Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
puruso 11
purutra 1
puruvaso 1
purva 62
purva3n 4
purvabandha 1
purvabandhavah 1
Frequency    [«  »]
62 am
62 karta
62 kasman
62 purva
62 sabdabhyam
62 yadi
61 79
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purva

   Ps, chap., par.
1 Ref | caturbhiḥ /~acaḥ parasmin pūrva-vidhau (*1,1.57) ity akāreṇa /~ 2 Ref | bhavati ṣaṭbhiḥ /~alo 'ntyāt pūrva upadhā (*1,1.65) iti akāreṇa /~ 3 1, 1, 23 | vidhīyate /~ [#13]~ ardha-pūrva-padaśca pūraṇa-pratyayāntaḥ 4 1, 1, 23 | iti ṭhañ ca /~adhyardha-pūrva-dvigor lug-asañjñāyām (* 5 1, 1, 27 | sarvatra /~sima--simasmai /~pūrva-para-avara-dakṣiṇa-uttara- 6 1, 1, 30 | syāt /~māsena pūrvāya /~pūrva-sadr̥śa-sama-ūna-artha-kalaha- 7 1, 1, 31 | sarvanāma-sañjñāni na bhavanti /~pūrva-aparāṇām /~katara-katamānām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 1, 1, 34 | pūrva-para-avaradakṣiṇa-uttara- 9 1, 1, 34 | START JKv_1,1.34:~ pūrva para avara dakṣiṇa uttara 10 1, 1, 45 | 8,4.62) iti ha-kārasya pūrva-savarṇe kriyamāṇe soṣmaṇaḥ 11 1, 1, 45 | bhavati //~acaḥ parasmin pūrva-vidhau (*1,1.57) /~pūrvaṇān 12 1, 1, 45 | parasmin iti nimitta-saptamī /~pūrva-vidhau iti viṣaya-saptamī /~ 13 1, 1, 45 | lopo na bhavati /~ [#24]~ pūrva-vidhau iti kim ? he gauḥ /~ 14 1, 1, 45 | sārvadhātuke iti paranimittakaḥ, sa pūrva-vidhāv āv-ādeśe yaṇ-ādeśe 15 1, 1, 45 | vare yo 'j-ādeśaḥ sa pūrva-vidhiṃ prati na sthānivad 16 1, 1, 45 | ādayaḥ //~ [#28]~ alo 'ntyāt pūrva upadhā (*1,1.65) /~dhātv- 17 1, 1, 45 | artham /~sabhā rājā+amanuṣya-pūrvā (*2,4.23) -- inasabham /~ 18 1, 1, 45 | 7,1.9) ity evam ādiṣu pūrva-grahaṇaka-śāstraṃ na pravartata 19 1, 2, 44 | sañjñaṃ bhavati apūrva-nipāte, pūrva-nipataṃ pūrva-nipāta-ākhyam 20 1, 2, 44 | apūrva-nipāte, pūrva-nipataṃ pūrva-nipāta-ākhyam upasarjana- 21 1, 2, 44 | krānt-āady-arthe pañcamyā /~pūrva-pade nānāvibhaktike 'py 22 1, 2, 56 | anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam /~ 23 2, 1, 31 | pūrva-sadr̥śa-sama-ūnārtha-kalaha- 24 2, 1, 31 | START JKv_2,1.31:~ pūrva sadr̥śa sama ūnārtha kalaha 25 2, 1, 31 | bhavati, hetau draṣṭavyā /~pūrva -- māsena pūrvaḥ māsapūrvaḥ /~ 26 2, 1, 58 | pūrva-apara-prathama-carama-jaghanya- 27 2, 1, 58 | START JKv_2,1.58:~ pūrva apara prathama carama jaghanya 28 2, 2, 1 | pūrva-apara-adhara-uttaram ekadeśinā- 29 2, 2, 1 | tadvācinā subantena saha pūrva apara adhara uttara ity 30 2, 2, 26 | diśor yad-antarālaṃ dakṣiṇa-pūrvā dik /~pūrvottarā /~uttarapaścimā /~ 31 2, 2, 31 | START JKv_2,2.31:~ pūrva-nipāte prāpte paraprayoga- 32 2, 3, 29 | vr̥ttinaiva syāt, ityamasyāḥ pūrvā iti /~iha tu na syāt, ayam 33 2, 4, 23 | sabhā rājā 'manusya-pūrvā || PS_2,4.23 ||~ _____START 34 2, 4, 23 | sabhā rājapūrvā, amanusya-pūrvā ca bhavati /~inasabham /~ 35 2, 4, 23 | rājādhyartham iti /~amanuṣya-pūrvā - rakṣaḥsabham /~piśācasabham /~ 36 2, 4, 23 | vartate /~rājā+amanuṣya-pūrvā iti kim ? devadattasabhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 37 2, 4, 28 | pūrvavalliṅgatā bhavati /~pūrva-pakṣāścitayaḥ /~aparapakṣāḥ 38 3, 2, 19 | START JKv_3,2.19:~ pūrva-śabde kartr̥-vāciny-upapade 39 3, 2, 126| lakṣaṇa-hetvoḥ iti nirdeśaḥ pūrva-nipāta-vyabhicāra-liṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 40 3, 3, 99 | bhāve iti na svaryate /~pūrva eva atra arthādhikāraḥ /~ 41 3, 4, 24 | anuvartate /~agre prathama pūrva ity eteṣu upapadeṣu samānakartr̥kayoḥ 42 4, 1, 52 | pratyayo bhavati /~svāṅga-pūrva-pado bahuvrīhir iha+udāharaṇam /~ 43 4, 1, 139| JKv_4,1.139:~ uttara-sūtre pūrva-pratiṣedhād iha tadantaḥ 44 4, 2, 60 | kṣatra-dharma-saṃsarga-tri-pūrvā /~aṅgavidyām adhīte āṅgavidyaḥ /~ 45 4, 2, 70 | START JKv_4,2.70:~ pūrvā samarthavibhaktir anuvartate /~ 46 4, 3, 5 | adhamārdhyam /~uttamārdhyam /~pūrva-grahaṇaṃ kim ? para-avara- 47 4, 3, 5 | ṭhañyatau syātām /~asmāt pūrva-grahaṇād yat pratyayo bhavati 48 4, 3, 98 | iti ca arjuna-śabdasya pūrva-nipātam akurvan jñāpayati 49 5, 1, 54 | pakṣe 'nujñātasya adhyardha-pūrva-dvigoḥ iti lug bhavaty eva /~ 50 5, 3, 22 | hani /~asminn ahani adya /~pūrva-anya. anyatara-itara-apara- 51 5, 3, 39 | pūrva-adhara-avarānām asi pur- 52 5, 3, 53 | START JKv_5,3.53:~ pūrva bhūtaḥ iti vigr̥hya supsupeti 53 5, 3, 111| pratna-pūrva-viśva-imāt thāl chandasi || 54 5, 3, 111| START JKv_5,3.111:~ pratna pūrva viśva ima ity etebhyaḥ ivārthe 55 5, 4, 25 | niṣkevala, uktha, jana, pūrva, nava, sūra, marta, yaviṣṭha 56 5, 4, 98 | JKv_5,4.98:~ uttara mr̥ga pūrva ity etebhyaḥ paro yaḥ sakthiśabdaḥ, 57 6, 1, 107| vāyum /~pūrvagrahaṇam kim ? pūrva eva yathā syāt, pūrvasavarṇo ' 58 6, 4, 20 | vakārāt parā, srivyavamavāṃ pūrvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 7, 1, 16 | pūrva-ādibhyo navabhyo || PS_ 60 7, 1, 60 | naśanam /~masjer antyāt pūrva numam icchanti anuṣaṅgādilopārtham /~ 61 7, 2, 51 | ktvāniṣṭhayor iḍāgamo bhavati /~pūrvā, pavitvā /~somo 'tipūtaḥ, 62 8, 1, 15 | dviśabdasya dvirvacanam, pūrva padasyāmbhāvaḥ, attvaṃ ca+


IntraText® (V89) Copyright 1996-2007 EuloTech SRL