Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] agurupottamartha 1 agurya 1 ah 6 aha 62 ahacaryad 1 ahah 9 ahahsabdasya 1 | Frequency [« »] 63 krrtva 62 adesah 62 adi 62 aha 62 am 62 karta 62 kasman | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aha |
Ps, chap., par.
1 Ref | nukaroti - kumāry-l̥takaḥ ity āha iti //~e o ṅ /~e o ity etau 2 1, 1, 16 | sambuddhau iti kim ? gav ity ayam-āha /~atra anukārya-anukaraṇayoḥ 3 1, 1, 37 | 4.56) iti /~ca, vā, ha, aha, eva, evam ity-ādayaḥ /~ 4 1, 1, 45 | kim aviśeṣeṇa ? na ity āha /~ugid-varṇa-grahaṇa-varjam 5 1, 2, 20 | kim ? apamr̥ṣitaṃ vākyam āha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 51 | karaṇādisañjñā /~tad-artham āha - apūrvavidhau iti /~bruviśāsi- 7 1, 4, 56 | sattve (*1,4.57), ca, vā, ha, aha /~prāg-vacanaṃ sañjñā-samāveśa- 8 1, 4, 57 | ucyate /~ca /~vā /~ha /~aha /~eva /~evam /~nūnam /~śaśvat /~ 9 2, 4, 29 | kr̥tasamāsāntānāṃ nirdeśaḥ /~rātra ahna aha ity ete puṃsi bhāṣyante /~ 10 3, 1, 27 | dhātuḥ kasya cāsañjanād api /~āha ca ayam imaṃ dīrghaṃ manye 11 3, 2, 48 | deśe /~nirgo deśaḥ /~apra āha - ḍaprakaraṇe 'nyeṣv api 12 3, 2, 178| samprasāraṇam /~tathā ca āha -- kvibvacipracchāyatastukaṭaprujuśrīṇāṃ 13 3, 4, 84 | āhaśabda ādeśo bhavati /~āha, āhatuḥ, āhuḥ /~āttha, āhathuḥ /~ 14 4, 3, 39 | sākalyasya kiṃcinnayūnatām āha /~srughne prāyeṇa bahulyena 15 4, 4, 1 | upasaṅkhyānam /~māśabdaḥ ity āha māśabdikaḥ /~naityaśabdikaḥ 16 4, 4, 1 | prabhūtādibhyaḥ /~prabhūtam āha prābhūtikaḥ /~pāryāptikaḥ /~ 17 6, 1, 3 | aśvīyiyiṣati /~aśiśvīyiṣati /~apara āha - yathā+iṣṭaṃ nāmadhātuṣv 18 6, 1, 36 | apaspardhethām iti bhāṣāyām /~apara āha - spardheḥ apapūrvasya liṅi 19 6, 1, 154| parivrājka ucyate /~sa hy evam āha - mā kuruta karmāṇi śāntirvaḥ 20 6, 3, 61 | bhrukuṃsaḥ /~bhrukuṭiḥ /~apara āha /~bhrukuṃsādīnām akāro bhavati 21 6, 3, 97 | nāma devayajanam /~apara āha - ītvamanavarṇād iti vaktavyam /~ 22 7, 1, 35 | heradhikāro lopavidhau tu jñāpakam āha //~tātaṅo ṅittvasāmarthyān 23 7, 1, 51 | anyatrātmaprītāvapi na bhavati /~apara āha - sarvaprātipadikebhyo lālasāyāmasugvaktavyaḥ /~ 24 7, 1, 51 | ity evam ādyartham /~apara āha - sugvaktavyaḥ /~dadhisyati, 25 7, 2, 94 | maparyantasya sau pare tva aha ity etau ādeśau bhavataḥ /~ 26 7, 3, 4 | vaiyalkaśaḥ /~svasti ity āha sauvastikaḥ /~svarbhavaḥ 27 7, 3, 4 | bhamātre ṭilopaḥ /~svargamanam āha sauvargamanikaḥ /~svādhyāya 28 7, 3, 7 | na bhavati /~svāgatam ity āha svāgatikaḥ /~svadhvareṇa 29 7, 3, 14 | uttarapadam eva nagaram āha /~tatra grāmavācinām aṅgānām 30 7, 4, 60 | nivr̥ttyā viśiṣṭam avasthānam āha /~tadavasthānam uktito yady 31 8, 1, 24 | na ca-vā-ha-aha-evayukte || PS_8,1.24 ||~ _____ 32 8, 1, 24 | START JKv_8,1.24:~ ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ 33 8, 1, 24 | paśyati, asmān ha paśyati /~aha - grāmastava aha svam, grāmo 34 8, 1, 24 | paśyati /~aha - grāmastava aha svam, grāmo mama aha svam, 35 8, 1, 24 | grāmastava aha svam, grāmo mama aha svam, yuvayor aha svam, 36 8, 1, 24 | grāmo mama aha svam, yuvayor aha svam, āvayor aha svam, yuṣmākam 37 8, 1, 24 | yuvayor aha svam, āvayor aha svam, yuṣmākam aha svam, 38 8, 1, 24 | āvayor aha svam, yuṣmākam aha svam, asmākamaha svam /~ 39 8, 1, 24 | grāmastubhyamaha dīyate, grāmo mahyam aha dīyate, yuvābhyām aha dīyate, 40 8, 1, 24 | mahyam aha dīyate, yuvābhyām aha dīyate, āvābhyām aha dīyate, 41 8, 1, 24 | yuvābhyām aha dīyate, āvābhyām aha dīyate, yuṣmabhyam aha dīyate, 42 8, 1, 24 | āvābhyām aha dīyate, yuṣmabhyam aha dīyate, asmabhyam aha dīyate /~ 43 8, 1, 24 | yuṣmabhyam aha dīyate, asmabhyam aha dīyate /~grāmastvām aha 44 8, 1, 24 | aha dīyate /~grāmastvām aha paśyati, grāmo mām aha paśyati, 45 8, 1, 24 | grāmastvām aha paśyati, grāmo mām aha paśyati, yuvām aha paśyati, 46 8, 1, 24 | grāmo mām aha paśyati, yuvām aha paśyati, āvām aha paśyati, 47 8, 1, 24 | yuvām aha paśyati, āvām aha paśyati, yuṣmān aha paśyati, 48 8, 1, 24 | āvām aha paśyati, yuṣmān aha paśyati, asmān aha paśyati /~ 49 8, 1, 24 | yuṣmān aha paśyati, asmān aha paśyati /~eva - grāmastava+ 50 8, 1, 26 | kambalo me svam /~apara āha - sarva eva vānnāvādayo ' 51 8, 1, 39 | 1.39:~ tu paśya paśyata aha ity etair yuktaṃ tiṅantaṃ 52 8, 1, 39 | māṇavako bhuṅkte śobhanam /~aha - aha māṇavako bhuṅkte śobhanam /~ 53 8, 1, 39 | bhuṅkte śobhanam /~aha - aha māṇavako bhuṅkte śobhanam /~ 54 8, 1, 58 | devadattaḥ pacati ha khādati ha /~aha - devadattaḥ pacatyaha khādatyaha /~ 55 8, 1, 61 | aha+iti viniyoge ca || PS_8, 56 8, 1, 61 | START JKv_8,1.61:~ aha ity anena yuktā prathamā 57 8, 1, 62 | ca-aha-lopa eva+ity avadhāraṇam || 58 8, 1, 63 | 63:~ cādayaḥ, na ca-vā-ha-aha-evayukte (*8,1.24) iti sūtranirdiṣṭā 59 8, 2, 29 | prayoga eva na asti ity āha kāṣṭhaśageva na asti, kuto ' 60 8, 2, 35 | nivr̥ttyartham /~jhali ity eva, āha, āhatuḥ, āhuḥ /~hr̥grahorbhaśchandasi 61 8, 2, 68 | rutvam upasaṅkhyāyate /~apara āha - sāmānyena rephādau rutvaṃ 62 8, 2, 92 | vyavasthitavibhāṣā iti /~apara āha - sarva eva plutaḥ sāhasamanicchatā