Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adesadir 1
adesadirna 1
adesadyartham 1
adesah 62
adesais 1
adesakalat 1
adesalakasanapratisedhartham 1
Frequency    [«  »]
63 esam
63 ghañ
63 krrtva
62 adesah
62 adi
62 aha
62 am
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

adesah

   Ps, chap., par.
1 1, 1, 42 | śasoḥ ṣiḥ (*7,1.20) iti śiḥ ādeśaḥ /~kuṇḍāni tiṣṭhanti /~kuṇḍāni 2 1, 1, 45 | ṣaṣṭhī-nirdiṣṭasya ya ucyate ādeśaḥ, so 'ntyasya alaḥ sthāne 3 1, 1, 45 | ca (*1,1.53) /~ṅit ca ya ādeśaḥ so 'neka-al api alo 'ntyasya 4 1, 1, 45 | pratiṣedha-arthatvāt sarva-ādeśaḥ tātaṅ bhavati /~jīvatād 5 1, 1, 45 | 1,1.55) /~aneka-al ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhī- 6 1, 1, 45 | taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /~dhātv-ādeśo dhātuvad bhavati /~ 7 1, 1, 45 | aisbhāvāḥ bhavanti /~kr̥d-ādeśaḥ kr̥dvad bhavati - prakr̥tya /~ 8 1, 1, 45 | bhavati /~[#23]~ taddhita-ādeśaḥ taddhitavad bhavati - dādhikam /~ 9 1, 1, 45 | dīrghatvaṃ bhavati /~tiṅ-ādeśaḥ tiṅvad bhavati--akurutām /~ 10 1, 1, 45 | pada-sañjñā bhavati /~pada-ādeśaḥ padavad bhavati -- grāmo 11 1, 1, 45 | artham-idam-ārabhyate /~ādeśaḥ sthānivat iti vartate /~ 12 1, 1, 45 | iti viṣaya-saptamī /~aj-ādeśaḥ paranimittakaḥ pūrvavidau 13 1, 1, 45 | he gauḥ iti vr̥ddhir aj-ādeśaḥ sambuddhi-lope kartavye 14 1, 1, 45 | daddhyatra /~maddhvatra /~yaṇ-ādeśaḥ paranimittakaḥ, tasya sthānivad- 15 1, 1, 45 | varevidhiḥ -- vare yo 'j-ādeśaḥ sa pūrva-vidhiṃ prati na 16 1, 1, 45 | chandasi (*2,4.39) iti ghas-la-ādeśaḥ /~ghasi-bhasor hali ca (* 17 1, 1, 45 | bahuvacanayor ader ghas-la-ādeśaḥ /~gama-hana-jana-khana-ghasāṃ 18 1, 1, 45 | adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, clerāgatasya mantre ghasa- 19 1, 1, 45 | dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad bhavati , dvirvacana 20 1, 1, 45 | upadhālopa-ṇilopayaṇ-ay-av-āy-āv-ādeśāḥ prayojanam /~āl-lopaḥ--papatuḥ /~ 21 1, 1, 45 | vr̥ddhau ca ay-av-āy-āv-ādeśāḥ, teṣāṃ sthānivattvān ne 22 1, 1, 45 | ca (*7,4.30) iti ī-kāra-ādeśaḥ, tasya sthānivadbhāvād ā- 23 1, 2, 47 | vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ /~atiri 24 1, 2, 47 | prātipadika-grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya antavan-na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 1, 3, 29 | artibhyaśca (*3,1.56) /~ity aṅ-ādeśaḥ /~tatra prasmaipadeśu ity 26 1, 4, 99 | ṣaṣṭhī ādeśa-apekṣā /~la-ādeśāḥ parasmaipada-sañjñā bhavanti /~ 27 2, 4, 32 | START JKv_2,4.32:~ ādeśaḥ kathanam /~anavādeśo 'nukathanam /~ 28 2, 4, 42 | vadhyāsuḥ /~akāra-antaś ca ayam ādeśaḥ /~tatra akārasya lopo bhavati /~ 29 2, 4, 55 | liṭi parataścakṣiṅaḥ khyāñ ādeśaḥ bhavati /~ācakhyau, ācakhyatuḥ, 30 3, 2, 107| chandasi liṭaḥ kvasur ādeśaḥ bhavati /~jakṣivān /~papivān /~ 31 3, 2, 128| pratyayāḥ śānannādayaḥ na la-ādeśāḥ, kathaṃ somaṃ pavamānaḥ, 32 3, 3, 41 | bhavati, dhātor ādeś ca kakāra ādeśaḥ /~nivāse tāvat - cikhallinikāyaḥ /~ 33 3, 4, 85 | bhavataḥ, tathā jher jus-ādeśaḥ laṅaḥ śākaṭāyanasya+eva (* 34 3, 4, 88 | apittvaṃ vikalpyate /~la-ādeśaḥ chandasi viṣaye hi-śabdo 35 3, 4, 115| START JKv_3,4.115:~ liḍ-ādeśaḥ tiṅ ārdhadhātuka-sañjño 36 4, 1, 78 | tasyāpatyam ityaṇ /~tasya ṣyaṅ ādeśaḥ /~kārīṣagandhyā /~kaumudagandhyā /~ 37 4, 1, 78 | vārāhiḥ /~tasya ṣyaṅ ādeśaḥ /~vārāhyā /~bālākyā /~aṇiñoḥ 38 4, 1, 126| tatsaṃniyogena ca inaṅ-ādeśaḥ /~strīpratyaya-antānām ādeśa- 39 4, 3, 29 | ca pathaḥ pantha ity ayam ādeśaḥ bhavati /~pathi jātaḥ panthakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 40 5, 1, 114| samānakāla-śabdasya ākāla-śabda ādeśaḥ /~ādyantayoś ca+etad viśeṣaṇam /~ 41 5, 3, 22 | prakr̥tiḥ, pratyayaḥ, ādeśaḥ, kālaviśeṣaḥ iti sarvam 42 5, 3, 44 | dhā-pratyayasya dhyamuñ ādeśaḥ bhavaty anyatarasyām /~ekadhā 43 6, 1, 16 | liṭi parataḥ veño vayiḥ ādeśaḥ, tasya ṅidabhāvāt kidevodāhriyate /~ 44 6, 1, 60 | nipātyate, na punar ayam ādeśaḥ śiraḥśabdasya /~śo 'pi hi 45 6, 1, 63 | śakan udan āsan ity ete ādeśāḥ yathāsaṅkhyaṃ bhavanti /~ 46 6, 1, 63 | yathāsaṅkhyam māṃs pr̥t snu ity ete ādeśāḥ bhavanti /~māṃspacanyā ukhāyāḥ /~ 47 6, 1, 78 | parataḥ ay av āy āv ity ete ādeśāḥ yathāsaṅkhyam bhavanti /~ 48 6, 3, 109| pūrvaśabdasya baśabda ādeśaḥ, uttarapadādeś ca latvam /~ 49 6, 3, 109| śayanaśabdasya api śānaśabda ādeśaḥ /~ūrdhvaṃ khamasya iti ulūkhalam /~ 50 6, 3, 124| ity etasya yaḥ takārādir ādeśaḥ tasmin parataḥ igantasya+ 51 6, 4, 120| JKv_6,4.120:~ liṭi parata ādeśaḥ ādir yasya aṅgasya na asti 52 7, 1, 2 | āyan ey īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha 53 7, 1, 12 | ṭāṅasiṅasām ina āt sya ity ete ādeśāḥ bhavanti yathāsaṅkhyam /~ 54 7, 1, 39 | ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /~su - anr̥kṣarā 55 7, 3, 78 | atha akārānto 'yam ādeśaḥ ādyudātto nipātyate /~ [# 56 7, 4, 46 | avadātam mukham /~ayam ādeśaḥ thāntaḥ iṣyate /~evaṃ hy 57 8, 3, 19 | laghuprayatnataro na bhavati ādeśaḥ, tadāpi vyoḥ pakṣe śravaṇaṃ 58 8, 3, 34 | visarjanīyasya sakāraḥ ādeśaḥ bhavati khari parataḥ /~ 59 8, 3, 38 | START JKv_8,3.38:~ sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ 60 8, 3, 59 | tasya mūrdhanyo bhavati ādeśaḥ /~ādeśasya tāvat - siṣeva /~ 61 8, 3, 60 | vacanam /~ghasir yady apy ādeśaḥ, sakārastvādeśo na bhavati /~ 62 8, 3, 70 | eteṣām sakārasya mūrdhanya ādeśaḥ bhavati /~pariṣevate /~niṣevate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL