Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayasvarapavado 3
pratyayasvarena 10
pratyayasy 1
pratyayasya 60
pratyayasyadi 1
pratyayat 10
pratyayatah 1
Frequency    [«  »]
60 101
60 kecid
60 kiti
60 pratyayasya
60 tasmin
59 93
59 94
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayasya

   Ps, chap., par.
1 1, 1, 45 | evam ādayaḥ //~ [#27]~ pratyayasya luk-ślu-lupaḥ (*1,1.61) /~ 2 1, 2, 49 | taddhita-luki sati strī-pratyayasya upasrjanasya lug bhavati /~ 3 1, 2, 51 | iti lup-sanñjñayā luptasya pratyayasya artha ucyate /~tatra lupi 4 1, 3, 6 | 145) - nartakī, rajakī /~pratyayasya iti kim ? ṣoḍaḥ, ṣaṇḍaḥ, 5 1, 3, 63 | so 'yam-ām-pratyayaḥ /~ām-pratyayasya+iva dhātoḥ kr̥ño 'nuprayogasya 6 2, 4, 59 | ity evam ādibhyaś ca yuva-pratyayasya lug bhavati /~pīlāyā (* 7 2, 4, 60 | gotre ya tadantād yuva-pratyayasya lug bhavati /~gotra-viśeṣanaṃ 8 2, 4, 62 | tasya tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya 9 2, 4, 63 | evam ādibhyaḥ parasya gotra-pratyayasya bahuṣu vartamānasya astrīliṅgasya 10 3, 1, 40 | START JKv_3,1.40:~ ām-pratyayasya paścāt kr̥ñ anuprayujyate 11 3, 1, 83 | 83:~ hala uttarasya śnā-pratyayasya śanaj-ādeśo bhavati hau 12 3, 2, 58 | udakasparśaḥ /~nakāraḥ kvin-pratyayasya kuḥ (*8,2.62) iti viśeṣaṇa- 13 3, 3, 3 | śabdāḥ sādhavo bhavanti /~pratyayasya+eva bhaviṣyatkālatā vidhīyate 14 4, 1, 90 | buddhisthe 'nutpanna eva yuva-pratyayasya lug bhavati /~tasman nivr̥tte 15 4, 1, 126| antānām ādeśa-arthaṃ grahaṇaṃ, pratyayasya siddhatvād /~anyeṣām ubhayārtham /~ 16 4, 1, 175| año lug ucyate /~kambojāt pratyayasya luk bhavati /~kambojaḥ /~ 17 4, 1, 177| striyām ity eva /~akāra-pratyayasya tadrājasya striyām abhidheyāyām 18 4, 1, 178| śaukreyī /~kasya punar akārasya pratyayasya yaudheyādibhyo luk prāptaḥ 19 4, 2, 4 | 2.4:~ pūrveṇa vihitasya pratyayasya lub bhavati aviśeṣe /~na 20 4, 2, 5 | aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati sañjñāyāṃ viṣaye /~ 21 4, 2, 65 | ka-kāra+upadhād upannasya pratyayasya lug bhavati /~aprokta-artha 22 4, 2, 82 | utpannasya cāturarthikasya pratyayasya lup bhavati /~ajanapadārtha 23 4, 2, 83 | utpannasya cāturarthikasya pratyayasya lub bhavati /~-grahaṇaṃ 24 4, 2, 83 | paṭhyate, tatra pāṭhasamarthyāt pratyayasya pakṣe śravaṇaṃ bhaviṣyati ? 25 4, 2, 141| vāhīkagrāma-lakṣaṇasya ca pratyayasya, ropadhetoḥ prācām (*4,2. 26 4, 2, 142| vāhīkagramādi-lakṣaṇasya pratyayasya apavādaḥ /~dākṣikanthīyam /~ 27 4, 3, 35 | kharaśāla-śabdāt ca jāta-arthe pratyayasya lug bhavati /~gosthāne jātaḥ 28 4, 3, 36 | vatsaśālādibhyaḥ parasya jāta-arthe pratyayasya lug bhavati /~vatsaśālāyāṃ 29 4, 3, 37 | nakṣatrebhyaḥ uttarasya jāta-arthe pratyayasya bahulaṃ lug bhavati /~rohiṇaḥ, 30 4, 3, 87 | prāsādaḥ /~lubākhyāyikārthasya pratyayasya bahulam /~vāsavadattām adhikr̥tya 31 4, 3, 88 | na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 32 4, 3, 107| śabdābhyāṃ parasyaprokta-pratyayasya lug bhavati /~kaṭha-śabdād 33 4, 3, 166| jambvāḥ phale 'bhidheye pratyayasya lup bhavati /~yuktavadbhāve 34 4, 3, 167| ādibhyaḥ śabdebhyaḥ phale pratyayasya lub bhavati /~luki prāpte 35 5, 1, 29 | sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati /~pūrveṇa 36 5, 1, 30 | dvigor niṣkāntāt ārhīya-pratyayasya vibhāṣā lug bhavati /~dviniṣkam, 37 5, 1, 31 | bistāntād dvigoḥ parasya ārhīya-pratyayasya vibhāṣā lug bhavati /~dvibistam, 38 5, 1, 89 | nirvr̥ttādiṣv artheṣu utpannasya pratyayasya nityaṃ lug bhavati /~pūrveṇa 39 5, 2, 37 | prasiddhāḥ, tebhya utpannasya pratyayasya lug bhavati /~śamaḥ pramāṇamasya 40 5, 2, 77 | pratyayo bhavati /~pūraṇasya pratyayasya luk /~dvitīyena rūpeṇa 41 5, 3, 44 | ekaśabdāt parasya dhā-pratyayasya dhyamuñ ādeśaḥ bhavaty anyatarasyām /~ 42 5, 3, 46 | dvi-tryoḥ sambandhino dhā-pratyayasya edhāc ādeśo bhavaty anyatrasyām /~ 43 6, 1, 158| āgamasya vikārasya prakr̥teḥ pratyayasya ca /~pr̥thakṣvaranivr̥ttyartham 44 6, 1, 158| pratyayasvaraṃ bādhate /~pratyayasya - kartavyam /~hartavyam /~ 45 6, 2, 138| adyudāttaḥ /~aṃsauṣṭhaśabdau ca pratyayasya nittvāt /~śiteḥ iti kim ? 46 6, 4, 104| 6,4.104:~ ciṇa uttarasya pratyayasya lug bhavati /~akāri /~ahāri /~ 47 6, 4, 107| saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati 48 6, 4, 107| tanuvaḥ /~tanmaḥ, anumaḥ /~pratyayasya ity eva, yuvaḥ /~yumaḥ /~ 49 7, 1, 3 | jaranataḥ /~veśantaḥ /~pratyayasya ity eva, ujjhitā /~ujjhitum /~ 50 7, 3, 112| nadyantād aṅgād uttarasya ṅitaḥ pratyayasya āḍāgamo bhavati /~kumāryai /~ 51 7, 3, 113| ābantā daṅgād uttarasya ṅitaḥ pratyayasya yāḍāgamo bhavati /~khaṭvāyai /~ 52 7, 3, 115| etābhyām uttarasya ṅitaḥ pratyayasya vibhāṣā syāṭ āgamo bhavati, 53 7, 4, 45 | ktapratyaya ittvam iḍāgamo pratyayasya nipātyate /~garbhaṃ mātā 54 7, 4, 45 | dadhāteḥ ittvam iḍāgamo pratyayasya dvirvacanābhāvaś ca nipātyate /~ 55 7, 4, 45 | dadhāteḥ ittvam, iḍāgamo pratyayasya nipātyate /~dhiṣīya /~dhāsīya 56 8, 2, 55 | kṣībikr̥śibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ iḍabhāvaś ca nipātyate /~ 57 8, 2, 69 | halṅyābbhyaḥ iti lopena pratyayasya nivr̥ttiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 58 8, 3, 59 | sambadhyate /~ādeśo yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ 59 8, 3, 59 | tāvat - siṣeva /~suṣvāpa /~pratyayasya - agniṣu /~vāyuṣu /~kartr̥ṣu /~ 60 8, 3, 59 | yakṣat iti vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /~yajater


IntraText® (V89) Copyright 1996-2007 EuloTech SRL