Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratipadikantanumvibhaktisu 2 pratipadikantasaptamyekavacanayor 2 pratipadikantasya 1 pratipadikante 2 pratipadikapratipadikayor 1 pratipadikartha 4 pratipadikarthah 1 | Frequency [« »] 2 pratipadikagrahanam 2 pratipadikantanumvibhaktisu 2 pratipadikantasaptamyekavacanayor 2 pratipadikante 2 pratipadikasañjña 2 pratipadikatvam 2 pratipadikayoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratipadikante |
Ps, chap., par.
1 8, 4, 11| 4.11:~ vā iti vartate /~prātipadikānte numi vibhaktau ca yo nakāraḥ 2 8, 4, 11| vā ṇakāra ādeśo bhavati /~prātipadikānte tāvat - māṣavāpiṇau, māṣavāpinau /~