Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ngulibhyo 1
nhatah 1
nhatate 2
ni 64
ñi 5
ni3skulam 1
nib 11
Frequency    [«  »]
64 etebhyah
64 krrtam
64 nanu
64 ni
64 raja
63 78
63 85
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ni

   Ps, chap., par.
1 Add | jihva-mu-li-ya~h( = upadhma-ni-ya~ - = word sandhi~+ = 2 1, 1, 45 | asmād vacanād bhavati /~ṇi-lopaḥ -- āṭ-iṭat /~aṭateḥ 3 1, 3, 17 | iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ 4 1, 3, 29 | pratiṣadhyate /~r̥dr̥śo 'ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- 5 1, 3, 30 | ni-sam-upa-vibhyo hvaḥ || PS_ 6 1, 3, 30 | vidhānaṃ pratipattavyam /~ni sam upa vi ity evaṃ pūrvāt 7 1, 4, 58 | rus /~dur /~vi /~āṅ /~ni /~adhi /~api /~ati /~su /~ 8 1, 4, 81 | asti iti jñāpyate /~yāti ni hastinā, niyāti hastinā /~ 9 1, 4, 81 | niyāti hastinā /~hanti ni muṣṭinā, nihanti muṣṭinā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 1, 48 | ṇi-śri-dru-srubhyaḥ kartari 11 3, 2, 61 | yuja-vida-bhidac-chida-ji--rājām uasarge 'pi kvip || 12 3, 2, 61 | ji - śatrujit /~prajit /~ - senānīḥ /~praṇīḥ /~grāmaṇīḥ /~ 13 3, 2, 182| dām--śasa-yu-yuja-stu-tuda-si- 14 3, 3, 24 | śri-ṇī-bhuvo 'nupasarge || PS_3, 15 3, 3, 24 | START JKv_3,3.24:~ śri ṇī bhū ity etebhyo dhātubhyo ' 16 3, 3, 37 | pari-nyor -ṇor dyūta-abhreṣayoḥ || 17 3, 3, 37 | JKv_3,3.37:~ pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ 18 3, 3, 45 | na anantara inuṇ /~ava ni ity etayoḥ uapadayoḥ graher 19 3, 3, 48 | vr̥ṅvr̥ñoḥ sāmānyena grahaṇam /~ni-śabde upapade vr̥ ity etasmād 20 3, 3, 60 | START JKv_3,3.60:~ ni-śabde upapade adeḥ dhātoḥ 21 3, 3, 63 | yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||~ _____ 22 3, 3, 63 | iti vartate /~sam upa ni vi ity eteṣu upapadeṣu anupasarge ' 23 3, 3, 64 | JKv_3,3.64:~ ap ity eva /~ni-śabde upapade gada nada 24 3, 3, 72 | START JKv_3,3.72:~ ni abhi upa vi ity eteṣu upapadeṣu 25 3, 3, 87 | JKv_3,3.87:~ nighaḥ iti ni-pūrvād hanteḥ ap pratyayaḥ, 26 3, 4, 117| suṣṭutayaḥ /~ārdhadhātukatvāṇ ṇi-lopaḥ /~vardhayantu iti 27 4, 1, 1 | ṅīnāṃ sāmānyena grahaṇaṃ ṅī iti, ṭāb-ḍāp-cāpām āp iti, 28 4, 3, 2 | asmākau bhavataḥ, tato 'ṇi ca iti /~yauṣmākīṇaḥ /~āsmākīnaḥ /~ 29 4, 3, 32 | śabdaḥ kacchādiḥ, tato 'ṇi manuṣyavuñi ca prāpte vidhānam /~ 30 4, 3, 32 | apakara-śabdād api autsargike 'ṇi /~sindhukaḥ /~apakarakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 5, 2, 32 | anuvartate, sañjñāyām iti ca /~ni-śabdān nāsikāyā nate 'bhidheye 32 5, 2, 33 | nate nāsikāyāḥ iti ca /~ni-śabdān nāsikāyā nate 'bhidheye 33 5, 2, 33 | bhavataḥ, tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika 34 5, 2, 128| iti anuvartate /~tena+iha ni bhavati, citralalāṭikāvatī /~ 35 6, 1, 47 | viṣphālaḥ sphuratisphulatyor nir-ni-vibhyaḥ (*8,3.76) iti 36 6, 1, 171| niśparyantā iha gr̥hyante /~ni padaścaturo jahi /~ dato 37 6, 2, 53 | START JKv_6,2.53:~ ni adhi ity etau cāñcatau vapratyaye 38 6, 2, 181| na ni-vi-bhyām || PS_6,2.181 ||~ _____ 39 6, 2, 181| START JKv_6,2.181:~ ni vi ity etābhyām uttaro ' 40 6, 3, 33 | ākārādeśaḥ /~tatra r̥to ṅi-sarvanāmasthānayoḥ (*7,3. 41 6, 4, 170| mapūrvaḥ an avarmaṇo 'ṇi parato 'patye 'rthe na prakr̥tyā 42 6, 4, 173| 173:~ aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ 43 7, 1, 15 | START JKv_7,1.15:~ ṅasi ṅi ity etayor akārāntāt sarvanāmnaḥ 44 7, 1, 15 | yasmāt /~tasmāt /~karmāt /~ṅi ity etasya smin /~sarvasmin /~ 45 7, 2, 5 | yanta-kṣaṇa-śvasa-jāgr̥-ṇi-śvy-ed-itām || PS_7,2.5 ||~ _____ 46 7, 2, 5 | aṅgānām, kṣaṇa śvasa jāgr̥ ṇi śvi ity eteṣām, editāṃ ca 47 7, 2, 5 | aśvasīt /~jāgr̥ - ajāgarīt /~ṇi - aunayīt /~ailayīt /~śvi - 48 7, 2, 24 | ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 ||~ _____ 49 7, 2, 24 | START JKv_7,2.24:~ sam ni vi ity etebhya uttarasya 50 7, 2, 99 | priyatisr̥ṇī, priyatisr̥̄ṇi /~priyacatasā, priyacatasrau, 51 7, 2, 99 | priyacatasr̥ṇī, priyacatasr̥̄ṇi /~nadyr̥taś ca (*5,4.153) 52 7, 3, 110| r̥to ṅi-sarvanāmasthānayoḥ || PS_ 53 7, 3, 116| 116:~ nadyantāt ābantāt ity etasmāc ca+uttarasya 54 7, 3, 116| bahurājāyām /~kārīṣagandhyāyām /~ - rājanyām /~senānyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 55 7, 4, 16 | -dr̥śo 'ṅi guṇaḥ || PS_7,4.16 ||~ _____ 56 8, 2, 8 | na ṅi-sambuddhyoḥ || PS_8,2.8 ||~ _____ 57 8, 3, 70 | START JKv_8,3.70:~ pari ni vi ity etebhyāḥ upasargebhyaḥ 58 8, 3, 72 | 3.72:~ anu vi pari abhi ni ity etebhyaḥ uttarasya syandateḥ 59 8, 3, 76 | sphurati-sphulatyor nir-ni-vibhyaḥ || PS_8,3.76 ||~ _____ 60 8, 3, 76 | sphuratisphulatyoḥ sakārasya nis ni vi ity etebhyaḥ uttarasya 61 8, 3, 89 | ni-nadībhyāṃ snāteḥ kauśale || 62 8, 3, 89 | START JKv_8,3.89:~ ni nadī ity etābhyām uttarasya 63 8, 3, 117| START JKv_8,3.117:~ ni vi abhi ity etebhyaḥ upasargebhyaḥ 64 8, 4, 17 | START JKv_8,4.17:~ ni ity etasya upasargasthānnimittād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL