Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ñantebhyo 1 nantodattah 1 nantyasya 3 nanu 64 nanubandhah 1 nanubanghakrrtamanejantatvam 1 nanudatta 7 | Frequency [« »] 64 97 64 etebhyah 64 krrtam 64 nanu 64 ni 64 raja 63 78 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nanu |
Ps, chap., par.
1 1, 2, 63 | punarvasavo māṇavakāḥ /~nanu ca prakr̥tam eva nakṣatra- 2 1, 3, 48 | vadater ātmanepadaṃ bhavati /~nanu vada vyaktāyāṃ vāci ity 3 1, 3, 67 | samarayatyenaṃ vaṅgulmaḥ svayam eva /~nanu cātra karmakartari mūlodāharaṇāni /~ 4 1, 4, 57 | khalu /~ām /~āho /~atho /~nanu /~manye /~mithyā /~asi /~ 5 2, 1, 63 | katamakaṭhaḥ /~katamakālāpaḥ /~nanu katama-śabdastāvaj jātiparipraśna 6 2, 2, 16 | bhettā /~vajrasya bhartā /~nanu ca bhartr̥-śabdo hy ayaṃ 7 2, 2, 19 | edhānāhārako vrajati /~nanu ca sup supā iti vartate, 8 2, 2, 36 | avamuktopānatkaḥ /~āhūtasubrahmaṇyaḥ /~nanu ca viśeṣaṇam eva atra niṣṭhā ? 9 2, 3, 11 | tilebhyaḥ prati yacchati /~nanu ca pratinidhi-pratidāne 10 2, 3, 29 | grāmāt /~pratyag grāmāt /~nanu cāyam api dik-śabda eva /~ 11 2, 4, 58 | pitā /~kauravyaḥ putraḥ /~nanu ca kauravya-śabdaḥ tikādiṣu 12 3, 2, 56 | āḍhyīkurvanty anena /~nanu ca khyunā mukte lyuṭā bhavitavyam, 13 3, 2, 58 | kvin pratyayo bhavati /~nanu sakarmakatvāt spr̥śeḥ karmaivopapadaṃ 14 3, 2, 95 | kvanip pratyayo bhavati /~nanu ca yudhir akarmakaḥ ? antarbhāvitaṇy- 15 3, 2, 105| dhyāvāpr̥thivī ātatāna /~nanu ca chndasi luḍ-laṅ-liṭaḥ (* 16 3, 2, 115| dhātḥ liṭ pratyayo bhavati /~nanu dhātv-arthaḥ sarvaḥ parokṣa 17 3, 2, 120| bhūtasāmānye vidhirayam /~nanu-śabde upapade praśna-pūrvake 18 3, 2, 120| akārṣīḥ kaṭaṃ devadatta ? nanu karomi bhoḥ /~avocas tatra 19 3, 2, 120| tatra kiṃcid devadatta ? nanu bravīmi bhoḥ /~pr̥ṣṭa-prativacane 20 3, 2, 120| pr̥ṣṭa-prativacane iti kim ? nanu akārṣīt māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 2, 153| sūditā /~dīpitā /~dīkṣitā /~nanu ca dīper viśeṣa-vihito ra- 22 3, 3, 123| añcateḥ ghañ nipātyate /~nanu ca halaś ca (*3,3.121) /~ 23 3, 4, 24 | agre bhuṅkte tato vrajati /~nanu ca vāsarūpa iti bhavisyati ? 24 3, 4, 46 | sa eva anuprayoktavyaḥ /~nanu dhātu-sambandhe pratyaya- 25 3, 4, 56 | geham anupraviśya bhuṅkte /~nanu ābhīkṣṇye ṇamul vihita eva, 26 3, 4, 111| anyeṣāṃ mate - ayān /~nanu ṅitaḥ ity anuvartate /~atra 27 3, 4, 115| śekitha /~jagle /~mamle /~nanu ca ekasañjña-adhikārād anyatra 28 4, 1, 28 | kimarthaṃ tarhi idam ucyate, nanu siddhā eva ḍāp-pratiṣedhaṅīpaḥ ? 29 4, 1, 88 | dvigoḥ iti sthāna-ṣaṣṭhī /~nanu ca pratyayādarśanasya+eṣā 30 4, 1, 100| hāritāyanaḥ /~kaindāsāyanaḥ /~nanu ca gotre iti vartate /~na 31 4, 1, 104| gotre ity eva, baidiḥ /~nanu ca r̥ṣyaṇā bhavitavyam ? 32 4, 2, 18 | dadhani saṃskr̥taṃ dādhikam /~nanu ca saṃskr̥ta-arthe prāgvahateḥ 33 4, 2, 45 | gotravuñ bādhana-artham /~nanu ca paratvādañā vuñ bādhiṣyate, 34 4, 2, 100| kim ? rāṅkavako manusyaḥ /~nanu ca raṅku-śabdaḥ kacchādiṣu 35 4, 3, 3 | pūrvavad eva na bhavati /~nanu ca na lumatā aṅgasya (*1, 36 4, 3, 22 | sarvatra+etad bhavati /~nanu ca chandasi iti na anuvartiṣyate ? 37 4, 3, 38 | māthuraḥ /~rāṣṭriyaḥ /~nanu ca yad yatra kr̥taṃ jātam 38 4, 3, 84 | prabhavati vaidūryo maṇiḥ /~nanu ca vālavāyād asau prabhavati, 39 4, 3, 98 | vāsudevakaḥ /~arjunakaḥ /~nanu ca vāsudeva-śabdād gotra- 40 4, 3, 168| siddhe lug-arthaṃ vacanam /~nanu ca yasya+iti ca (*6,4.148) 41 4, 4, 28 | ṭhak pratyayo bhavati /~nanu ca vr̥tir akarmakaḥ, tasya 42 4, 4, 50 | āpaṇikaḥ /~gaulmikaḥ /~nanu avakrayo 'pi dharmyam eva ? 43 4, 4, 65 | bhavati, tac ca bhakṣāḥ /~nanu ca hitayoge caturthyā bhavitavyaṃ, 44 4, 4, 83 | pādau vidhyati dhanuṣā /~nanu asamarthatvād anabhidhānāc 45 4, 4, 91 | dharmeṇa prāpyaṃ dharmyam /~nanu ca dharmādanapete iti vakṣyamāṇena+ 46 5, 1, 52 | kauḍavikaḥ /~khārīkaḥ /~nanu ca pāke ca sambhavo 'sti ? 47 5, 1, 58 | trikaṃ kāśakr̥tsnam /~nanu ca adhyāyasamūhaḥ sūtrasaṅgha 48 5, 1, 80 | bhāvī māsikaḥ utsavaḥ /~nanu cādhyeṣaṇaṃ bharaṇaṃ ca 49 5, 2, 41 | saṅkhyā parimāṇaṃ yeṣāṃ iti /~nanu ca saṅkhyā evamātmikaiva 50 5, 2, 109| matvarthe anyatarasyām /~nanu ca prakr̥tam anyatarasyāṃ 51 5, 3, 60 | vibhaktivipariṇamyate /~nanu ca praśasya śabdasya aguṇavacanatvād 52 5, 4, 77 | ahani ca divā ca ahardivam /~nanu ca paryāyāvetau, katham 53 6, 4, 72 | prāpnuvan vidhiranityo bhavati /~nanu śabdāntarād iti vikaraṇo ' 54 7, 1, 73 | nalopapratiṣedhaḥ syāt /~nanu ca na lumatāṅgasya (*1,1. 55 7, 2, 4 | halantasya ity eva, alāvīt /~nanu ca etad apy antaraṅgatvāt 56 7, 2, 80 | sārvadhātuka ity eva, cikīrṣyāt /~nanu ca ato lopaḥ (*6,4.48) ity 57 7, 2, 98 | syāt ity ayam ārambhaḥ /~nanu cātrāpyantarvartinī vibhaktir 58 7, 4, 83 | raṃramyate /~raṃramīti /~nanu cātra apavādatvān nuki kr̥te 59 8, 1, 43 | START JKv_8,1.43:~ nanu ity anena yuktaṃ tiṅantaṃ 60 8, 1, 43 | anujñāprārthanā ity arthaḥ /~nanu karomi bhoḥ /~anujānīṣva 61 8, 1, 43 | akārṣīḥ kaṭaṃ devadatta ? nanu karomi bhoḥ /~pr̥ṣṭaprativacanam 62 8, 2, 4 | anudāttasya svarito bhavati /~nanu ca saptamyekavacanasya yadudāttayaṇaḥ 63 8, 2, 69 | kim ? ahobhyām /~ahobhiḥ /~nanu catra api pratyayalakṣaṇena 64 8, 2, 93 | hi /~heḥ iti kim ? karomi nanu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~