Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasmimsca 1 tasmimstva 1 tasmimstvasuyakatvena 1 tasmin 60 tasminn 26 tasminnasatyantaryata 1 tasminniti 1 | Frequency [« »] 60 kecid 60 kiti 60 pratyayasya 60 tasmin 59 93 59 94 59 dese | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tasmin |
Ps, chap., par.
1 1, 1, 28 | iti pratiṣedhaṃ vakṣyati /~tasmin nitye pratiṣedhe prāpte 2 1, 1, 41 | 168) iti pratiṣidhyate /~tasmin pratiṣiddhe pūrvapada-prakr̥ti- 3 1, 1, 45 | nirdiṣṭe pūrvasya (*1,1.66) /~tasmin iti saptamy-artha-nirdeśe 4 1, 2, 40 | prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati 5 1, 2, 40 | gamiṣyasi /~kva iti svaritas tasmin parabhūte ka iti anudattas 6 1, 3, 57 | 3.29) ity atra vihitam /~tasmin viṣaye pūrvavat sanaḥ (* 7 1, 4, 2 | virodho vipratiṣedhaḥ /~tasmin vipratiṣedhe paraṃ kāryaṃ 8 3, 1, 33 | anubandhaṃ sāmānyam ekam eva /~tasmin luṭi ca parato dhātor yathā- 9 3, 1, 86 | 86:~ āśiṣi viṣaye yo liṅ tasmin parataḥ chandasi viṣaye 10 3, 2, 33 | 33:~ parimāṇaṃ prasthādi, tasmin karmaṇy-upapade paceḥ khaś 11 3, 2, 123| parisamāptaś ca vartamānaḥ /~tasmin vartamāne 'rthe vartamanād 12 3, 3, 116| śarīra-sukham utpadyate, tasmin karmaṇi upapade dhatoḥ napuṃsaka- 13 3, 3, 118| adhikaraṇe khalv api - etya tasmin kurvanti iti ākaraḥ /~ālayaḥ /~ 14 3, 3, 119| ity āpaṇaḥ /~nigacchanti tasmin iti nigamaḥ /~cakāro 'nukt- 15 3, 3, 153| pravedanam prakāśanam /~tasmin gamyamāne akacciti upapade 16 3, 4, 1 | viśeṣaṇaviśeṣya-bhāvaḥ / tasmin sati ayathākāloktā api pratyayāḥ 17 3, 4, 14 | kr̥tyānām artho bhāvakarmaṇī /~tasmin kr̥tya-arthe chandasi viṣaye 18 4, 1, 90 | pratyaysya lug bhavati /~tasmin nivr̥tte iñantaṃ prakr̥ti- 19 4, 1, 159| prātipdikāt yaḥ phiñ pratyayḥ, tasmin parabhūte 'nyatarasyāṃ kug- 20 4, 1, 163| bhavo vaṃśyaḥ pitrādiḥ /~tasmin jīvati sati pautraprabhr̥ty- 21 4, 2, 128| sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam iti pratyudāhāryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 4, 3, 2 | START JKv_4,3.2:~ tasmin iti sākṣād vihitaḥ khañ 23 4, 3, 2 | cakāra-anukr̥ṣṭaḥ chaḥ /~tasmin khañi aṇi ca yuṣmad-asmador 24 4, 3, 2 | yogavibhāgaḥ kariṣyate, tasmin khañi yuṣmad-asmadoḥ yuṣmāka- 25 4, 3, 2 | yauṣmākaḥ /~āsmākaḥ /~tasmin aṇi ca iti kim ? yuṣmadīyaḥ /~ 26 4, 3, 3 | ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ /~nimittayos 27 4, 3, 34 | āgatasya jātārthe lug bhavati /~tasmin strīpratyayasya api luk 28 5, 3, 14 | bhavataḥ , tato bhavataḥ /~tasmin bhavati, tatra bhavati, 29 5, 3, 19 | bhavati, cakārād dānīṃ ca /~tasmin kāle tadā, tadānīm /~tado 30 5, 3, 83 | ṭhaḥ ajādiś ca pratyayaḥ, tasmin parataḥ prakr̥ter dvitīyād 31 5, 3, 95 | avakṣiyate yena tad avakṣepaṇam /~tasmin vartamānāt pratipadikāt 32 5, 4, 88 | 5,4.91) iti vakṣyati, tasmin parabhūte ahan ity etasya 33 6, 1, 2 | 7,2.74) iti iṭ kriyate /~tasmin kr̥te guṇe ca raparatve 34 6, 1, 75 | dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya+eva dīrghasya 35 6, 1, 76 | dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya+eva dīrghasya 36 6, 1, 100| ḍācparaṃ yad amreditaṃ tasmin pūrvasya avyaktānukaranasya 37 6, 1, 129| yena svarūpe 'vasthāpyate /~tasmin parataḥ plutaḥ aplutavad 38 6, 1, 142| catuṣpācchakuniṣu yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /~ 39 6, 1, 210| hy ayaṃ mantre paṭhayate, tasmin sākaṃ triśatā na śaṅkavo ' 40 6, 1, 222| añcatirluptanakāro gr̥hyate /~tasmin parataḥ pūrvasya anta udātto 41 6, 2, 10 | kalāpino 'ṇ (*4,3.108), tasmin in aṇy anapatye (*6,4.164) 42 6, 2, 37 | 3.108) ity aṇ pratyayaḥ, tasmin inaṇyanapatye (*6,4.164) 43 6, 2, 187| antodāttatvaṃ bhavati /~ [#697]~ tasmin hi saty acpratyayasya cittvād 44 6, 2, 193| asti tadā prayojayati /~tasmin hi sati cittvād eva antodāttatvaṃ 45 6, 3, 80 | upākhyādanyaḥ anupākhyaḥ anumeyaḥ /~tasmin dvitīye 'nupākhye sahasya 46 6, 3, 124| etasya yaḥ takārādir ādeśaḥ tasmin parataḥ igantasya+upasargasya 47 6, 4, 3 | ṣaṣṭhībahuvacanam āgatanuṭkaṃ gr̥hyate /~tasmin parato 'ṅgasya dīrgho bhavati /~ 48 7, 1, 15 | sarvasmin /~viśvasmin /~yasmin /~tasmin /~anyasmin /~ataḥ ity eva, 49 7, 1, 21 | dhātuprātipadikayoḥ (*2,4.71) iti, tasmin prāpte ca aprāpte ca iti 50 7, 1, 39 | tatsāmidhenīranvāha /~yasmin sunvanti tasmin sāmidhenīḥ iti prāpte /~ [# 51 7, 2, 107| tat //~āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /~ 52 7, 3, 18 | tatra yaḥ taddhito vihitaḥ tasmin ñiti, ṇiti, kiti ca parataḥ 53 7, 3, 85 | jāgarter ayaṃ guṇaḥ ārabhyate /~tasmin kr̥te yā ata upadhāyāḥ (* 54 8, 1, 14 | yadātmīyam, tattad, yathāsvam, tasmin yathāyatham iti nipātyate /~ 55 8, 1, 72 | pūrvam avidyamānavad bhavati, tasmin sati yatkāryaṃ tana bhavati, 56 8, 2, 3 | vā ne parato yat prāpnoti tasmin kartavye mubhāvo na asiddhaḥ 57 8, 2, 3 | ekādeśasvarasya siddhatvāt kr̥te tasmin tiṅṅatiṅaḥ (*8,1.27) iti 58 8, 3, 8 | vā /~tasmiṃstvā dadhāti, tasmin tvā dadhāti /~r̥kṣu iti 59 8, 4, 18 | upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ upasargasthānnimittāt 60 8, 4, 67 | kva /~kvaśabdaḥ svaritaḥ, tasmin parataḥ anudāttaḥ svarito