Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gham 1 ghams 1 ghan 9 ghañ 63 ghanadesah 1 ghanadesas 2 ghanaghanah 2 | Frequency [« »] 63 78 63 85 63 esam 63 ghañ 63 krrtva 62 adesah 62 adi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ghañ |
Ps, chap., par.
1 2, 4, 38 | ghañ-apoś ca || PS_2,4.38 ||~ _____ 2 3, 3, 11 | 3,3.18) iti prakr̥tya ye ghañ-ādayo vihitās te ca bhāva- 3 3, 3, 16 | pada-ruja-viśa-spr̥śo ghañ || PS_3,3.16 ||~ _____START 4 3, 3, 16 | pratyayāḥ /~padādibhyo dhātubhyo ghañ pratyayo bhavati /~padyate ' 5 3, 3, 17 | sarteḥ dhātoḥ sthire kartari ghañ pratayo bhavati /~sthiraḥ 6 3, 3, 18 | 18:~ bhāve vācye dhātoḥ ghañ pratyayo bhavati /~pākaḥ /~ 7 3, 3, 18 | siddhatā nāma dharmaḥ tatra ghañ-ādayaḥ pratyayāḥ vidhīyante /~ 8 3, 3, 19 | sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /~prāsyanti taṃ 9 3, 3, 20 | gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo bhavati /~ekastaṇḍula- 10 3, 3, 20 | gr̥hyate, na prasthādy eva /~ghañ-anukramaṇam ajapor viṣaye, 11 3, 3, 21 | JKv_3,3.21:~ iṅo dhātoḥ ghañ pratyayo bhavati /~aco ' 12 3, 3, 22 | upasarge upapade rauter dhātor ghañ pratyayo bhavati /~apo ' 13 3, 3, 23 | ity etebhyaḥ dhātubhyaḥ ghañ pratyayo bhavati /~saṃyāvaḥ /~ 14 3, 3, 24 | dhātubhyo 'nupasargebhyo ghañ pratyayo bhavati /~ajapor 15 3, 3, 25 | ity etābhyāṃ dhātubhyāṃ ghañ pratyayo bhavati /~apo ' 16 3, 3, 26 | upapadayoḥ nayater dhātoḥ ghañ pratyayo bhavati /~avanāyaḥ /~ 17 3, 3, 27 | sru ity etebhyo dhātubhyo ghañ pratyayo bhavati /~pradrāvaḥ /~ 18 3, 3, 28 | nirabhipūrvayoḥ pū-lvor dhātvoḥ ghañ pratyayo bhavati /~niṣpāvaḥ /~ 19 3, 3, 29 | gr̥̄ ity etasmād dhātoḥ ghañ pratyayo bhavati /~udgāraḥ 20 3, 3, 30 | dhātor unnyoḥ upapadayoḥ ghañ pratayo bhavati, dhānya- 21 3, 3, 31 | prayoge sampūrvāt stauter ghañ partyayo bhavati /~saṃratāvaḥ 22 3, 3, 32 | dhātoḥ pra-śabde upapade ghañ pratyayo bhavati na ced 23 3, 3, 33 | dhātoḥ vi-śabde upapade ghañ patyayo bhavati prathane 24 3, 3, 34 | vipūrvāt str̥nāteḥ chandonāmni ghañ pratyayo bhavati /~vr̥ttam 25 3, 3, 35 | udi upapade graher dhātoḥ ghañ pratyayo bhavati /~ato ' 26 3, 3, 36 | sami upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaś ced 27 3, 3, 37 | yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ pratyayo bhavati /~aco ' 28 3, 3, 38 | śabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye 29 3, 3, 39 | upapadayoḥ śeter dhātoḥ ghañ bhavati paryāye gamyamāne /~ 30 3, 3, 40 | gamyamāne cinoter dhātoḥ ghañ pratyayo bhavati, na cet 31 3, 3, 41 | eteṣv artheṣu cinoteḥ ghañ pratyayaḥ bhavati, dhātor 32 3, 3, 42 | saṅghe vācye cinoter dhātoḥ ghañ pratyayo bhavati ādeś ca 33 3, 3, 44 | vāsarūpanirāsa-artham, tena ghañ na bhavati /~lyuṭā tu samāveśa 34 3, 3, 45 | dr̥ṣṭa-anuvr̥tti-sāmarthyād ghañ anuvartate, na anantara 35 3, 3, 45 | uapadayoḥ graher dhātoḥ ghañ pratyayo bhavati ākrośe 36 3, 3, 46 | śabde upapade graher dhāto ghañ pratyayo bhavati lipsāyāṃ 37 3, 3, 47 | pari-śabde upapade graheḥ ghañ pratyayo bhavati, yajñaviṣayaś 38 3, 3, 48 | dhānya-viśeṣe 'bhidheye ghañ pratyayo bhavati /~apo ' 39 3, 3, 49 | upapade śrayaty-ādibhyo ghañ pratayayo bhavati /~ajapor 40 3, 3, 50 | rauteḥ plavateś ca vibhāṣā ghañ pratyayo bhavati /~ārāvaḥ, 41 3, 3, 51 | ave upapade graheḥ dhātoḥ ghañ pratyayo bhavati vibhāṣā 42 3, 3, 52 | upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayānta- 43 3, 3, 53 | upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, raśmiś 44 3, 3, 54 | vr̥ṇoteḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayāntena 45 3, 3, 55 | bhavateḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati avajñāne 46 3, 3, 56 | antaḥ (*6,2.143) thā 'tha-ghañ-kta-aj-ab-itra-kaṇām (*6, 47 3, 3, 58 | upasaṅkhyānam /~vaśaḥ /~raṇaḥ /~ghañ-arthe kavidhānaṃ sthāsnāpāvyadhihaniyudhyartham /~ 48 3, 3, 76 | ca aparaḥ prāpnoti /~tena ghañ api bhavati /~ghāto vartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 3, 3, 120| ave tr̥̄-stror ghañ || PS_3,3.120 ||~ _____ 50 3, 3, 120| adhikaraṇayoḥ sañjñāyām ghañ pratyayo bhavati /~ghasyāpavādaḥ /~ 51 3, 3, 121| dhātoḥ karaṇa-adhikaraṇayoḥ ghañ pratyayo bhavati /~ghasya 52 3, 3, 122| puṃsi sañjñāyāṃ ghe prāpte ghañ vidhīyate /~ahalanta-artha 53 3, 3, 123| bhavati /~utpūrvād añcateḥ ghañ nipātyate /~nanu ca halaś 54 3, 3, 123| 3.121) /~iti siddha eva ghañ ? udake pratiṣedha-artham 55 3, 3, 124| āṅ-pūrvāt nayateḥ karane ghañ nipātyate /~ānāyo matsyānām /~ 56 3, 3, 125| pratyayo bhavati /~cakārāt ghañ ca /~ākhanaḥ, ākhānaḥ /~ 57 6, 2, 7 | uccāraśabdo 'pi ghañantaḥ tha-atha-ghañ-kta-aj-ab-itra-kāṇām (*6, 58 6, 2, 144| tha-atha-ghañ-kta-aj-ab-itra-kāṇām || 59 6, 2, 144| START JKv_6,2.144:~ tha atha ghañ kta ac ap itra ka ity evam 60 6, 2, 144| vaseḥ iti athanpratyayaḥ ghañ - prabhedaḥ /~kāṣṭhabhedaḥ /~ 61 7, 1, 2 | 28), padarujaviśaspr̥śo ghañ (*3,3.16) ity evam ādiṣu 62 7, 3, 61 | halaś ca (*3,3.121) iti ghañ /~tatra kutvābhāvo guṇābhāvaś 63 8, 3, 94 | 3,3.34) ity evaṃ vihito ghañ iti viṣṭaraḥ ity api prakr̥te