Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kasmaicana 1
kasmaicid 1
kasmakam 1
kasman 62
kasmara 1
kasmat 7
kasmimscid 1
Frequency    [«  »]
62 aha
62 am
62 karta
62 kasman
62 purva
62 sabdabhyam
62 yadi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kasman

   Ps, chap., par.
1 1, 2, 35 | evaṃ vauṣaḍ-grahaṇam eva kasmān na kr̥tam ? vaicitrya-artham /~ 2 1, 2, 57 | kāla-upasarjana-grahaṇam kasmān na kriyate ? kimartho yogavibhāgaḥ ? 3 1, 3, 10 | karmapravacanīya-sañjñā bhavati /~iha kasmān na bhavati veśo-yaśa-āder 4 1, 3, 65 | r̥cchi (*1,3.29) ity atra+eva kasmān na paṭhitaḥ ? akarmakāt 5 1, 4, 51 | upayoga-nimittaṃ, tasya 86 kasmān na bhavati ? na+etad asti /~ [# 6 1, 4, 90 | atha pariśabda-yoge pañcamī kasmān na bhavati pañcamy-apa-aṅ- 7 2, 3, 17 | tvā śune manye /~yuṣmadaḥ kasmān na bhavati caturthī, etad 8 2, 3, 27 | kasmai nimittāya vasati, kasmān nimittād vasati, kasya nimittasya 9 2, 3, 45 | kim ? maghāsu grahaḥ /~iha kasmān na bhavati, adya pusyaḥ, 10 2, 3, 57 | sahasrasya paṇate /~āya-pratyayaḥ kasmān na bhavati ? stuty-arthasya 11 2, 3, 70 | avaśyaṃkārī kaṭasya /~iha kasmān na bhavati, varṣaśatasya 12 2, 4, 4 | rājasūya-vājapeye /~iha kasmān na bhavati, darśapaurṇamāsau ? 13 2, 4, 23 | inasabham /~īśvarasabham /~iha kasmān na bhavati, rājasabhā ? 14 2, 4, 23 | rakṣaḥsabham /~piśācasabham /~iha kasmān na bhavati, kāṣṭhasabhā ? 15 2, 4, 30 | apathāni gāhate mūḍhaḥ /~iha kasmān na bhavati, apatho deśaḥ, 16 2, 4, 34 | parivartayainat /~iha kasmān na bhavati, ayaṃ daṇḍo harānena, 17 2, 4, 36 | evaṃ vacyādīnām api /~iha kasmān na bhavati, annam ? annāṇṇaḥ (* 18 2, 4, 39 | anyatarasya aṃgrahaṇam eva kasmān na kriyate tad eva+uttara- 19 2, 4, 52 | bhavitum /~bhavitavyam /~iha kasmān na bhavati, īhāmāsa, īhāmāsatuḥ, 20 3, 2, 59 | kruñcau, kruñcaḥ /~nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 3, 3, 41 | eteṣu iti kim ? cayaḥ /~iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? 22 3, 3, 123| kim ? udakodañcanaḥ /~ghaḥ kasmān na pratyudāhriyate ? viśeṣābhāvāt /~ 23 3, 3, 158| icchati yajñadattaḥ /~iha kasmān na bhavati, icchan karoti ? 24 3, 3, 167| bhoktum /~velā bhoktum /~iha kasmān na bhavati, kālaḥ pacati 25 3, 3, 167| iha abhisambadhyate /~iha kasmān na bhavati,~ [#290]~ kālo 26 3, 4, 24 | bhavanti /~upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+ 27 3, 4, 77 | lakāramātrasya grahaṇam kasmān na bhavati, lunāti, cūḍālaḥ 28 3, 4, 79 | tathā ca+eva+udāhr̥tam /~iha kasmān na bhavati pacamānaḥ, yajamānaḥ ? 29 3, 4, 85 | pacāva /~pacāma /~aḍāṭau kasmān na bhavataḥ, tathā jher 30 3, 4, 93 | karavāvahai, karavāmahai /~iha kasmān na bhavati, pacāvedam, yajāvedam ? 31 3, 4, 95 | karavaite /~karavaithe /~āṭaḥ kasmān na bhavati ? vidhānasāmarthyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 32 4, 1, 10 | ṣaṭsañjñānāmante lupte ṭābutpattiḥ kasmān na syat /~pratyāhārāc cāpā 33 4, 1, 15 | kurucarī /~madracarī /~iha kasmān na bhavati, pacamānā, yajamānā ? 34 4, 1, 47 | prabhvī ca /~saṃbhvī ca /~iha kasmān na bhavati, svayambhūḥ ? 35 4, 1, 50 | sukrītā /~duṣkrītā /~iha kasmān na bhavati, tasya 36 4, 1, 88 | pi tarhi guṇakalpanayā kasmān na dvigur ucyate pājcakapālam 37 4, 1, 88 | utpattir bhaviṣyati /~atha+iha kasmān na bhavati, pañcabhyo gargebhya 38 4, 2, 5 | muhūrtaḥ /~lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā 39 4, 2, 81 | suhmāḥ /~puṇḍrāḥ /~iha kasmān na bhavati, udumbarāḥ asmin 40 4, 2, 85 | ikṣumatī /~drumatī /~iha kasmān na bhavati, bhāgīrathī, 41 4, 3, 2 | ādeśau prati yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ 42 4, 3, 105| sūtrakāraḥ /~tadviṣayatā kasmān na bhavati ? pratipadaṃ 43 4, 4, 67 | māṃsaudanikī /~atha ṭhañ eva kasmān na+uktaḥ, na hy atra ṭhañaṣ 44 5, 1, 16 | sambandhanīyā iti /~atha+iha kasmān na bhavati, prāsādo devadattasya 45 5, 3, 47 | pravīṇo duḥśīlaḥ, tatra kasmān na bhavati ? yasya guṇasya 46 5, 4, 91 | rājasakhaḥ /~brāhmaṇasakhaḥ /~iha kasmān na bhavati, madrāṇām rājñī 47 6, 1, 26 | samudāyastadāśrayo viklapaḥ kasmān na bhavati ? tasmāt atra 48 6, 1, 49 | paralokaprayojano bhavati /~iha kasmān na bhavati, annaṃ sādhayati 49 7, 1, 24 | paśya /~pīṭham /~makāraḥ kasmān na kriyate ? dhīrghatvaṃ 50 7, 1, 25 | evaṃ tarhi takārādeśa eva kasmān na vidhīyate ? he katarat 51 7, 1, 47 | ity asya antantaram idaṃ kasmān na+ucyate ? samāse iti tatra 52 7, 1, 58 | nalopo na bhavati /~iha kasmān na bhavati, bhettā, dhettā 53 7, 1, 62 | iṭi liṭi ity evaṃ niyamaḥ kasmān na kriyate, liṭy eva iṭi 54 7, 1, 74 | trapuṇe /~jatune /~iha kasmān na bhavati, pīlurvr̥kṣaḥ, 55 7, 2, 7 | atakṣīt /~arakṣīt /~atha+iha kasmān na bhavati acakāsīt iti ? 56 7, 2, 90 | śeṣe lope kr̥te striyāṃ ṭāp kasmān na bhavati, tvaṃ brāhmaṇī, 57 7, 3, 83 | cinuyuḥ, sunuyuḥ ity atra kasmān na bhavati ? atra hi dve 58 7, 3, 88 | yaṅluki guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, yad 59 8, 1, 1 | vispaṣṭārtham /~atha padasya ity eva kasmān na+ucyate ? na+evaṃ śakyam, 60 8, 1, 7 | upari candramāḥ /~iha kasmān na bhavati, upari śiraso 61 8, 2, 78 | ciriṇoti /~jiriṇoti /~iha kasmān na bhavati, gatau riryatuḥ, 62 8, 3, 17 | atha tatra+eva aśgrahaṇaṃ kasmān na kr̥tam ? uttarārtham,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL