Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adyudato 1 adyudatta 12 adyudattabhavapakse 1 adyudattah 61 adyudattam 39 adyudattani 16 adyudattanipatanad 1 | Frequency [« »] 62 sabdabhyam 62 yadi 61 79 61 adyudattah 60 101 60 kecid 60 kiti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adyudattah |
Ps, chap., par.
1 4, 1, 38 | manāvī /~manuḥ /~manu-śabdaḥ ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 1, 39 | haritā, hariṇī /~sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām 3 4, 3, 67 | saṃhitāśabdo hi gatisvareṇa adyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 1, 159| taudādikasya ghañantasya karṣaḥ ity ādyudāttaḥ eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 1, 174| hartrā /~tr̥nnanto 'yam ādyudāttaḥ /~halpūrvāt iti kim ? bahutitavā 6 6, 1, 176| eva, vasumān /~vasuśabda ādyudāttaḥ, tasmān matub anudātta eva 7 6, 1, 187| mā hi kārṣṭām /~eko 'tra ādyudāttaḥ, aparo 'ntodāttaḥ /~mā hi 8 6, 1, 187| mā hi lāviṣṭām /~eko 'tra ādyudāttaḥ, aparo madyodāttaḥ /~sicaścitkaraṇād 9 6, 1, 208| pūrvavipratiṣedhena nityam ādyudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 215| ṇupratyayānto nitvān nityam ādyudāttaḥ prāptaḥ /~indhānaśabdo ' 11 6, 2, 1 | añpratyayānto ñisvareṇa ādyudāttaḥ /~yūpavalajaḥ /~yūpaśabdaḥ 12 6, 2, 1 | iti niditi ca vartate tena ādyudāttaḥ /~brahmacāripariskandaḥ /~ 13 6, 2, 1 | kanpratyayānto nitsvareṇa ādyudāttaḥ /~adhyāpakaputraḥ /~litsvareṇa 14 6, 2, 1 | śrotriyaputraḥ /~śrotriyaśabdo nitvād ādyudāttaḥ /~manṣyanāthaḥ /~manuṣyaśabdaḥ 15 6, 2, 2 | yato 'nāvaḥ (*6,1.213) ity ādyudāttaḥ /~sadr̥kśabdaḥ samānānyayoś 16 6, 2, 2 | pānaśabdo lyuḍanto litsvareṇa ādyudāttaḥ /~saptamī /~ [#653]~ upamāna - 17 6, 2, 2 | nabviṣayasya anisantasya iti vā ādyudāttaḥ /~haṃsaśabdo vr̥̄tr̥̄vidihanikamikaśibhyaḥ 18 6, 2, 3 | lo vā iti itanprayayāntaḥ ādyudāttaḥ /~varnaḥ iti kim ? paramakr̥ṣṇaḥ /~ 19 6, 2, 4 | banpratyayāntatvāc chambaśabda ādyudāttaḥ /~aritraśabdaḥ artilūdhūsū 20 6, 2, 4 | kvan iti kvanpratyayāntaḥ ādyudāttaḥ /~pramāṇam iyattāparicchedamātram 21 6, 2, 5 | dhanaśabdaḥ pratyayasvareṇa ādyudāttaḥ /~atha vidyādāyādaḥ iti 22 6, 2, 7 | mūtrayater vā ghañantaḥ ādyudāttaḥ /~uccāraśabdo 'pi ghañantaḥ 23 6, 2, 9 | iti ca tatra vartate, tena ādyudāttaḥ /~dr̥ṣatśabdaḥ dr̥ṇāteḥ 24 6, 2, 10 | prācyaśabdaḥ yatpratyayānta ādyudāttaḥ /~kaṭhaśabdaḥ pacādyaci 25 6, 2, 12 | prācyasaptaśamaḥ /~prācyaśabdaḥ ādyudāttaḥ /~gāndhariśabdaḥ kardamāditvād 26 6, 2, 13 | ntodāttaḥ /~aśvaśabdaḥ ādyudāttaḥ /~gantavyāṇyam iti kim ? 27 6, 2, 14 | antodāttaḥ /~vyāḍiriñantatvād ādyudāttaḥ /~tadvadāpiśaliḥ /~upakram - 28 6, 2, 14 | dhānye nit iti vartate, tena ādyudāttaḥ /~dhanuḥ śabdo 'pi nabviṣayasya 29 6, 2, 18 | pūrvapadam (*6,2.1) iti senāśabda ādyudāttaḥ /~nr̥̄ naye etasmād r̥dorap (* 30 6, 2, 24 | gatiranantaraḥ (*6,2.49) ity ādyudāttaḥ /~vicitraśabdo 'pi avyayasvareṇa /~ 31 6, 2, 32 | bhrāṣṭraśabdaḥ ṣṭranpratyayāntaḥ ādyudāttaḥ /~bandha - cakrabandhaḥ /~ 32 6, 2, 32 | ntodāttaḥ /~cārakaśabdo ṇvalanta ādyudāttaḥ /~akālāt iti kim ? pūrvāhṇasiddhaḥ /~ 33 6, 2, 34 | aṇantāvantodāttau /~śiniśabda ādyudāttaḥ, sa tadapatyeṣv abhedena 34 6, 2, 40 | uṣeḥ ṣṭran pratyayāntaḥ ādyudāttaḥ /~karmadhārayo 'yaṃ ṣaṣṭhīsamāso 35 6, 2, 42 | vr̥jigārhapatam /~vr̥jiśabda ādyudāttaḥ /~rikto guruḥ riktaguruḥ, 36 6, 2, 42 | aślīlaśabdo nañsamāsatvād ādyudāttaḥ /~śrīḥ yasya asti tat ślīlam /~ 37 6, 2, 42 | paṇyaśabdo yadantatvād ādyudāttaḥ /~paṇyakambalaḥ sañjñāyām 38 6, 2, 42 | vasunītiḥ /~vasuśadaḥ ādyudāttaḥ /~śr̥̄svr̥snihitrapyasivasi 39 6, 2, 42 | oṣaśabdo ghañantatvād ādyudāttaḥ /~candramāḥ /~candre mo 40 6, 2, 43 | kuṇḍalahiraṇyam /~yūpaśabda ādyudāttaḥ /~kusuyubhyaś ca ity atra 41 6, 2, 43 | vallīhiraṇyam /~rathaśabda ādyudāttaḥ /~ [#666]~ hanikuṣinīramikāśibhyaḥ 42 6, 2, 45 | tāpasarakṣitam /~aśvaśabda ādyudāttaḥ /~manuṣyaśabdo 'ntasvaritaḥ /~ 43 6, 2, 46 | nidhanakr̥tāḥ /~śreṇiśabda ādyudāttaḥ /~ūkapūgaśabdāvantodāttau /~ 44 6, 2, 47 | triśakalaḥ, bahuvrīhisvareṇa ādyudāttaḥ /~grāmaśabdo nitsvareṇa 45 6, 2, 47 | grāmaśabdo nitsvareṇa ādyudāttaḥ /~ahīne iti kim ? kāntārātītaḥ /~ 46 6, 2, 61 | tyabnerghruve iti tyabantaḥ ādyudāttaḥ /~satata iti yadā bhāve 47 6, 2, 62 | grāmakulālaḥ /~grāmaśabdaḥ ādyudāttaḥ /~grāmaḥ iti kim ? paramanāpitaḥ /~ 48 6, 2, 109| brahmabandhuḥ /~brahmaśabda ādyudāttaḥ /~bandhuni iti kim ? gārgīpriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 49 6, 2, 138| pādaśabdo vr̥ṣāditvād adyudāttaḥ /~aṃsauṣṭhaśabdau ca pratyayasya 50 6, 2, 138| śitibhasad /~śitiśabda ādyudāttaḥ /~pūrvapadaprakr̥tisvarāpavādo 51 6, 2, 140| śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ /~tanūnapāt /~tanoterauṇādikaḥ 52 6, 2, 140| naye /~abanto naraśabdaḥ ādyudāttaḥ /~śaṃsaśabdo 'pi ghañantaḥ /~ 53 6, 2, 140| tr̥ṣṇāvarūtrī /~tr̥ṣṇāśabda ādyudāttaḥ /~varūtrīśabdo grasitādisūtre 54 6, 2, 141| varuṇa unanpratyayāntaḥ, tena ādyudāttaḥ br̥haspatiśabde vanaspatyāditvāt 55 6, 2, 144| 6,1.203) iti vr̥ṣaśabdaḥ ādyudāttaḥ /~gatikārakopapadāt ity 56 6, 2, 152| vyutpattipakṣe kr̥tsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti /~saptamyāḥ 57 6, 3, 52 | pādaśabdo vr̥ṣāditvād ādyudāttaḥ, tasya sthāne padādeśaḥ 58 7, 1, 75 | akṣṇā /~akṣṇe /~asthyādaya ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād 59 7, 3, 64 | yam iṣyate, ghañi sati ādyudāttaḥ syāt /~divaukasaḥ, jalaukasaḥ 60 8, 2, 6 | avyayapūrvaprakr̥tisvaratvena ādyudāttaḥ, śeṣam anudāttam iti ca 61 8, 4, 67 | vātsyastatra /~tatraśabda ādyudāttaḥ /~tasminnudātte parato gārgyaśabdaḥ