Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karsya 3 karsyati 1 karsyavanam 1 karta 62 kartah 2 kartahe 1 kartakatam 1 | Frequency [« »] 62 adi 62 aha 62 am 62 karta 62 kasman 62 purva 62 sabdabhyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karta |
Ps, chap., par.
1 1, 1, 45 | eva raparo veditavyaḥ /~kartā /~hartā /~kirati /~girati /~ 2 1, 2, 4 | sārvadhatukam iti kim ? kartā /~kartum /~kartavyam /~apit 3 1, 2, 46 | kr̥t -- kārakaḥ /~hārakaḥ /~kartā /~harta /~taddhitaḥ -- aupagavaḥ /~ 4 1, 3, 13 | anuvartate /~tena kartiva yaḥ kartā tatra prasmaipadaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 3, 37 | START JKv_1,3.37:~ nayateḥ kartā devadatta-ādir lakāravācyaḥ /~ 6 1, 3, 67 | raṇau yat karma ṇau cet sa kartā 'nādhyāne || PS_1,3.67 ||~ _____ 7 1, 3, 67 | cet tad eva karma, sa eva kartā bhavati, anādhyāne ādhyānaṃ 8 1, 3, 67 | sthalamārohayati manuṣyān /~kartā iti kim ? ārohanti hastinam 9 1, 3, 68 | hetubhaye /~hetuḥ prayojakaḥ kartā lakāra-vācyaḥ, tataś ced 10 1, 3, 78 | grahaṇam anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam 11 1, 3, 78 | anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam bhavati, 12 1, 4, 13 | parato 'ṅgasañjñaṃ bhavati /~kartā /~hartā /~kariṣyati hariṣyati /~ 13 1, 4, 30 | START JKv_1,4.30:~ janeḥ kartā jani-kartā /~jany-arthasya 14 1, 4, 30 | 4.30:~ janeḥ kartā jani-kartā /~jany-arthasya janmanaḥ 15 1, 4, 30 | jany-arthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakr̥tiḥ 16 1, 4, 32 | karmaṇā karaṇa-bhūtena kartā yam abhipraiti tat kārakaṃ 17 1, 4, 33 | devadattasthasyābhilāṣasya modakaḥ kartā /~prīyamāṇaḥ iti kim ? devadattāya 18 1, 4, 40 | āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 ||~ _____START 19 1, 4, 40 | bhavati /~kīdr̥śam ? pūrvasya kartā /~pratipūrva āṅpūrvaś ca 20 1, 4, 40 | prayoktā pūrvasyāḥ kriyāyā kartā sampradānasañjño bhavati /~ 21 1, 4, 41 | START JKv_1,4.41:~ pūrvasya kartā iti vartate /~anupūrvasya 22 1, 4, 52 | śabda-karma-akarmakāṇām aṇi kartā sa ṇau || PS_1,4.52 ||~ _____ 23 1, 4, 52 | akarmakanām ca aṇy-antānām yaḥ kartā, sa ṇy-antānāṃ karmasañjño 24 1, 4, 53 | START JKv_1,4.53:~ ani karta sa ṇau iti vartate /~harateḥ 25 1, 4, 53 | karoteś ca aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ 26 1, 4, 54 | svatantraḥ kartā || PS_1,4.54 ||~ _____START 27 1, 4, 55 | 4.55:~ tat iti anantaraḥ kartā parāmr̥śyate /~tasya prayojakas 28 2, 1, 33 | tatpuruṣaś ca samāso bhavati /~kartā - kākapeyā nadī /~śvalehyaḥ 29 2, 3, 69 | naḍamāghnānaḥ /~adhīyan pārāyanam /~kartā kaṭān /~vaditā janāpavādān /~ 30 2, 4, 85 | ity ete ādeśā bhavanti /~kartā, kartārau, kartāraḥ /~ātmanepadasya -- 31 3, 1, 33 | kariṣyati /~akariṣyat /~śvaḥ kartā /~idit-karaṇam anunāsikalopa- 32 3, 1, 87 | karmasthayā kriyayā tulyakriyaḥ kartā karmavad bhavati /~yasmin 33 3, 1, 87 | lakṣyate yathā karmaṇi, sa kartā karmavad bhavati /~karmāśrayāṇi 34 3, 1, 87 | tatra lānuvr̥tter lāntasya kartā karmavad bhavati iti kusūlād 35 3, 1, 87 | karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati, na kartr̥sthābhāvakānāṃ 36 3, 1, 88 | 88:~ tapa santāpe, asya kartā karmavadbhāvati, sa ca tapaḥ- 37 3, 1, 133| pratyayau bhavataḥ /~kārakaḥ /~kartā /~hārakaḥ /~hartā /~cakāraḥ 38 3, 1, 150| kriyāviṣayaḥ /~amuṣyāḥ kriyāyaḥ kartā bhavet ity evam āśāsyate //~ 39 3, 2, 83 | ca /~yadā pratyaya-arthaḥ kartā ātmānam eva darśanīyatvādinā 40 3, 2, 135| arthaḥ /~tacchīle tāvat - kartā kaṭān /~vaditā janāpavādān /~ 41 3, 3, 10 | tr̥jādayo na bhavanti iti /~tena kartā vrajati, vikṣipo vrajati 42 3, 3, 15 | lr̥ṭo 'pavādaḥ /~śvaḥ kartā /~śvo bhoktā /~anadyatane 43 3, 3, 17 | sarati iti dhātv-arthasya kartā yujyate /~candanasāraḥ /~ 44 3, 3, 116| sukham /~snāpayateḥ na guruḥ kartā, kiṃ tarhi, karma /~śarīragrahaṇaṃ 45 3, 4, 21 | START JKv_3,4.21:~ samānaḥ kartā yayoḥ dhātv-arthayos tatra 46 3, 4, 26 | bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo 47 3, 4, 67 | nirākāṅkṣatvāt /~kārakaḥ /~kartā /~nandanaḥ /~grāhī /~pacaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 48 3, 4, 68 | bhāva-karmaṇoḥ prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /~ 49 5, 2, 86 | anena iti pratyayārthaḥ kartā 'nuvartate /~na ca kriyām 50 5, 2, 86 | na ca kriyām antareṇa kartā sambhavati iti yāṃ kāñcit 51 5, 4, 50 | abhūtatadbhāvaḥ /~sampadyateḥ kartā sampadyakartā /~sampadyakartari 52 6, 1, 8 | bhavati /~liṭi iti kim ? kartā /~hartā /~dhātoḥ iti kim ? 53 6, 1, 45 | niśātavyam /~ecaḥ iti kim ? kartā /~hartā /~upadeśe iti kim ? 54 6, 1, 186| varjayitvā /~tāsestāvat - kartā, kartārau, kartāraḥ /~pratyayasvarāpavādo ' 55 6, 1, 207| āśitaḥ kartā || PS_6,1.207 ||~ _____ 56 6, 2, 37 | kārta-kaujapa-ādayaś ca || PS_ 57 7, 1, 94 | parataḥ anaṅ ādeśo bhavati /~kartā /~hartā /~mātā /~pitā /~ 58 7, 2, 10 | paciṣyati /~iha ca mā bhūt, kartā kaṭān, kartum iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 59 7, 3, 84 | bhavati /~ārdhadhātuke - kartā /~cetā /~stotā /~sārvadhātukārdhadhātukayoḥ 60 8, 1, 4 | kriyādharmaḥ /~yāṃ kriyāṃ kartā prādhānyena anuparaman karoti 61 8, 1, 29 | nānudāttaṃ bhavati /~śvaḥ kartā /~śvaḥ kartārau /~māsena 62 8, 2, 42 | bhavati /~niṣthā iti kim ? kartā /~hartā /~taḥ iti kim ?