Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] raivatikah 1 raivatikiyah 1 raiyati 1 raja 64 rajabhagah 1 rajabhih 2 rajabhoginah 1 | Frequency [« »] 64 krrtam 64 nanu 64 ni 64 raja 63 78 63 85 63 esam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances raja |
Ps, chap., par.
1 1, 1, 43 | sañjñā pūrveṇa bhavaty eva /~rājā, rājānau, rājānaḥ /~rājānam, 2 1, 1, 45 | jitparyāya-vacanasya-iva rāja-ādy-artham /~jin-nirdeśaḥ 3 1, 1, 45 | viśeṣāṇām /~kiṃ prayojanam ? rāja-ādy-artham /~sabhā rājā+ 4 1, 1, 45 | rāja-ādy-artham /~sabhā rājā+amanuṣya-pūrvā (*2,4.23) -- 5 1, 1, 45 | tasya-iva na bhavati--rāja-sabhā /~tad-viśeṣāṇāṃ ca 6 1, 2, 43 | yūpa-dāru /~vr̥ka-bhayam /~rāja-puruṣaḥ /~akṣa-śauṇḍaḥ /~ 7 1, 2, 46 | kāpaṭavaḥ /~samāsaḥ -- rāja-puruṣaḥ /~brāhmaṇa-kambalaḥ /~ 8 1, 2, 48 | upasarjanasya iti kim ? rāja-kumārī /~svaritatvaṃ kim ? 9 1, 2, 56 | vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ 10 1, 3, 67 | bhr̥tyā rājānam, darśayate rājā svayam eva /~ṇeḥ iti kim ? 11 2, 1, 64 | bhavati /~kṣepe iti kim ? ko rājā pāṭaliputre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 2, 31 | paranipāto vidhīyate /~dantānāṃ rājā rājadantaḥ /~vanasya agre 13 2, 4, 19 | tatpuruṣaḥ iti kim ? dr̥ḍhaseno rājā anañ iti kim ? asenā /~akarmadhāryaḥ 14 2, 4, 23 | sabhā rājā 'manusya-pūrvā || PS_2,4. 15 2, 4, 23 | rakṣaḥpiśācādiṣv eva vartate /~rājā+amanuṣya-pūrvā iti kim ? 16 3, 1, 114| nipātyante /~rājñā sotavyaḥ, rājā vā iha sūyate rājasūyaḥ 17 3, 2, 41 | purandaraḥ /~sarvaṃsaho rājā /~bhave ca dārer iti vaktavyam /~ 18 3, 2, 61 | agaḥ (*8,4.3) iti ṇatvam /~rāja - rāṭ /~virāṭ /~samrāṭ /~ 19 3, 2, 141| yuja-ākrīḍa-vivica-tyaja-raja-bhaja-aticara-apacara-āmuṣa- 20 4, 1, 137| rāja-śvaśurād yat || PS_4,1.137 ||~ _____ 21 4, 1, 151| katham bhāṣāyāṃ vainyo rājā iti ? chandasa eva ayaṃ 22 4, 1, 168| rājanyaptyavat /~pañcālānāṃ rājā pāñcālaḥ /~vaidehaḥ /~māgadhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 4, 1, 169| rājani ity eva, sālveyo rājā /~gāndhāro rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 4, 1, 169| sālveyo rājā /~gāndhāro rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 25 4, 1, 170| tasya rājani ity eva, āṅgo rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 4, 1, 171| rājani ity eva, āmbaṣṭhyo rājā /~āvantyaḥ /~kauntyaḥ /~ 27 4, 1, 172| rājani ity eva, kauravyo rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 28 4, 1, 173| rājani ity eva, audumbarī rājā /~udumbarāstilakhalā madrakārā 29 4, 1, 175| rājani ity eva, kambojo rājā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 30 4, 2, 39 | gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa- 31 4, 2, 143| aṇo 'pavadaḥ /~parvatīyo rājā /~parvatīyaḥ puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 4, 3, 100| anuṣṇḍo janapadaḥ pauravo rājā, sa bhaktir asya, pauravīyaḥ /~ 33 5, 2, 112| śauṇdikaḥ /~pariṣadvalo rājā /~vale (*6,3.118) iti dīrghatvam /~ 34 5, 4, 38 | vas /~et /~marut /~kruṅ /~rājā /~satvantu /~daśārha /~vayas /~ 35 5, 4, 69 | upādāya samāsāntā vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (*5, 36 5, 4, 70 | kṣepe iti kim ? kasya rājā kiṃrājaḥ /~kiṃ sakhaḥ /~ 37 5, 4, 88 | START JKv_5,4.88:~ rāja-ahaḥ-sakhibhyaṣ ṭac (*5, 38 5, 4, 91 | rāja-ahaḥ-sakhibhyaṣ ṭac || PS_ 39 5, 4, 152| striyām iti kim ? bahudaṇḍī rājā, bahudaṇḍikaḥ /~śeṣadvibhāṣā (* 40 6, 1, 68 | lupyate /~halantāt sulopaḥ - rājā /~takṣā /~ukhāsrat /~parṇadhvat /~ 41 6, 1, 68 | siddham ? na sidhyati /~rājā, takṣā ity atra saṃyogāntalopasya 42 6, 1, 134| cet pādaḥ pūryate /~sedu rājā kṣayate carṣaṇīnām /~sauṣadhīr 43 6, 1, 134| saiṣa dāśarathī rāmaḥ saiṣa rājā yudhiṣṭhiraḥ /~saiṣa karṇo 44 6, 1, 182| rāṭ - rājatiḥ kvibantaḥ /~rājā /~paramarājaḥ /~aṅ - añcatiḥ 45 6, 2, 59 | rājā ca || PS_6,2.59 ||~ _____ 46 6, 2, 59 | START JKv_6,2.59:~ rājā ca pūrvapadaṃ brāhmaṇakumārayoḥ 47 6, 2, 60 | START JKv_6,2.60:~ rājā iti vartate, anyatarasyām 48 6, 2, 60 | rājapratyenāḥ /~ṣaṣṭhī iti kim ? rājā cāsau pratyenāś ca rājapratyenāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 6, 2, 63 | rājā ca praśaṃsāyām || PS_6,2. 50 6, 2, 63 | ca rājayogyatayā tasya /~rājā iti kim ? paramanāpitaḥ /~ 51 6, 2, 133| na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ || 52 6, 2, 133| 133:~ ācaryaḥ upādyāyaḥ /~rājā īśvaraḥ /~r̥tvijo yājakāḥ /~ 53 6, 2, 154| iti kim ? brāhmaṇamiśro rājā /~brāhmaṇaiḥ saha saṃhitaḥ 54 6, 2, 154| gr̥hyate iti brāhmaṇamiśro rajā iti pratyudāhriyate /~ [# 55 6, 3, 101| tatpuruṣe iti kim ? kūṣṭro rājā /~aci iti kim ? kubrāhmaṇaḥ /~ 56 6, 4, 8 | nopadhāyāḥ dīrgho bhavati /~rājā, rājānau, rājānaḥ /~rājānam, 57 8, 2, 7 | nakāraḥ tasya lopo bhavati /~rājā /~rājabhyām /~rājabhiḥ /~ 58 8, 2, 12 | cakrībhāvo nipātyate /~cakrīvān rājā /~cakravān ity eva anyatra /~ 59 8, 2, 14 | saurājye gamyamāne /~śobhano rājā yasminniti sa rājanvān deśaḥ /~ 60 8, 2, 36 | bhrasja-sr̥ja-mr̥ja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_ 61 8, 2, 36 | bhrasja sr̥ja mr̥ja yaja rāja bhrāja ity eteṣām, chakārāntānām, 62 8, 2, 36 | yaṣṭum /~yaṣṭavyam /~upayaṭ /~rāja - samrāṭ /~svarāṭ /~virāṭ /~ 63 8, 3, 98 | senā yasya sa pr̥thuseno rājā /~agāt iti kim ? viṣvakṣenaḥ /~ 64 8, 4, 28 | śūdraḥ /~praṇasaḥ /~praṇo rājā /~na ca bhavati /~pra no