Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krrtakrrtasamuccayah 1
krrtakugagama 1
krrtalabdhakritakusalah 1
krrtam 64
krrtamacaste 1
krrtamitapratipannan 1
krrtanatvasya 1
Frequency    [«  »]
64 88
64 97
64 etebhyah
64 krrtam
64 nanu
64 ni
64 raja
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

krrtam

   Ps, chap., par.
1 1, 1, 3 | upasthitaṃ draṣṭavyam /~kiṃ kr̥taṃ bhavati ? dvitīyayā ṣaṣṭhī 2 1, 1, 30 | bahulam (*2,1.32) iti-tvayakā Kr̥tam, mayakā kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 1, 30 | iti-tvayakā Kr̥tam, mayakā kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 1, 2, 29 | iti /~kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ sañjñino viśeṣaṇam /~ 5 1, 2, 35 | vauṣaḍ-grahaṇam eva kasmān na kr̥tam ? vaicitrya-artham /~vicitra 6 1, 2, 57 | śvaḥ kartavyam idam hayaḥ kr̥tam iti /~na-ivaṃ vyutpādyante /~ 7 1, 2, 64 | jarayati /~brāhmaṇābhyāṃ ca kr̥taṃ brāhmaṇābhyāṃ ca dehi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 1, 3, 62 | siddham ātmanepdam /~avayave kr̥taṃ liṅgaṃ samudāyasya viśeṣakaṃ 9 1, 4, 60 | kārikā-kr̥tya /~kārikā-kr̥tam /~yat kārikā karoti /~punaścanasau 10 1, 4, 67 | prayojanam /~puras-kr̥tya /~puras-kr̥tam /~yat puras karoti /~avyayam 11 1, 4, 95 | stutam eva bhavatā /~śobhanaṃ kr̥tam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 1, 60 | tatpuruṣaś ca samāso bhavati /~kr̥taṃ ca tadakr̥taṃ ca kr̥tākr̥tam /~ 13 2, 2, 36 | vivakṣā nibandhanatvāt /~kathe kr̥tam anena iti vigrahītavyam /~ 14 2, 3, 18 | vibhaktir bhavati /~devadattena kr̥tam /~yajñadattena bhuktam /~ 15 2, 3, 69 | odanaṃ buktavān /~devadattena kr̥tam /~khalartha - īṣatkaraḥ 16 2, 4, 62 | tena+eva cet tadrājena kr̥taṃ bahutvaṃ bhavati /~aṅgāḥ /~ 17 2, 4, 63 | eva ced gotra-pratyayena kr̥taṃ bahutvaṃ bhavati /~pratyaya- 18 2, 4, 84 | avyayībhāve /~upakumbhena kr̥tam, upakumbhaṃ kr̥tam /~upakumbhe 19 2, 4, 84 | upakumbhena kr̥tam, upakumbhaṃ kr̥tam /~upakumbhe nidhehi, upakumbhaṃ 20 3, 1, 21 | ajahalat /~acakalat /~kr̥taṃ gr̥hṇāti kr̥tayati /~tūstāni 21 3, 1, 58 | arthabhidāt tu dvayor upādānaṃ kr̥tam /~kecit tu varnayanti dvayor 22 3, 1, 94 | kambaladaḥ /~na amubandha-kr̥tam asārūpyam /~astriyām iti 23 3, 1, 127| nitya iti ced dakṣiṇāgnau kr̥taṃ bhavet /~ekayonau tu taṃ 24 3, 2, 102| pratyayo bhūte bhavati /~kr̥tam /~kr̥tavān /~bhuktam /~bhuktavān /~ 25 3, 2, 124| devadattaṃ paśya /~pacatā kr̥tam /~pacamanena kr̥tam /~aprathamā- 26 3, 2, 124| pacatā kr̥tam /~pacamanena kr̥tam /~aprathamā-samānādhikaraṇe 27 3, 3, 96 | sambandhaḥ /~kasmād evaṃ kr̥tam ? vaicitrya-artham /~vr̥ṣṭiḥ /~ 28 4, 1, 92 | apatye 'pi bādhana-arthaṃ kr̥taṃ bhavet /~utsargaḥ śeṣa eva 29 4, 2, 113| śabdena bharatānām upādānaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 30 4, 2, 119| labhyate iti ṭhañ-grahaṇaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 31 4, 3, 38 | rāṣṭriyaḥ /~nanu ca yad yatra kr̥taṃ jātam api tatra bhavati, 32 4, 3, 57 | tāsāṃ bahutvād bahuvacanaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 33 4, 3, 87 | pratyayo bhavati yat tat kr̥taṃ granthaś cet sa bhavati /~ 34 4, 3, 101| proktam ity ucyate, na tu kr̥tam, kr̥te granthe (*4,3.116) 35 4, 3, 116| takṣakr̥taḥ prāsādaḥ /~utpāditaṃ kr̥taṃ, vidyāmānām eva jñātam aupajñātam 36 4, 3, 117| sañjñā jñāyate /~makṣikābhi kr̥taṃ mākṣikam /~kārmukam /~sāragham /~ 37 4, 3, 118| vuñ pratyayo bhavati tena kr̥tam ity etasminn arthe sañjñāyāṃ 38 4, 3, 119| svare viśeṣaḥ /~kṣudrādibhiḥ kr̥taṃ kṣaudram /~bhrāmaram /~vāṭaram /~ 39 4, 4, 133| pūrvaiḥ kr̥tam ina-yau ca || PS_4,4.133 ||~ _____ 40 4, 4, 133| pūrvaśabdāt tr̥tīyāsamarthāt kr̥tam ity etasminn arthe ina ya 41 5, 2, 87 | pratyayo bhavati /~pūrvaṃ kr̥tam anena kr̥tapūrvī kaṭam /~ 42 5, 4, 90 | ācaṣṭe /~puṇyagrahaṇam eva na kr̥tam vaicitryārtham puṇyāhaḥ /~ 43 6, 1, 69 | pūrvasūtre punar apr̥ktagrahaṇaṃ kr̥tam /~eṅantāt prātipadikāt hrasvantāc 44 6, 1, 71 | grāmaṇīḥ /~piti iti kim ? kr̥tam /~hr̥tam /~kr̥ti iti kim ? 45 6, 1, 205| āptaḥ /~sañjñāyām iti kim ? kr̥tam /~hr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 6, 2, 46 | karmadhāraye iti kim ? śreṇyā kr̥taṃ śreṇikr̥tam /~aniṣṭhā iti 47 6, 2, 149| itthaṃbhūtena kr̥tam iti ca || PS_6,2.149 ||~ _____ 48 6, 2, 149| itthambhūtaḥ /~itthaṃbhūtena kr̥tam ity etasminn arthe yaḥ samaso 49 6, 2, 149| pramattagītam /~vipannaśrutam /~kr̥tam iti kriyāsāmānye karotirvartate, 50 6, 2, 149| eva /~tena pralapitādyapi kr̥taṃ bhavati /~tr̥tīyā karmaṇi (* 51 6, 4, 130| dvipadaḥ paśya /~dvipadā kr̥tam /~bhasya iti kim ? dvipādau /~ 52 6, 4, 141| mantreṣu iti kim ? ātmanā kr̥tam /~āṅi iti kim ? yadātmanastanno 53 7, 2, 11 | asiddhatvamanāśritya rorutvaṃ na kr̥tam visarjanīyaś ca kr̥taḥ iti /~ 54 7, 2, 34 | vikastāḥ iti bahuvacanaṃ kr̥tam /~apareṣu tu nipātaneṣu 55 7, 2, 92 | siddhe asmin yat parigrahaṇaṃ kr̥tam, avadhidyotanārthaṃ tat /~ 56 7, 3, 31 | napuṃsakāśrayaṃ hrasvatvaṃ kr̥tam /~bhāsye tu yathādarśita 57 7, 3, 73 | tataḥ taugrahaṇam eva atra kr̥taṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 58 7, 4, 65 | tathā cāsya hi vivaraṇaṃ kr̥tam /~akrandīt iti bhāṣāyām /~ 59 8, 1, 1 | sarvasya ity etad eva kr̥taṃ sarvakāryapratipattyarthaṃ 60 8, 1, 20 | iti kim ? grāme yuvābhyāṃ kr̥tam /~sthagrahaṇaṃ śrūyamāṇavibhaktyartham /~ 61 8, 2, 32 | hakārasya iti /~ [#918]~ kiṃ kr̥taṃ bhavati ? adhok ity atra 62 8, 2, 62 | vaktavye pratyayagrahaṇaṃ kr̥taṃ bahuvrīhivijñānārtham /~ 63 8, 3, 17 | eva aśgrahaṇaṃ kasmān na kr̥tam ? uttarārtham, mo 'nusvāraḥ (* 64 8, 4, 11 | tathā ca atra nuṃgrahaṇam kr̥tam /~sa hi samudāyabhaktatvād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL