Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
esah 3
esaka 1
esako 1
esam 63
esana 1
esanah 1
esanasila 1
Frequency    [«  »]
64 raja
63 78
63 85
63 esam
63 ghañ
63 krrtva
62 adesah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

esam

   Ps, chap., par.
1 1, 1, 34 | uttara apara adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ 2 1, 2, 64 | JKv_1,2.64:~ samānaṃ rūpam eṣām iti sarūpāḥ /~sarūpāṇāṃ 3 1, 3, 89 | nr̥tiś calana-artho 'pi /~eṣāṃ parasmaipadaṃ na bhavati /~ 4 1, 4, 81 | praprayoge 'pi kriyāyoge eṣām asti iti jñāpyate /~yāti 5 2, 2, 13 | ṣaṣṭhī na samasyate /~idam eṣāṃ yātam /~idam eṣām bhuktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 2, 13 | idam eṣāṃ yātam /~idam eṣām bhuktam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 3, 56 | eva, cauram ujjāsayati /~eśām iti kim ? cauraṃ hinasti /~ 8 2, 3, 68 | pratiṣedha-apavādo yogaḥ /~idam eṣām āsitam /~idam eṣāṃ śayitam /~ 9 2, 3, 68 | idam eṣām āsitam /~idam eṣāṃ śayitam /~idam heḥ sr̥ptam /~ 10 2, 3, 68 | idaṃ vanakaperyātam /~idam eṣāṃ bhuktam /~idam eṣām aśitam /~ 11 2, 3, 68 | idam eṣāṃ bhuktam /~idam eṣām aśitam /~dvikarmakāṇāṃ prayoge 12 2, 4, 12 | phalasenāvanaspatimr̥gaśakunikṣudrajantudhānyatr̥ṇānām /~eṣāṃ bahuprakr̥tir eva dvandva 13 3, 2, 61 | katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, 14 3, 4, 72 | sakarmakā bhavanti, tadartham eṣām upādānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 4, 76 | devadattaḥ, āsitaṃ tena, idam eṣām āsitam /~gaty-arthebhyaḥ - 16 3, 4, 76 | yātaṃ devadattena, idam eṣāṃ yātam /~pratyavasāna-arthebhyaḥ - 17 3, 4, 76 | devadattena bhuktam, idam eṣāṃ bhuktam /~kathaṃ bhuktā 18 3, 4, 76 | akāro matvarthīyaḥ, bhuktam eṣām asti, pītam eṣām asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 3, 4, 76 | bhuktam eṣām asti, pītam eṣām asti iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 4, 1, 158| bhavati, tat saṃniyogena ca+eṣāṃ kug-āgamaḥ /~yadiha vr̥ddham 21 4, 3, 88 | draṣṭavyāḥ /~prapañca-artham eṣāṃ grahaṇam /~evaṃ sati devāsurādi- 22 4, 3, 91 | hr̥dgolaḥ parvato 'bhijanaḥ eṣām āyudhajīvināṃ hr̥dgolīyāḥ /~ 23 4, 3, 91 | r̥kṣodaḥ parvato 'bhijanaḥ eśāṃ brahmaṇānām ārkṣodā brāhmaṇāḥ /~ 24 4, 4, 88 | pratyayo bhavati /~mūlam eṣām āvarhi mūlyā māṣāḥ /~mūlyā 25 5, 1, 59 | avayavārthaḥ kaścid asti /~ ca+eṣāṃ viṣayabhedena guṇa-mātre 26 5, 1, 62 | triṃśad-adhyāyāḥ parimāṇam eṣāṃ brāhamaṇānāṃ traiśāni brāhmaṇāni /~ 27 5, 2, 41 | 508]~ saṅkhyā parimāṇam eṣāṃ brāhmaṇānām kati brāhmaṇāḥ, 28 5, 2, 41 | paricchedo na asti, keyam eṣāṃ saṅkhyā daśānām iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 29 5, 2, 51 | kati katipaya catur ity eṣāṃ ḍaṭi puratasthugāgamo bhavati /~ 30 5, 2, 78 | sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||~ _____ 31 5, 2, 78 | sa iti prathamāsamarthāt eṣām iti ṣaṣṭhyarthe kan pratyayo 32 5, 2, 78 | arthaḥ /~devadattaḥ grāmaṇīḥ eṣām devadattakāḥ /~brahmadattakāḥ /~ 33 5, 2, 78 | kim ? devadattaḥ śatrur eṣām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 34 5, 3, 39 | avarānām asi pur-adḥ-avaś ca+eṣām || PS_5,3.39 ||~ _____START 35 5, 3, 39 | astāterarthe /~tat saṃniogena ca+eṣām yathāsaṅkhyaṃ pur adḥ av 36 5, 3, 55 | sarva ime āḍhyāḥ, ayam eṣām atiśayena āḍhyaḥ āḍhyatamaḥ /~ 37 5, 3, 55 | darśanīyatamaḥ /~sukumāratamaḥ /~ayam eṣām atiśayena paṭuḥ paṭiṣthaḥ /~ 38 5, 3, 56 | sarve ime pacanti iti, ayam eṣām atiśayena pacati pacatitamām /~ 39 5, 3, 60 | sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ śreṣṭhaḥ /~ 40 5, 3, 61 | sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ jyeṣṭhaḥ /~ 41 5, 3, 62 | sarve ime vr̥ddhāḥ, ayam eṣām atiśayena vr̥ddhaḥ jyeṣṭhaḥ /~ 42 5, 3, 63 | ime bāḍhamadhīyate, ayam eṣām atiśayena bāḍham adhīte 43 5, 3, 64 | sarve ime yuvānaḥ, ayam eṣam atiśayena yuva kaniṣṭhaḥ /~ 44 5, 3, 64 | sarve ime 'lpāḥ, ayam eṣām atiśayena alpaḥ kaniṣṭhaḥ /~ 45 5, 3, 65 | sarve ime sragviṇaḥ, ayam eṣām atiśayena sragvī srajiṣṭhaḥ /~ 46 5, 3, 65 | sarve ime tvagvantaḥ, ayam eṣām atiśayena tvagvān tvaciṣṭhaḥ /~ 47 5, 4, 116| rātrayaḥ /~strī pramāṇī eśām strīpramāṇāḥ kuṭumbinaḥ /~ 48 6, 1, 7 | dādhāra /~sa tūtāva dīrghaś ca+eṣāṃ chandasi pratyayaviśeṣe 49 6, 1, 11 | upadhāhrasvatvaṃ, dvirvacanam ity eṣāṃ kāryāṇāṃ pravr̥ttikramaḥ /~ 50 6, 2, 38 | tatra+eṣa svaraḥ /~tena+eṣāṃ ṣaṣṭhīsamāso 'ntodātta eva 51 6, 2, 162| iti kim ? ayaṃ prathama eṣāṃ te idaṃprathamāḥ /~dravyagaṇanam 52 6, 2, 162| iti kim ? ayaṃ prathama eṣām te idaṃprathamāḥ /~idampradhānā 53 6, 2, 184| nirmaśakam /~nirmakṣikam /~eṣāṃ prādisamāso bahuvrīhir /~ 54 6, 3, 133| makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho bhavati /~ā na 55 7, 2, 1 | ahārṣīt /~antaraṅgam api guṇam eṣāṃ vr̥ddhirvacanād bādhate /~ 56 7, 2, 73 | 73:~ yama rama nama ity eṣām aṅgānām ākārāntānāṃ ca sagāgamo 57 7, 2, 98 | bhavanti /~tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /~matpradhānāḥ /~ 58 7, 2, 98 | matputraḥ /~atha kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham 59 7, 2, 113| ābhyām /~ebhiḥ /~ebhyaḥ /~eṣām /~eṣu /~nānarthake 'lontyavidhiḥ 60 7, 3, 47 | START JKv_7,3.47:~ eṣām ātaḥ sthāne yo 'kāras tasya 61 7, 4, 75 | trigrahaṇam uttarārtham, eṣāṃ hi vr̥tkaraṇam samāptyarthaṃ 62 8, 1, 12 | ime āḍhyāḥ /~katamā katamā eṣām āḍhyatā /~ḍataraḍatamābhyāmanyatra 63 8, 3, 48 | varhiṣpūlam, yajuṣpātram ity eṣāṃ pāṭhaḥ uttarapadasthasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL