vakṣyati, 16 3, 2, 76 | kvip ca || PS_3,2.76 ||~ _____START JKv_3,2. 17 3, 2, 76 | START JKv_3,2.76:~ sarvadhātubhyaḥ sopapadebhyo 18 3, 2, 177| 3,2.75), kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair 19 3, 3, 76 | hanaś ca vadhaḥ || PS_3,3.76 ||~ _____START JKv_3,3. 20 3, 3, 76 | START JKv_3,3.76:~ bhāve 'nupasargasya iti 21 3, 4, 76 | pratyavasāna-arthebhyaḥ || PS_3,4.76 ||~ _____START JKv_3,4. 22 3, 4, 76 | START JKv_3,4.76:~ drauvya-arthāḥ akarmakāḥ, 23 4, 1, 76 | taddhitāḥ || PS_4,1.76 ||~ _____START JKv_4,1. 24 4, 1, 76 | START JKv_4,1.76:~ adhikāro 'yam /~āpañcamādhyāyaparisamāpteḥ 25 4, 2, 76 | sauvīra-sālva-prākṣu || PS_4,2.76 ||~ _____START JKv_4,2. 26 4, 2, 76 | START JKv_4,2.76:~deśe tannamni ity asya 27 4, 3, 76 | śuṇḍikādibhyo 'ṇ || PS_4,3.76 ||~ _____START JKv_4,3. 28 4, 3, 76 | START JKv_4,3.76:~ śuṇḍika ity evam ādibhyaḥ 29 4, 4, 1 | ratha-yuga-prāsaṅgam (*4,4.76) iti vakṣyati /~prāgetasmād 30 4, 4, 76 | rathayugaprāsaṅgam || PS_4,4.76 ||~ _____START JKv_4,4. 31 4, 4, 76 | START JKv_4,4.76:~ rathyaḥ /~yugyaḥ /~prāsaṅgyaḥ //~ 32 4, 4, 76 | rathayugaprāsaṅgam (*4,4.76) /~tad iti dvitīyāsamarthebhyo 33 5, 1, 76 | pantho ṇa nityam || PS_5,1.76 ||~ _____START JKv_5,1. 34 5, 1, 76 | START JKv_5,1.76:~ nity-agrahaṇaṃ pratyayārtha- 35 5, 2, 76 | ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 ||~ _____START JKv_5,2. 36 5, 2, 76 | START JKv_5,2.76:~ anvicchati ity eva /~ayaḥśūla- 37 5, 3, 76 | anuampāyām || PS_5,3.76 ||~ _____START JKv_5,3. 38 5, 3, 76 | START JKv_5,3.76:~ kāruṇyena abhyupapattiḥ 39 5, 3, 78 | 3.78:~ anukampāyām (*5,3.76), nītau ca tadyuktāt (*5, 40 5, 4, 76 | akṣṇo 'darśanāt || PS_5,4.76 ||~ _____START JKv_5,4. 41 5, 4, 76 | START JKv_5,4.76:~ ac ity anuvartate /~darśanād 42 6, 1, 47 | sphuratisphulatyor nir-ni-vibhyaḥ (*8,3.76) iti vā ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 43 6, 1, 74 | bhavati /~padāntād vā (*6,1.76) iti vikalpe prāpte nityaṃ 44 6, 1, 76 | padāntād vā || PS_6,1.76 ||~ _____START JKv_6,1. 45 6, 1, 76 | START JKv_6,1.76:~ dīrghāt che tuk iti vartate /~ 46 6, 1, 86 | dīrghāt, padāntād vā (*6,1.76) iti tugnikalpa iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 47 6, 2, 76 | śilpini ca akr̥ñaḥ || PS_6,2.76 ||~ _____START JKv_6,2. 48 6, 2, 76 | START JKv_6,2.76:~ śilpivācini samāse aṇante 49 6, 3, 76 | ekasya ca āduk || PS_6,3.76 ||~ _____START JKv_6,3.76:~ 50 6, 3, 76 | 76 ||~ _____START JKv_6,3.76:~ ekādiś ca nañ prakr̥tyā 51 6, 4, 60 | pratyavasānārthebhyaḥ (*3,4.76) ity adhikaraṇe ktaḥ /~aṇyadarthe 52 6, 4, 76 | irayo re || PS_6,4.76 ||~ _____START JKv_6,4. 53 6, 4, 76 | START JKv_6,4.76:~ ire ity etasya chadasi 54 7, 1, 76 | chandasy api dr̥śyate || PS_7,1.76 ||~ _____START JKv_7,1. 55 7, 1, 76 | START JKv_7,1.76:~ asthi-dadhi-sakthy-akṣṇām 56 7, 2, 76 | rudādibhyaḥ sārvadhātuke || PS_7,2.76 ||~ _____START JKv_7,2. 57 7, 2, 76 | START JKv_7,2.76:~ rudādibhyaḥ uttarasya 58 7, 3, 76 | parasmaipadeṣu || PS_7,3.76 ||~ _____START JKv_7,3. 59 7, 3, 76 | START JKv_7,3.76:~ kramaḥ parasmaipadapare 60 7, 4, 65 | śatari bhr̥ñām it (*7,4.76) iti itvābhāvo jaśtvābhāvo ' 61 7, 4, 76 | bhr̥ñāmit || PS_7,4.76 ||~ _____START JKv_7,4. 62 7, 4, 76 | START JKv_7,4.76:~ bhr̥ñādīnāṃ trayāṇām abhyāsasya 63 8, 2, 76 | upadhāyā dīrgha ikaḥ || PS_8,2.76 ||~ _____START JKv_8,2. 64 8, 2, 76 | START JKv_8,2.76:~ rephavakārāntasya dhātoḥ 65 8, 3, 76 | nir-ni-vibhyaḥ || PS_8,3.76 ||~ _____START JKv_8,3. 66 8, 3, 76 | START JKv_8,3.76:~ sphuratisphulatyoḥ sakārasya