Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pun 5 puñ 2 puna 5 punah 65 punahkarah 1 punantu 1 punar 138 | Frequency [« »] 65 74 65 77 65 82 65 punah 64 83 64 88 64 97 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances punah |
Ps, chap., par.
1 1, 1, 28 | pratiṣedhaḥ iti /~dig-grahaṇe punaḥ kriyamāṇe jñāyate dig-upadiṣṭa- 2 1, 1, 30 | pūrvāya /~samāse iti vartamāne punaḥ sammasagrahaṇaṃ tr̥tīyā- 3 1, 1, 45 | dīrghaḥ /~sthāne iti vartamāne punaḥ sthāne grahaṇaṃ kim ? yatra 4 1, 1, 45 | pratyaya iti vartamāne punaḥ pratyaya-grahaṇaṃ kim ? 5 1, 2, 22 | pūṅaḥ ktvā ca || PS_1,2.22 ||~ _____ 6 1, 2, 39 | eva nighāta-vidhānāt /~tat punaḥ udāttād anudātasya svaritaḥ (* 7 1, 3, 71 | bhavati abhyāse /~abhyāsaḥ punaḥ punaḥ karaṇam, āvr̥ttiḥ /~ 8 1, 3, 71 | abhyāse /~abhyāsaḥ punaḥ punaḥ karaṇam, āvr̥ttiḥ /~padaṃ 9 1, 4, 13 | kariṣyāmaḥ /~kuṇḍāni /~punaḥ pratyaya-grahaṇaṃ kim artham ? 10 1, 4, 49 | karma ityanuvartamāne punaḥ karma-grahaṇam ādhāra-nivr̥tty- 11 1, 4, 49 | pibati ity ādiṣu na syāt /~punaḥ karma-grahaṇāt sarvatra 12 2, 1, 1 | padānāṃ vidhiḥ padavidhiḥ /~sa punaḥ samāsādiḥ /~samarthaḥ śaktaḥ /~ 13 2, 1, 9 | vidyut /~sup iti vartamāne punaḥ sub-grahaṇam avyayanivr̥tty- 14 2, 1, 48 | teṣāṃ pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi-parigraha- 15 2, 1, 48 | gamyate, pātre eva samitā na punaḥ kvacit kārye iti /~udumbaramaśakādaṣu 16 2, 3, 65 | bhuktapūrvyodanam /~śeṣe iti nivr̥ttam, punaḥ karma-grahaṇāt /~itarathā 17 2, 3, 67 | 69) iti pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /~ktasya 18 2, 4, 3 | pramāṇa-antaravagate yadā punaḥ śabdena anūdyete tadā+evam 19 3, 1, 22 | kriyāsamabhihāraḥ /~naḥ punaḥ pacati pāpacyate /~yāyajyate /~ 20 3, 1, 109| juṣyaḥ /~kyap iti vartamāne punaḥ kyab-grahaṇaṃ bādhaka-bādhana- 21 3, 2, 78 | kadācit /~supi iti vartamāne punaḥ sub-grahaṇam upasarganivr̥tty- 22 3, 2, 93 | karmaṇi iti vartamāṇe punaḥ karma-grahaṇaṃ kartuḥ kutsānimitte 23 3, 4, 1 | bhavati / pratyayādhikāre punaḥ pratyaya-grahaṇam adhātv- 24 3, 4, 57 | pāyayitvā dvyahamatikramya punaḥ pāyayati ity arthaḥ /~asyati- 25 4, 2, 24 | adhikāraḥ /~sā iti prakr̥te punaḥ samartha-vibhakti nirdeśaḥ 26 4, 2, 110| vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4, 27 4, 3, 112| pailumūlī /~tena iti prakr̥te punaḥ samarthavibhakti-grahaṇaṃ 28 5, 1, 42 | pārthivaḥ /~ṣaṣṭhīprakaraṇe punaḥ ṣaṣṭhīsamartha-vibhakti- 29 5, 3, 23 | prakāravati vartate, thāl punaḥ prakāramātre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 5, 3, 55 | yadā ca prakarṣavatāṃ punaḥ prakarṣo vivakṣyate tadātiśāyikāntād 31 5, 3, 69 | ca ayaṃ pratyayaḥ /~thāl punaḥ prakāramātra eva bhavati /~ 32 5, 3, 95 | tad iha+udāharaṇam /~yat punaḥ svayam eva kutsitaṃ tatra 33 5, 4, 5 | tarhi, svārthikasya /~kena punaḥ svarthikaḥ kan vihitaḥ ? 34 5, 4, 58 | kr̥ño yoge, na anyatra /~punaḥ kr̥ñgrahaṇam bhvastyor nivr̥ttyartham /~ 35 5, 4, 58 | anulomakr̥ṣṭaṃ kṣetraṃ punaḥ pratilomaṃ kr̥ṣati ity arthaḥ /~ 36 6, 1, 3 | iti /~īrṣyiyiṣati /~apare punaḥ tr̥tīyasya ekācaḥ iti vyācakṣate /~ 37 6, 1, 17 | dhātoḥ samprasāraṇe kr̥te punaḥ prasaṅgavijñānād dvirvacanam, 38 6, 1, 29 | paratvāt pībhāve kr̥te punaḥ prasaṅgavijñānāt dvirvacanam, 39 6, 1, 32 | samprasāraṇam iti vartamāne punaḥ samprasāraṇam ity uktaṃ 40 6, 1, 37 | samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ videśasthasya 41 6, 1, 49 | dānaṃ tat pāralaukikam, na punaḥ siddhir eva iti na ātvaṃ 42 6, 2, 174| sumāṣakaḥ /~pūrvam iti vartamane punaḥ pūrvagrahaṇaṃ pravr̥ttibhedena 43 6, 3, 139| paratvād hrasvo bādhyate /~punaḥ prasaṅgavijñānaṃ ca na bhavati, 44 6, 4, 52 | niṣṭhāyāṃ pratiṣedhaḥ /~atha punaḥ ekācaḥ iti tatra anuvartate, 45 6, 4, 101| badhitaṃ tad bādhitam eva iti punaḥ dhibhāvo na bhavati /~bhindhaki, 46 6, 4, 101| paratvād dhibhāve kr̥te punaḥ prasaṅgavijñānād akac kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 47 6, 4, 144| sāyaṃpratikādyartham upasaṅkhyānam /~ke punaḥ sāyaṃprātikādayaḥ ? yeṣām 48 7, 1, 50 | ity atra paratvād asuki punaḥ prasaṅgavijñānāt śibhāvaḥ 49 7, 1, 59 | upasaṅkhyānaṃ kartavyam /~ke punaḥ tr̥mphādayaḥ ? tr̥pha tr̥mpha 50 7, 2, 9 | taśabdasya grahaṇam iṣyate, na punaḥ ktasya, hasitam ity eva 51 7, 2, 11 | pratiṣedho bhaviṣyati ? kasya punaḥ sā vibhāṣā ? r̥̄taḥ /~yady 52 7, 2, 35 | pavanīyam /~iṭ iti vartamāne punaḥ iḍgrahaṇaṃ pratiṣedhanivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 53 7, 3, 95 | sārvadhātuke iti anuvartamāne punaḥ sārvadhātukagrahaṇam apidartham, 54 8, 1, 4 | tannirapekṣaḥ prakāśayati, punaḥ punaḥ pacati pāpacyate iti /~ 55 8, 1, 4 | tannirapekṣaḥ prakāśayati, punaḥ punaḥ pacati pāpacyate iti /~yadā 56 8, 1, 4 | prayoktur icchā vīpsā /~kā punaḥ sā ? nānāvācinām adhikaraṇānāṃ 57 8, 1, 39 | pūjāyām iti vartamāne punaḥ pūjāyām ity ucyate nighātapratiṣedhārtham /~ 58 8, 2, 2 | strīpratyayapratiṣedho na kriyate iti sā punaḥ pravartayitavyā iti /~tugvidhau - 59 8, 2, 3 | udāttaḥ /~tasya siddhatvāt ya punaḥ eṅaḥ padāntādati (*6,1.109) 60 8, 2, 3 | kvibanto 'yam /~kimarthaṃ punaḥ sakārādiḥ paṭhyate ? iha 61 8, 2, 3 | madhuścyayati, madhuścyayateḥ punaḥ kvipi kr̥te saṃyogāditvāt 62 8, 3, 38 | mā bhūt, prātaḥ kalpam, punaḥ kalpam iti /~roḥ kāmye niyamārtham /~ 63 8, 3, 100| nāsevane 'rthe /~āsevanaṃ punaḥ punaḥ karaṇam /~niṣtapati 64 8, 3, 100| nāsevane 'rthe /~āsevanaṃ punaḥ punaḥ karaṇam /~niṣtapati suvarṇam /~ 65 8, 3, 100| suvarṇaṃ suvarṇakāraḥ /~punaḥ punaragniṃ sparśayati ity