Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etebhah 1 etebhayah 1 etebhya 9 etebhyah 64 etebhyam 1 etebhyas 15 etebhyo 40 | Frequency [« »] 64 83 64 88 64 97 64 etebhyah 64 krrtam 64 nanu 64 ni | Jayaditya & Vamana Kasikavrtti IntraText - Concordances etebhyah |
Ps, chap., par.
1 1, 2, 7 | kuṣa kliśa vada vasa ity etebhyaḥ paraḥ ktvā-pratyayaḥ kid 2 1, 2, 8 | grahi svapi praccha ity etebhyaḥ saṃśca ktvā ca kitau bhavataḥ /~ 3 1, 2, 19 | svidi midi kṣvidi dhr̥ṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ 4 1, 2, 24 | 24:~ vañci luñci r̥t ity etebhyaḥ paraḥ ktvā pratyayaḥ seḍ 5 1, 2, 25 | tr̥ṣi mr̥ṣi kr̥śi ity etebhyaḥ paraḥ krvā pratyayaḥ seṭ 6 1, 3, 83 | āramati /~pariramati /~etebhyaḥ iti kim ? abhiramate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 4, 58 | pitā /~taikāyaniḥ putraḥ /~etebhyaḥ iti kim ? śiva-ādibhyo ' 8 2, 4, 77 | gāti sthā ghu pā bhū ity etebhyaḥ /~parasya sico lug bhavati, 9 2, 4, 80 | vr̥ca kr̥ gami jani ity etebhyaḥ uttarasya leḥ lug bhavati /~ 10 3, 1, 21 | hala kala kr̥ta tūsta ity etebhyaḥ karaṇe ṇic pratyayo bhavati /~ 11 3, 1, 56 | śāsu anuśiṣṭau r̥ gatau ity etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati /~ 12 3, 1, 59 | 3,1.59:~ kr̥ mr̥ dr̥ ity etebhyaḥ parasya cleḥ chandasi viṣaye 13 3, 1, 61 | santānapālanayoḥ, opyāayī vr̥ddhau, etebhyaḥ parasya cleḥ taśabde parato ' 14 3, 1, 82 | sautrāḥ, skuñ āpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ 15 3, 1, 109| stu śās vr̥ dr̥ juṣ ity etebhyaḥ kyap pratyayo bhavati /~ 16 3, 1, 149| 3,1.149:~ pru sr̥ lū ity etebhyaḥ dhātubhyaḥ samabhihāre vun 17 3, 2, 27 | pālane, mantha viloḍane, etebhyaḥ karmaṇy-upapade chandasi 18 3, 2, 108| 108:~ sada vasa śru ity etebhyaḥ parasya liṭo bhāṣāyāṃ viṣaye 19 3, 2, 159| dā dheṭ si śada sada ity etebhyaḥ ruḥ pratyayo bhavati /~daruḥ /~ 20 3, 3, 23 | sami upapade yu dru du ity etebhyaḥ dhātubhyaḥ ghañ pratyayo 21 3, 3, 64 | gada nada paṭha svana ity etebhyaḥ dhatubhyaḥ vā ap pratyayo 22 4, 1, 85 | diti aditi āditya ity etebhyaḥ, patyuttarapadāt ca prātipadikāt 23 4, 2, 87 | kumuda naḍa vetasa ity etebhyaḥ śabdebhyaḥ ḍmatup pratyayo 24 4, 2, 98 | dakṣiṇā paścāt puras ity etebhyaḥ tyak prayayo bhavati śaiṣikaḥ /~ 25 4, 3, 23 | sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ avyayebhyaś ca kālavācibhyaḥ 26 4, 3, 48 | kalāpin aśvattha yavabusa ity etebhyaḥ kālavācibhyaḥ saptamī-samarthebhyo 27 4, 4, 27 | ojas sahas ambhas ity etebhyaḥ tr̥tīyāsamarthebhyo vartate 28 4, 4, 60 | prathamāsamarthebhyaḥ asti nāsti diṣṭa ity etebhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe 29 5, 2, 4 | māṣa umā bhaṅgā aṇu ity etebhyaḥ vibhāṣā yat pratyayo bhavati 30 5, 2, 10 | parampara putrapautra ity etebhyaḥ tad iti dvitīyāsamarthebhyaḥ 31 5, 2, 29 | 5,2.29:~ sam pra ud ity etebhyaḥ kaṭac pratyayo bhavati /~ 32 5, 2, 39 | yat-tad-etebhyaḥ parimāṇe vatup || PS_5,2. 33 5, 2, 39 | tad asya ity eva /~yat-tad-etebhyaḥ prathamāsamarthebhyaḥ parimāṇopādhikebhyaḥ 34 5, 2, 101| śraddhā arcā vr̥tti ity etebhyaḥ ṇaḥ pratyayo bhavati matubarthe /~ 35 5, 3, 91 | vatsa ukṣan aśva r̥ṣabha ity etebhyaḥ tanutve dyotye ṣṭarac-pratyayo 36 5, 3, 92 | 5,3.92:~ kim yat tat ity etebhyaḥ prātipadikebhya dvayor ekasya 37 5, 3, 111| pratna pūrva viśva ima ity etebhyaḥ ivārthe thālpratyayo bhavati 38 5, 4, 7 | alagkarma alampuruṣa ity etebhyaḥ adhyuttarapadāt ca svārthe 39 5, 4, 18 | 4.18:~ dvi tri catur ity etebhyaḥ saṅkhyāśabdebhyaḥ kriyābhyāvr̥ttigaṇane 40 5, 4, 25 | sūra, marta, yaviṣṭha ity etebhyaḥ chandasi svārthe yatpratyayo 41 5, 4, 81 | 4.81:~ anu ava tapta ity etebhyaḥ paro yo rahasśabdaḥ tadantāt 42 5, 4, 88 | ahno 'hna etebhyaḥ || PS_5,4.88 ||~ _____START 43 5, 4, 98 | uttara mr̥ga pūrva ity etebhyaḥ paro yaḥ sakthiśabdaḥ, cakārād 44 5, 4, 121| 5,4.121:~ nañ dus su ity etebhyaḥ parau yau hali-sakthi-śabdau 45 5, 4, 122| ity eva /~nañ dus su ity etebhyaḥ parau yau prajā-medhā-śabdau 46 5, 4, 135| ut pūti su surabhi ity etebhyaḥ parasya gandhaśabdasya ikārādeśo 47 5, 4, 135| sugandhiḥ /~surabhigandhiḥ /~etebhyaḥ iti kim ? tīvragandho vātaḥ /~ 48 6, 1, 137| 1.137:~ sam pari upa ity etebhyaḥ bhuṣaṇārthe karotau parataḥ 49 6, 2, 162| samāse idam etad tad ity etebhyaḥ uttarasya prathamaśabdasya 50 6, 2, 168| sthūla muṣṭi pr̥thu vatsa ity etebhyaḥ paraṃ mukhaṃ svāṅgavāci 51 7, 2, 44 | svarati sūti sūyati dhūñ ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder 52 7, 2, 72 | 7,2.72:~ stu su dhūñ ity etebhyaḥ sici parasamipade parata 53 7, 3, 12 | 12:~ su sarva ardha ity etebhyaḥ uttarasya janapadavācinaḥ 54 7, 3, 95 | upaśame, ama gatyādiṣu ity etebhyaḥ parasya sārvadhātukasya 55 8, 2, 56 | vida unda trā ghrā hrī ity etebhyaḥ uttarasya niṣṭhātakārasya 56 8, 3, 70 | 8,3.70:~ pari ni vi ity etebhyāḥ upasargebhyaḥ uttareṣām 57 8, 3, 72 | anu vi pari abhi ni ity etebhyaḥ uttarasya syandateḥ aprāṇiṣu 58 8, 3, 76 | sakārasya nis ni vi ity etebhyaḥ uttarasya vā mūrdhanyādeśo 59 8, 3, 88 | 3.88:~ su vi nir dur ity etebhyaḥ uttarasya supi sūti sama 60 8, 3, 96 | 96:~ vi ku śami pari ity etebhyaḥ uttarasya sthalasakārasya 61 8, 3, 117| 8,3.117:~ ni vi abhi ity etebhyaḥ upasargebhyaḥ uttarasya 62 8, 4, 4 | sighrakā śārikā koṭarā agre ity etebhyaḥ pūrvapadebhyaḥ uttarasya 63 8, 4, 5 | kārṣya khadira pīyūkṣā ity etebhyaḥ uttarasya vananakārasya 64 8, 4, 7 | nirahnaḥ /~durahnaḥ /~ahno 'hna etebhyaḥ (*5,4.88) ity ahnādeśaḥ /~