Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabartham 1 sabda 103 sabdabhede 1 sabdabhyam 62 sabdac 29 sabdad 104 sabdadayam 1 | Frequency [« »] 62 karta 62 kasman 62 purva 62 sabdabhyam 62 yadi 61 79 61 adyudattah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdabhyam |
Ps, chap., par.
1 4, 1, 72 | 4,1.72:~ kadru-kamaṇḍalu-śabdābhyāṃ sañjñāyāṃ viṣaye striyām 2 4, 1, 107| JKv_4,1.107:~ kapi-bodha-śabdābhyām āṅgirase 'patya-viśeṣe gotre 3 4, 1, 137| 4,1.137:~ rājan-śvaśura-śabdābhyām apatye yat pratyayo bhavati /~ 4 4, 1, 155| 155:~ kauśalya-kārmārya-śabdābhyām apatye phiñ pratyayo bhavati /~ 5 4, 1, 169| 1.169:~ sālveya-gāndhāri-śabdābhyām apatye añ pratyayo bhavati /~ 6 4, 1, 171| ikārāntāt ca, kosala-ajāda-śabdābhyāṃ ca aptya ñyaṅ pratyayo bhavati /~ 7 4, 2, 47 | acitta-arthebhyo hasti-dhenu-śabdābhyāṃ ca ṭhak pratyayo bhavati 8 4, 2, 88 | START JKv_4,2.88:~ naḍa-śāda-śabdābhyāṃ ḍvalac pratyayo bhavati 9 4, 2, 131| JKv_4,2.131:~ madra-vr̥ji-śabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ /~ 10 4, 2, 145| pratyayārthaḥ /~kr̥kaṇaparṇa-śabdābhyāṃ bhāradvājadeśa-vācibhyāṃ 11 4, 3, 14 | JKv_4,3.14:~ niśā-pradoṣa-śabdābhyāṃ ca vibhāṣā ṭhañ pratyayo 12 4, 3, 24 | 3.24:~ pūrvāhṇa-aparāhṇā-śabdābhyāṃ vibhāṣā ṭyu-ṭyulau pratyayau 13 4, 3, 33 | 4,3.33:~ sindhv-apakara-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayau 14 4, 3, 46 | 4,3.46:~ grīṣma-vasanta-śabdābhyām anyatarasyāṃ vuñ pratyayo 15 4, 3, 49 | 3.49:~ grīṣma avarasama-śabdābhyāṃ vuñ pratyayo bhavati deyam 16 4, 3, 50 | saṃvatsara-āgrahāyaṇī-śabdābhyāṃ ṭhañ pratyayo bhavati, cakārād 17 4, 3, 60 | pāralaukikam /~mukhapārśva-śabdābhyāṃ tasantābhyāmīyaḥ pratyayo 18 4, 3, 65 | JKv_4,3.65:~ karṇalalāṭa-śabdābhyāṃ kan pratyayo bhavati tatra 19 4, 3, 98 | 4,3.98:~ vāsudeva-arjuna-śabdābhyāṃ vun pratyayo bhavati so ' 20 4, 3, 107| JKv_4,3.107:~ kaṭha-caraka-śabdābhyāṃ parasyaprokta-pratyayasya 21 4, 3, 111| eva /~karmanda-kr̥śāśva-śabdābhyām iniḥ pratyayo bhavati tena 22 4, 3, 124| JKv_4,3.124:~ hala-sīra-śabdābhyāṃ ṭhak pratyayo bhavati tasya+ 23 4, 3, 132| 132:~ kaupiñjala-hāstipada-śabdābhyam aṇ pratyayo bhavati tasya+ 24 4, 3, 138| JKv_4,3.138:~ trapu-jatu-śabdābhyām aṇ pratyayo bhavati vikare, 25 4, 3, 149| JKv_4,3.149:~ tila-yava-śabdābhyām asañjñāviṣaye mayaṭ pratyayo 26 4, 3, 151| prātipadikād vardhra-bilva-śabdābhyāṃ ca mayaṭ pratyayao na bhavati /~ 27 4, 3, 160| START JKv_4,3.160:~ gopayas-śabdābhyāṃ yat pratyayo bhavati vikārāvayavayor 28 4, 3, 168| paraśavyaḥ /~kaṃsīya-paraśavya-śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau 29 4, 4, 13 | 13:~ vasna-krayavikraya-śabdābhyāṃ tr̥tīyāsamarthābhyāṃ ṭhan 30 4, 4, 17 | ity eva /~vivadha-vīvadha-śabdābhyām tr̥tīyāsamarthābhyāṃ vibhāṣā 31 4, 4, 21 | ity eva /~apamitya-yācita-śabdābhyāṃ yathāsaṅkhyaṃ kak kan ity 32 4, 4, 34 | dvitīyāsamarthābhyāṃ śabda-dardura-śabdābhyāṃ karoti ity etasminn arthe 33 4, 4, 46 | 4,4.46:~ lalāṭa-kukkuṭī-śabdābhyāṃ tad iti dvitīyāsamarthābhyāṃ 34 4, 4, 56 | 4.56:~ maḍḍuka-jharjhara-śabdābhyām anyatarasyām aṇ pratyayo 35 4, 4, 59 | JKv_4,4.59:~ śakti-yaṣṭi-śabdābhyām īkak pratyayo bhavati tad 36 4, 4, 67 | 4.67:~ śrāṇā-māṃsa-odana-śabdābhyāṃ ṭiṭhan pratyayo bhavati 37 4, 4, 72 | saptamīsamarthāt prastāra-saṃsthāna-śabdābhyāṃ ca ṭhak pratyayo bhavati 38 4, 4, 81 | tadvahati ity eva /~hala-sīra-śabdābhyāṃ dvitīyāsmarthābhyāṃ vahati 39 4, 4, 84 | tad ity eva /~dhanagaṇa-śabdābhyāṃ dvitīyāsamarthābhyām labdhā 40 4, 4, 142| JKv_4,4.142:~ sarvadeva-śabdābhyāṃ tātil pratyayo bhavati chandasi 41 5, 1, 11 | JKv_5,1.11:~ māṇavacaraka-śabdābhyāṃ khañ pratyayo bhavati tasmai 42 5, 1, 41 | 41:~ sarvabhūmi-pr̥thivī-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayu 43 5, 1, 42 | ṣaṣṭhīsamarthābhyāṃ sarvabhūmi-pr̥thivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau 44 5, 1, 43 | saptamīsamarthābhyāṃ sarvabhūmi-pr̥thivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau 45 5, 1, 44 | 5,1.44:~ loka-sarvaloka-śabdābhyāṃ tatra iti saptamīsamarthābhyām 46 5, 1, 51 | JKv_5,1.51:~ vasna-dravya-śabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ 47 5, 1, 69 | 1.69:~ kaḍaṅkaradakṣiṇā-śabdābhyāṃ chaḥ pratyayo bhavati, cakārād 48 5, 1, 98 | tr̥tīyāsamarthābhyāṃ yathākathāca-hasta-śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau 49 5, 1, 100| JKv_5,1.100:~ karma-veṣa-śabdābhyāṃ tr̥tīyāsamarthābhyāṃ yat 50 5, 1, 110| 5,1.110:~ viśākhā-ṣaḍhā-śabdābhyām aṇ pratyayo bhavati tad 51 5, 1, 127| JKv_5,1.127:~ kapi-jñāti-śabdābhyāṃ ḍhak prayayo bhavati bhāvakarmaṇor 52 5, 2, 2 | START JKv_5,2.2:~ vrīhi-śāli-śabdābhyāṃ ḍhak pratyayo bhavati bhavane 53 5, 2, 65 | 513]~ dhana-hiraṇya-śabdābhyāṃ tatra iti saptamīsamarthābhyāṃ 54 5, 2, 72 | START JKv_5,2.72:~ śītoṣṇā-śabdābhyāṃ kāriṇyabhidheye kan pratyayo 55 5, 2, 102| 5,2.102:~ tapaḥ-sahasra-śabdābhyāṃ vini ini ity etau pratyayau 56 5, 2, 108| START JKv_5,2.108:~ dyu-dru-śabdābhyāṃ maḥ pratyayo bhavati matvarthe /~ 57 5, 2, 113| JKv_5,2.113:~ danta-śikhā-śabdābhyāṃ balac pratyayo bhavati matvarthe 58 5, 3, 29 | JKv_5,3.29:~ para-avara-śabdābhyāṃ vibhāṣā atasuc pratyayo 59 5, 3, 90 | hrasve ity eva /~kāsū-goṇī-śabdābhyāṃ hrasvasve dyotye ṣṭarac 60 5, 3, 110| JKv_5,3.110:~ karka-lohita-śabdābhyām ivārthe īkak pratyayo bhavati /~ 61 5, 4, 61 | ity eva /~sapatra-niṣpatra-śabdābhyām ativyathane ḍāc pratyayo 62 5, 4, 63 | JKv_5,4.63:~ sukha-priya-śabdābhyām ānulomye vartamānābhyāṃ